Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 31 - Nārada Instructs the Pracetās >>

    Index        Transliteration        Devanagari        Description    
4.31.1maitreya uvāca tata utpanna-vijñānā āśv adhokṣaja-bhāṣitam smaranta ātmaje bhāryāṁ visṛjya prāvrajan gṛhāt
4.31.2dīkṣitā brahma-satreṇa sarva-bhūtātma-medhasā pratīcyāṁ diśi velāyāṁ siddho ’bhūd yatra jājaliḥ
4.31.3tān nirjita-prāṇa-mano-vaco-dṛśo jitāsanān śānta-samāna-vigrahān pare ’male brahmaṇi yojitātmanaḥ surāsureḍyo dadṛśe sma nāradaḥ
4.31.4tam āgataṁ ta utthāya praṇipatyābhinandya ca pūjayitvā yathādeśaṁ sukhāsīnam athābruvan
4.31.5pracetasa ūcuḥ svāgataṁ te surarṣe ’dya diṣṭyā no darśanaṁ gataḥ tava caṅkramaṇaṁ brahmann abhayāya yathā raveḥ
4.31.6yad ādiṣṭaṁ bhagavatā śivenādhokṣajena ca tad gṛheṣu prasaktānāṁ prāyaśaḥ kṣapitaṁ prabho
4.31.7tan naḥ pradyotayādhyātma- jñānaṁ tattvārtha-darśanam yenāñjasā tariṣyāmo dustaraṁ bhava-sāgaram
4.31.8maitreya uvāca iti pracetasāṁ pṛṣṭo bhagavān nārado muniḥ bhagavaty uttama-śloka āviṣṭātmābravīn nṛpān
4.31.9nārada uvāca taj janma tāni karmāṇi tad āyus tan mano vacaḥ nṛṇāṁ yena hi viśvātmā sevyate harir īśvaraḥ
4.31.10kiṁ janmabhis tribhir veha śaukra-sāvitra-yājñikaiḥ karmabhir vā trayī-proktaiḥ puṁso ’pi vibudhāyuṣā
4.31.11śrutena tapasā vā kiṁ vacobhiś citta-vṛttibhiḥ buddhyā vā kiṁ nipuṇayā balenendriya-rādhasā
4.31.12kiṁ vā yogena sāṅkhyena nyāsa-svādhyāyayor api kiṁ vā śreyobhir anyaiś ca na yatrātma-prado hariḥ
4.31.13śreyasām api sarveṣām ātmā hy avadhir arthataḥ sarveṣām api bhūtānāṁ harir ātmātmadaḥ priyaḥ
4.31.14yathā taror mūla-niṣecanena tṛpyanti tat-skandha-bhujopaśākhāḥ prāṇopahārāc ca yathendriyāṇāṁ tathaiva sarvārhaṇam acyutejyā
4.31.15yathaiva sūryāt prabhavanti vāraḥ punaś ca tasmin praviśanti kāle bhūtāni bhūmau sthira-jaṅgamāni tathā harāv eva guṇa-pravāhaḥ
4.31.16etat padaṁ taj jagad-ātmanaḥ paraṁ sakṛd vibhātaṁ savitur yathā prabhā yathāsavo jāgrati supta-śaktayo dravya-kriyā-jñāna-bhidā-bhramātyayaḥ
4.31.17yathā nabhasy abhra-tamaḥ-prakāśā bhavanti bhūpā na bhavanty anukramāt evaṁ pare brahmaṇi śaktayas tv amū rajas tamaḥ sattvam iti pravāhaḥ
4.31.18tenaikam ātmānam aśeṣa-dehināṁ kālaṁ pradhānaṁ puruṣaṁ pareśam sva-tejasā dhvasta-guṇa-pravāham ātmaika-bhāvena bhajadhvam addhā
4.31.19dayayā sarva-bhūteṣu santuṣṭyā yena kena vā sarvendriyopaśāntyā ca tuṣyaty āśu janārdanaḥ
4.31.20apahata-sakalaiṣaṇāmalātmany aviratam edhita-bhāvanopahūtaḥ nija-jana-vaśa-gatvam ātmano ’yan na sarati chidravad akṣaraḥ satāṁ hi
4.31.21na bhajati kumanīṣiṇāṁ sa ijyāṁ harir adhanātma-dhana-priyo rasa-jñaḥ śruta-dhana-kula-karmaṇāṁ madair ye vidadhati pāpam akiñcaneṣu satsu
4.31.22śriyam anucaratīṁ tad-arthinaś ca dvipada-patīn vibudhāṁś ca yat sva-pūrṇaḥ na bhajati nija-bhṛtya-varga-tantraḥ katham amum udvisṛjet pumān kṛta-jñaḥ
4.31.23maitreya uvāca iti pracetaso rājann anyāś ca bhagavat-kathāḥ śrāvayitvā brahma-lokaṁ yayau svāyambhuvo muniḥ
4.31.24te ’pi tan-mukha-niryātaṁ yaśo loka-malāpaham harer niśamya tat-pādaṁ dhyāyantas tad-gatiṁ yayuḥ
4.31.25etat te ’bhihitaṁ kṣattar yan māṁ tvaṁ paripṛṣṭavān pracetasāṁ nāradasya saṁvādaṁ hari-kīrtanam
4.31.26śrī-śuka uvāca ya eṣa uttānapado mānavasyānuvarṇitaḥ vaṁśaḥ priyavratasyāpi nibodha nṛpa-sattama
4.31.27yo nāradād ātma-vidyām adhigamya punar mahīm bhuktvā vibhajya putrebhya aiśvaraṁ samagāt padam
4.31.28imāṁ tu kauṣāraviṇopavarṇitāṁ kṣattā niśamyājita-vāda-sat-kathām pravṛddha-bhāvo ’śru-kalākulo muner dadhāra mūrdhnā caraṇaṁ hṛdā hareḥ
4.31.29vidura uvāca so ’yam adya mahā-yogin bhavatā karuṇātmanā darśitas tamasaḥ pāro yatrākiñcana-go hariḥ
4.31.30śrī-śuka uvāca ity ānamya tam āmantrya viduro gajasāhvayam svānāṁ didṛkṣuḥ prayayau jñātīnāṁ nirvṛtāśayaḥ
4.31.31etad yaḥ śṛṇuyād rājan rājñāṁ hary-arpitātmanām āyur dhanaṁ yaśaḥ svasti gatim aiśvaryam āpnuyāt
Donate to Bhaktivedanta Library