Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 31 - Nārada Instructs the Pracetās >>

    Index        Transliteration        Devanagari        Description    
4.31.1मैत्रेय उवाच तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् । स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ १ ॥
4.31.2दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा । प्रतीच्यां दिशि वेलायां सिद्धोऽभूद्यत्र जाजलि: ॥ २ ॥
4.31.3तान्निर्जितप्राणमनोवचोद‍ृशो जितासनान् शान्तसमानविग्रहान् । परेऽमले ब्रह्मणि योजितात्मन: सुरासुरेड्यो दद‍ृशे स्म नारद: ॥ ३ ॥
4.31.4तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च । पूजयित्वा यथादेशं सुखासीनमथाब्रुवन् ॥ ४ ॥
4.31.5प्रचेतस ऊचु: स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गत: । तव चङ्‌क्रमणं ब्रह्मन्नभयाय यथा रवे: ॥ ५ ॥
4.31.6यदादिष्टं भगवता शिवेनाधोक्षजेन च । तद् गृहेषु प्रसक्तानां प्रायश: क्षपितं प्रभो ॥ ६ ॥
4.31.7तन्न: प्रद्योतयाध्यात्मज्ञानं तत्त्वार्थदर्शनम् । येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥ ७ ॥
4.31.8मैत्रेय उवाच इति प्रचेतसां पृष्टो भगवान्नारदो मुनि: । भगवत्युत्तमश्लोक आविष्टात्माब्रवीन्नृपान् ॥ ८ ॥
4.31.9नारद उवाच तज्जन्म तानि कर्माणि तदायुस्तन्मनो वच: । नृणां येन हि विश्वात्मा सेव्यते हरिरीश्वर: ॥ ९ ॥
4.31.10किं जन्मभिस्त्रिभिर्वेह शौक्रसावित्रयाज्ञिकै: । कर्मभिर्वा त्रयीप्रोक्तै: पुंसोऽपि विबुधायुषा ॥ १० ॥
4.31.11श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभि: । बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ ११ ॥
4.31.12किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि । किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरि: ॥ १२ ॥
4.31.13श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थत: । सर्वेषामपि भूतानां हरिरात्मात्मद: प्रिय: ॥ १३ ॥
4.31.14यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखा: । प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या ॥ १४ ॥
4.31.15यथैव सूर्यात्प्रभवन्ति वार: पुनश्च तस्मिन्प्रविशन्ति काले । भूतानि भूमौ स्थिरजङ्गमानि तथा हरावेव गुणप्रवाह: ॥ १५ ॥
4.31.16एतत्पदं तज्जगदात्मन: परं सकृद्विभातं सवितुर्यथा प्रभा । यथासवो जाग्रति सुप्तशक्तयो द्रव्यक्रियाज्ञानभिदाभ्रमात्यय: ॥ १६ ॥
4.31.17यथा नभस्यभ्रतम:प्रकाशा भवन्ति भूपा न भवन्त्यनुक्रमात् । एवं परे ब्रह्मणि शक्तयस्त्वमू रजस्तम:सत्त्वमिति प्रवाह: ॥ १७ ॥
4.31.18तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशम् । स्वतेजसा ध्वस्तगुणप्रवाहमात्मैकभावेन भजध्वमद्धा ॥ १८ ॥
4.31.19दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा । सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दन: ॥ १९ ॥
4.31.20अपहतसकलैषणामलात्मन्यविरतमेधितभावनोपहूत: । निजजनवशगत्वमात्मनोऽयन्न सरति छिद्रवदक्षर: सतां हि ॥ २० ॥
4.31.21न भजति कुमनीषिणां स इज्यां हरिरधनात्मधनप्रियो रसज्ञ: । श्रुतधनकुलकर्मणां मदैर्ये विदधति पापमकिञ्चनेषु सत्सु ॥ २१ ॥
4.31.22श्रियमनुचरतीं तदर्थिनश्च द्विपदपतीन् विबुधांश्च यत्स्वपूर्ण: । न भजति निजभृत्यवर्गतन्त्र: कथममुमुद्विसृजेत्पुमान् कृतज्ञ: ॥ २२ ॥
4.31.23मैत्रेय उवाच इति प्रचेतसो राजन्नन्याश्च भगवत्कथा: । श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनि: ॥ २३ ॥
4.31.24तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् । हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययु: ॥ २४ ॥
4.31.25एतत्तेऽभिहितं क्षत्तर्यन्मां त्वं परिपृष्टवान् । प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥ २५ ॥
4.31.26श्रीशुक उवाच य एष उत्तानपदो मानवस्यानुवर्णित: । वंश: प्रियव्रतस्यापि निबोध नृपसत्तम ॥ २६ ॥
4.31.27यो नारदादात्मविद्यामधिगम्य पुनर्महीम् । भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् ॥ २७ ॥
4.31.28इमां तु कौषारविणोपवर्णितां क्षत्ता निशम्याजितवादसत्कथाम् । प्रवृद्धभावोऽश्रुकलाकुलो मुनेर्दधार मूर्ध्ना चरणं हृदा हरे: ॥ २८ ॥
4.31.29विदुर उवाच सोऽयमद्य महायोगिन् भवता करुणात्मना । दर्शितस्तमस: पारो यत्राकिञ्चनगो हरि: ॥ २९ ॥
4.31.30श्रीशुक उवाच इत्यानम्य तमामन्‍त्र्य विदुरो गजसाह्वयम् । स्वानां दिद‍ृक्षु: प्रययौ ज्ञातीनां निर्वृताशय: ॥ ३० ॥
4.31.31एतद्यः शृणुयाद्राजन्राज्ञां हर्यर्पितात्मनाम् । आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात् ॥३१॥
Donate to Bhaktivedanta Library