Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 30 - The Activities of the Pracetās >>

    Index        Transliteration        Devanagari        Description    
4.30.1विदुर उवाच ये त्वयाभिहिता ब्रह्मन् सुता: प्राचीनबर्हिष: । ते रुद्रगीतेन हरिं सिद्धिमापु: प्रतोष्य काम् ॥ १ ॥
4.30.2किं बार्हस्पत्येह परत्र वाथ कैवल्यनाथप्रियपार्श्ववर्तिन: । आसाद्य देवं गिरिशं यद‍ृच्छया प्रापु: परं नूनमथ प्रचेतस: ॥ २ ॥
4.30.3मैत्रेय उवाच प्रचेतसोऽन्तरुदधौ पितुरादेशकारिण: । जपयज्ञेन तपसा पुरञ्जनमतोषयन् ॥ ३ ॥
4.30.4दशवर्षसहस्रान्ते पुरुषस्तु सनातन: । तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४ ॥
4.30.5सुपर्णस्कन्धमारूढो मेरुश‍ृङ्गमिवाम्बुद: । पीतवासा मणिग्रीव: कुर्वन्वितिमिरा दिश: ॥ ५ ॥
4.30.6काशिष्णुना कनकवर्णविभूषणेन भ्राजत्कपोलवदनो विलसत्किरीट: । अष्टायुधैरनुचरैर्मुनिभि: सुरेन्द्रैरासेवितो गरुडकिन्नरगीतकीर्ति: ॥ ६ ॥
4.30.7पीनायताष्टभुजमण्डलमध्यलक्ष्म्या स्पर्धच्छ्रिया परिवृतो वनमालयाद्य: । बर्हिष्मत: पुरुष आह सुतान् प्रपन्नान् पर्जन्यनादरुतया सघृणावलोक: ॥ ७ ॥
4.30.8श्रीभगवानुवाच वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दना: । सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन व: ॥ ८ ॥
4.30.9योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नर: । तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥ ९ ॥
4.30.10ये तु मां रुद्रगीतेन सायं प्रात: समाहिता: । स्तुवन्त्यहं कामवरान्दास्ये प्रज्ञां च शोभनाम् ॥ १० ॥
4.30.11यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विता: । अथो व उशती कीर्तिर्लोकाननु भविष्यति ॥ ११ ॥
4.30.12भविता विश्रुत: पुत्रोऽनवमो ब्रह्मणो गुणै: । य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२ ॥
4.30.13कण्डो: प्रम्‍लोचया लब्धा कन्या कमललोचना । तां चापविद्धां जगृहुर्भूरुहा नृपनन्दना: ॥ १३ ॥
4.30.14क्षुत्क्षामाया मुखे राजा सोम: पीयूषवर्षिणीम् । देशिनीं रोदमानाया निदधे स दयान्वित: ॥ १४ ॥
4.30.15प्रजाविसर्ग आदिष्टा: पित्रा मामनुवर्तता । तत्र कन्यां वरारोहां तामुद्वहत मा चिरम् ॥ १५ ॥
4.30.16अपृथग्धर्मशीलानां सर्वेषां व: सुमध्यमा । अपृथग्धर्मशीलेयं भूयात्पत्‍न्यर्पिताशया ॥ १६ ॥
4.30.17दिव्यवर्षसहस्राणां सहस्रमहतौजस: । भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ १७ ॥
4.30.18अथ मय्यनपायिन्या भक्त्या पक्‍वगुणाशया: । उपयास्यथ मद्धाम निर्विद्य निरयादत: ॥ १८ ॥
4.30.19गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् । मद्वार्तायातयामानां न बन्धाय गृहा मता: ॥ १९ ॥
4.30.20नव्यवद्धृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभि: । न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गता: ॥ २० ॥
4.30.21मैत्रेय उवाच एवं ब्रुवाणं पुरुषार्थभाजनं जनार्दनं प्राञ्जलय: प्रचेतस: । तद्दर्शनध्वस्ततमोरजोमला गिरागृणन् गद्गदया सुहृत्तमम् ॥ २१ ॥
4.30.22प्रचेतस ऊचुः नमो नमः क्लेशविनाशनाय निरूपितोदारगुणाह्वयाय । मनोवचोवेगपुरोजवाय सर्वाक्षमार्गैरगताध्वने नमः ॥२२॥
4.30.23शुद्धाय शान्ताय नम: स्वनिष्ठया मनस्यपार्थं विलसद्‌द्वयाय । नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥ २३ ॥
4.30.24नमो विशुद्धसत्त्वाय हरये हरिमेधसे । वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥
4.30.25नम: कमलनाभाय नम: कमलमालिने । नम: कमलपादाय नमस्ते कमलेक्षण ॥ २५ ॥
4.30.26नम: कमलकिञ्जल्कपिशङ्गामलवाससे । सर्वभूतनिवासाय नमोऽयुङ्‌क्ष्महि साक्षिणे ॥ २६ ॥
4.30.27रूपं भगवता त्वेतदशेषक्लेशसङ्‌क्षयम् । आविष्कृतं न: क्लिष्टानां किमन्यदनुकम्पितम् ॥ २७ ॥
4.30.28एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलै: । यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ २८ ॥
4.30.29येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् । अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिष: ॥ २९ ॥
4.30.30असावेव वरोऽस्माकमीप्सितो जगत: पते । प्रसन्नो भगवान् येषामपवर्गगुरुर्गति: ॥ ३० ॥
4.30.31वरं वृणीमहेऽथापि नाथ त्वत्परत: परात् । न ह्यन्तस्त्वद्विभूतीनां सोऽनन्त इति गीयसे ॥ ३१ ॥
4.30.32पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते । त्वदङ्‌घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥ ३२ ॥
4.30.33यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभि: । तावद्भवत्प्रसङ्गानां सङ्ग: स्यान्नो भवे भवे ॥ ३३ ॥
4.30.34तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ ३४ ॥
4.30.35यत्रेड्यन्ते कथा मृष्टास्तृष्णाया: प्रशमो यत: । निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५ ॥
4.30.36यत्र नारायण: साक्षाद्भगवान्न्यासिनां गति: । संस्तूयते सत्कथासु मुक्तसङ्गै: पुन: पुन: ॥ ३६ ॥
4.30.37तेषां विचरतां पद्‌भ्यां तीर्थानां पावनेच्छया । भीतस्य किं न रोचेत तावकानां समागम: ॥ ३७ ॥
4.30.38वयं तु साक्षाद्भगवन् भवस्य प्रियस्य सख्यु: क्षणसङ्गमेन । सुदुश्चिकित्स्यस्य भवस्य मृत्योर्भिषक्तमं त्वाद्य गतिं गता: स्म ॥ ३८ ॥
4.30.39-40यन्न: स्वधीतं गुरव: प्रसादिता विप्राश्च वृद्धाश्च सदानुवृत्त्या । आर्या नता: सुहृदो भ्रातरश्च सर्वाणि भूतान्यनसूययैव ॥ ३९ ॥ यन्न: सुतप्तं तप एतदीश निरन्धसां कालमदभ्रमप्सु । सर्वं तदेतत्पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय ॥ ४० ॥
4.30.41मनु: स्वयम्भूर्भगवान् भवश्च येऽन्ये तपोज्ञानविशुद्धसत्त्वा: । अद‍ृष्टपारा अपि यन्महिम्न: स्तुवन्त्यथो त्वात्मसमं गृणीम: ॥ ४१ ॥
4.30.42नम: समाय शुद्धाय पुरुषाय पराय च । वासुदेवाय सत्त्वाय तुभ्यं भगवते नम: ॥ ४२ ॥
4.30.43मैत्रेय उवाच इति प्रचेतोभिरभिष्टुतो हरि: प्रीतस्तथेत्याह शरण्यवत्सल: । अनिच्छतां यानमतृप्तचक्षुषां ययौ स्वधामानपवर्गवीर्य: ॥ ४३ ॥
4.30.44अथ निर्याय सलिलात्प्रचेतस उदन्वत: । वीक्ष्याकुप्यन्द्रुमैश्छन्नां गां गां रोद्धुमिवोच्छ्रितै: ॥ ४४ ॥
4.30.45ततोऽग्निमारुतौ राजन्नमुञ्चन्मुखतो रुषा । महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ ४५ ॥
4.30.46भस्मसात्क्रियमाणांस्तान् द्रुमान्वीक्ष्य पितामह: । आगत: शमयामास पुत्रान् बर्हिष्मतो नयै: ॥ ४६ ॥
4.30.47तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा । उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टा: स्वयम्भुवा ॥ ४७ ॥
4.30.48ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे । यस्यां महदवज्ञानादजन्यजनयोनिज: ॥ ४८ ॥
4.30.49चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते । य: ससर्ज प्रजा इष्टा: स दक्षो दैवचोदित: ॥ ४९ ॥
4.30.50-51यो जायमान: सर्वेषां तेजस्तेजस्विनां रुचा । स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५० ॥ तं प्रजासर्गरक्षायामनादिरभिषिच्य च । युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१ ॥
Donate to Bhaktivedanta Library