Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 30 - The Activities of the Pracetās >>

    Index        Transliteration        Devanagari        Description    
4.30.1vidura uvāca ye tvayābhihitā brahman sutāḥ prācīnabarhiṣaḥ te rudra-gītena hariṁ siddhim āpuḥ pratoṣya kām
4.30.2kiṁ bārhaspatyeha paratra vātha kaivalya-nātha-priya-pārśva-vartinaḥ āsādya devaṁ giriśaṁ yadṛcchayā prāpuḥ paraṁ nūnam atha pracetasaḥ
4.30.3maitreya uvāca pracetaso ’ntar udadhau pitur ādeśa-kāriṇaḥ japa-yajñena tapasā purañjanam atoṣayan
4.30.4daśa-varṣa-sahasrānte puruṣas tu sanātanaḥ teṣām āvirabhūt kṛcchraṁ śāntena śamayan rucā
4.30.5suparṇa-skandham ārūḍho meru-śṛṅgam ivāmbudaḥ pīta-vāsā maṇi-grīvaḥ kurvan vitimirā diśaḥ
4.30.6kāśiṣṇunā kanaka-varṇa-vibhūṣaṇena bhrājat-kapola-vadano vilasat-kirīṭaḥ aṣṭāyudhair anucarair munibhiḥ surendrair āsevito garuḍa-kinnara-gīta-kīrtiḥ
4.30.7pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyā spardhac-chriyā parivṛto vana-mālayādyaḥ barhiṣmataḥ puruṣa āha sutān prapannān parjanya-nāda-rutayā saghṛṇāvalokaḥ
4.30.8śrī-bhagavān uvāca varaṁ vṛṇīdhvaṁ bhadraṁ vo yūyaṁ me nṛpa-nandanāḥ sauhārdenāpṛthag-dharmās tuṣṭo ’haṁ sauhṛdena vaḥ
4.30.9yo ’nusmarati sandhyāyāṁ yuṣmān anudinaṁ naraḥ tasya bhrātṛṣv ātma-sāmyaṁ tathā bhūteṣu sauhṛdam
4.30.10ye tu māṁ rudra-gītena sāyaṁ prātaḥ samāhitāḥ stuvanty ahaṁ kāma-varān dāsye prajñāṁ ca śobhanām
4.30.11yad yūyaṁ pitur ādeśam agrahīṣṭa mudānvitāḥ atho va uśatī kīrtir lokān anu bhaviṣyati
4.30.12bhavitā viśrutaḥ putro ’navamo brahmaṇo guṇaiḥ ya etām ātma-vīryeṇa tri-lokīṁ pūrayiṣyati
4.30.13kaṇḍoḥ pramlocayā labdhā kanyā kamala-locanā tāṁ cāpaviddhāṁ jagṛhur bhūruhā nṛpa-nandanāḥ
4.30.14kṣut-kṣāmāyā mukhe rājā somaḥ pīyūṣa-varṣiṇīm deśinīṁ rodamānāyā nidadhe sa dayānvitaḥ
4.30.15prajā-visarga ādiṣṭāḥ pitrā mām anuvartatā tatra kanyāṁ varārohāṁ tām udvahata mā ciram
4.30.16apṛthag-dharma-śīlānāṁ sarveṣāṁ vaḥ sumadhyamā apṛthag-dharma-śīleyaṁ bhūyāt patny arpitāśayā
4.30.17divya-varṣa-sahasrāṇāṁ sahasram ahataujasaḥ bhaumān bhokṣyatha bhogān vai divyāṁś cānugrahān mama
4.30.18atha mayy anapāyinyā bhaktyā pakva-guṇāśayāḥ upayāsyatha mad-dhāma nirvidya nirayād ataḥ
4.30.19gṛheṣv āviśatāṁ cāpi puṁsāṁ kuśala-karmaṇām mad-vārtā-yāta-yāmānāṁ na bandhāya gṛhā matāḥ
4.30.20navyavad dhṛdaye yaj jño brahmaitad brahma-vādibhiḥ na muhyanti na śocanti na hṛṣyanti yato gatāḥ
4.30.21maitreya uvāca evaṁ bruvāṇaṁ puruṣārtha-bhājanaṁ janārdanaṁ prāñjalayaḥ pracetasaḥ tad-darśana-dhvasta-tamo-rajo-malā girāgṛṇan gadgadayā suhṛttamam
4.30.22pracetasa ūcuḥ namo namaḥ kleśa-vināśanāya nirūpitodāra-guṇāhvayāya mano-vaco-vega-puro-javāya sarvākṣa-mārgair agatādhvane namaḥ
4.30.23śuddhāya śāntāya namaḥ sva-niṣṭhayā manasy apārthaṁ vilasad-dvayāya namo jagat-sthāna-layodayeṣu gṛhīta-māyā-guṇa-vigrahāya
4.30.24namo viśuddha-sattvāya haraye hari-medhase vāsudevāya kṛṣṇāya prabhave sarva-sātvatām
4.30.25namaḥ kamala-nābhāya namaḥ kamala-māline namaḥ kamala-pādāya namas te kamalekṣaṇa
4.30.26namaḥ kamala-kiñjalka- piśaṅgāmala-vāsase sarva-bhūta-nivāsāya namo ’yuṅkṣmahi sākṣiṇe
4.30.27rūpaṁ bhagavatā tv etad aśeṣa-kleśa-saṅkṣayam āviṣkṛtaṁ naḥ kliṣṭānāṁ kim anyad anukampitam
4.30.28etāvat tvaṁ hi vibhubhir bhāvyaṁ dīneṣu vatsalaiḥ yad anusmaryate kāle sva-buddhyābhadra-randhana
4.30.29yenopaśāntir bhūtānāṁ kṣullakānām apīhatām antarhito ’ntar-hṛdaye kasmān no veda nāśiṣaḥ
4.30.30asāv eva varo ’smākam īpsito jagataḥ pate prasanno bhagavān yeṣām apavarga-gurur gatiḥ
4.30.31varaṁ vṛṇīmahe ’thāpi nātha tvat parataḥ parāt na hy antas tvad-vibhūtīnāṁ so ’nanta iti gīyase
4.30.32pārijāte ’ñjasā labdhe sāraṅgo ’nyan na sevate tvad-aṅghri-mūlam āsādya sākṣāt kiṁ kiṁ vṛṇīmahi
4.30.33yāvat te māyayā spṛṣṭā bhramāma iha karmabhiḥ tāvad bhavat-prasaṅgānāṁ saṅgaḥ syān no bhave bhave
4.30.34tulayāma lavenāpi na svargaṁ nāpunar-bhavam bhagavat-saṅgi-saṅgasya martyānāṁ kim utāśiṣaḥ
4.30.35yatreḍyante kathā mṛṣṭās tṛṣṇāyāḥ praśamo yataḥ nirvairaṁ yatra bhūteṣu nodvego yatra kaścana
4.30.36yatra nārāyaṇaḥ sākṣād bhagavān nyāsināṁ gatiḥ saṁstūyate sat-kathāsu mukta-saṅgaiḥ punaḥ punaḥ
4.30.37teṣāṁ vicaratāṁ padbhyāṁ tīrthānāṁ pāvanecchayā bhītasya kiṁ na roceta tāvakānāṁ samāgamaḥ
4.30.38vayaṁ tu sākṣād bhagavan bhavasya priyasya sakhyuḥ kṣaṇa-saṅgamena suduścikitsyasya bhavasya mṛtyor bhiṣaktamaṁ tvādya gatiṁ gatāḥ sma
4.30.39-40yan naḥ svadhītaṁ guravaḥ prasāditā viprāś ca vṛddhāś ca sad-ānuvṛttyā āryā natāḥ suhṛdo bhrātaraś ca sarvāṇi bhūtāny anasūyayaiva yan naḥ sutaptaṁ tapa etad īśa nirandhasāṁ kālam adabhram apsu sarvaṁ tad etat puruṣasya bhūmno vṛṇīmahe te paritoṣaṇāya
4.30.41manuḥ svayambhūr bhagavān bhavaś ca ye ’nye tapo-jñāna-viśuddha-sattvāḥ adṛṣṭa-pārā api yan-mahimnaḥ stuvanty atho tvātma-samaṁ gṛṇīmaḥ
4.30.42namaḥ samāya śuddhāya puruṣāya parāya ca vāsudevāya sattvāya tubhyaṁ bhagavate namaḥ
4.30.43maitreya uvāca iti pracetobhir abhiṣṭuto hariḥ prītas tathety āha śaraṇya-vatsalaḥ anicchatāṁ yānam atṛpta-cakṣuṣāṁ yayau sva-dhāmānapavarga-vīryaḥ
4.30.44atha niryāya salilāt pracetasa udanvataḥ vīkṣyākupyan drumaiś channāṁ gāṁ gāṁ roddhum ivocchritaiḥ
4.30.45tato ’gni-mārutau rājann amuñcan mukhato ruṣā mahīṁ nirvīrudhaṁ kartuṁ saṁvartaka ivātyaye
4.30.46bhasmasāt kriyamāṇāṁs tān drumān vīkṣya pitāmahaḥ āgataḥ śamayām āsa putrān barhiṣmato nayaiḥ
4.30.47tatrāvaśiṣṭā ye vṛkṣā bhītā duhitaraṁ tadā ujjahrus te pracetobhya upadiṣṭāḥ svayambhuvā
4.30.48te ca brahmaṇa ādeśān māriṣām upayemire yasyāṁ mahad-avajñānād ajany ajana-yonijaḥ
4.30.49cākṣuṣe tv antare prāpte prāk-sarge kāla-vidrute yaḥ sasarja prajā iṣṭāḥ sa dakṣo daiva-coditaḥ
4.30.50-51yo jāyamānaḥ sarveṣāṁ tejas tejasvināṁ rucā svayopādatta dākṣyāc ca karmaṇāṁ dakṣam abruvan taṁ prajā-sarga-rakṣāyām anādir abhiṣicya ca yuyoja yuyuje ’nyāṁś ca sa vai sarva-prajāpatīn
Donate to Bhaktivedanta Library