Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 29 - Talks Between Nārada and King Prācīnabarhi >>

    Index        Transliteration        Devanagari        Description    
4.29.1prācīnabarhir uvāca bhagavaṁs te vaco ’smābhir na samyag avagamyate kavayas tad vijānanti na vayaṁ karma-mohitāḥ
4.29.2nārada uvāca puruṣaṁ purañjanaṁ vidyād yad vyanakty ātmanaḥ puram eka-dvi-tri-catuṣ-pādaṁ bahu-pādam apādakam
4.29.3yo ’vijñātāhṛtas tasya puruṣasya sakheśvaraḥ yan na vijñāyate pumbhir nāmabhir vā kriyā-guṇaiḥ
4.29.4yadā jighṛkṣan puruṣaḥ kārtsnyena prakṛter guṇān nava-dvāraṁ dvi-hastāṅghri tatrāmanuta sādhv iti
4.29.5buddhiṁ tu pramadāṁ vidyān mamāham iti yat-kṛtam yām adhiṣṭhāya dehe ’smin pumān bhuṅkte ’kṣabhir guṇān
4.29.6sakhāya indriya-gaṇā jñānaṁ karma ca yat-kṛtam sakhyas tad-vṛttayaḥ prāṇaḥ pañca-vṛttir yathoragaḥ
4.29.7bṛhad-balaṁ mano vidyād ubhayendriya-nāyakam pañcālāḥ pañca viṣayā yan-madhye nava-khaṁ puram
4.29.8akṣiṇī nāsike karṇau mukhaṁ śiśna-gudāv iti dve dve dvārau bahir yāti yas tad-indriya-saṁyutaḥ
4.29.9akṣiṇī nāsike āsyam iti pañca puraḥ kṛtāḥ dakṣiṇā dakṣiṇaḥ karṇa uttarā cottaraḥ smṛtaḥ paścime ity adho dvārau gudaṁ śiśnam ihocyate
4.29.10khadyotāvirmukhī cātra netre ekatra nirmite rūpaṁ vibhrājitaṁ tābhyāṁ vicaṣṭe cakṣuṣeśvaraḥ
4.29.11nalinī nālinī nāse gandhaḥ saurabha ucyate ghrāṇo ’vadhūto mukhyāsyaṁ vipaṇo vāg rasavid rasaḥ
4.29.12āpaṇo vyavahāro ’tra citram andho bahūdanam pitṛhūr dakṣiṇaḥ karṇa uttaro devahūḥ smṛtaḥ
4.29.13pravṛttaṁ ca nivṛttaṁ ca śāstraṁ pañcāla-saṁjñitam pitṛ-yānaṁ deva-yānaṁ śrotrāc chruta-dharād vrajet
4.29.14āsurī meḍhram arvāg-dvār vyavāyo grāmiṇāṁ ratiḥ upastho durmadaḥ prokto nirṛtir guda ucyate
4.29.15vaiśasaṁ narakaṁ pāyur lubdhako ’ndhau tu me śṛṇu hasta-pādau pumāṁs tābhyāṁ yukto yāti karoti ca
4.29.16antaḥ-puraṁ ca hṛdayaṁ viṣūcir mana ucyate tatra mohaṁ prasādaṁ vā harṣaṁ prāpnoti tad-guṇaiḥ
4.29.17yathā yathā vikriyate guṇākto vikaroti vā tathā tathopadraṣṭātmā tad-vṛttīr anukāryate
4.29.18-20deho rathas tv indriyāśvaḥ saṁvatsara-rayo ’gatiḥ dvi-karma-cakras tri-guṇa- dhvajaḥ pañcāsu-bandhuraḥ mano-raśmir buddhi-sūto hṛn-nīḍo dvandva-kūbaraḥ pañcendriyārtha-prakṣepaḥ sapta-dhātu-varūthakaḥ ākūtir vikramo bāhyo mṛga-tṛṣṇāṁ pradhāvati ekādaśendriya-camūḥ pañca-sūnā-vinoda-kṛt
4.29.21saṁvatsaraś caṇḍavegaḥ kālo yenopalakṣitaḥ tasyāhānīha gandharvā gandharvyo rātrayaḥ smṛtāḥ haranty āyuḥ parikrāntyā ṣaṣṭy-uttara-śata-trayam
4.29.22kāla-kanyā jarā sākṣāl lokas tāṁ nābhinandati svasāraṁ jagṛhe mṛtyuḥ kṣayāya yavaneśvaraḥ
4.29.23-25ādhayo vyādhayas tasya sainikā yavanāś carāḥ bhūtopasargāśu-rayaḥ prajvāro dvi-vidho jvaraḥ evaṁ bahu-vidhair duḥkhair daiva-bhūtātma-sambhavaiḥ kliśyamānaḥ śataṁ varṣaṁ dehe dehī tamo-vṛtaḥ prāṇendriya-mano-dharmān ātmany adhyasya nirguṇaḥ śete kāma-lavān dhyāyan mamāham iti karma-kṛt
4.29.26-27yadātmānam avijñāya bhagavantaṁ paraṁ gurum puruṣas tu viṣajjeta guṇeṣu prakṛteḥ sva-dṛk guṇābhimānī sa tadā karmāṇi kurute ’vaśaḥ śuklaṁ kṛṣṇaṁ lohitaṁ vā yathā-karmābhijāyate
4.29.28śuklāt prakāśa-bhūyiṣṭhāḻ lokān āpnoti karhicit duḥkhodarkān kriyāyāsāṁs tamaḥ-śokotkaṭān kvacit
4.29.29kvacit pumān kvacic ca strī kvacin nobhayam andha-dhīḥ devo manuṣyas tiryag vā yathā-karma-guṇaṁ bhavaḥ
4.29.30-31kṣut-parīto yathā dīnaḥ sārameyo gṛhaṁ gṛham caran vindati yad-diṣṭaṁ daṇḍam odanam eva vā tathā kāmāśayo jīva uccāvaca-pathā bhraman upary adho vā madhye vā yāti diṣṭaṁ priyāpriyam
4.29.32duḥkheṣv ekatareṇāpi daiva-bhūtātma-hetuṣu jīvasya na vyavacchedaḥ syāc cet tat-tat-pratikriyā
4.29.33yathā hi puruṣo bhāraṁ śirasā gurum udvahan taṁ skandhena sa ādhatte tathā sarvāḥ pratikriyāḥ
4.29.34naikāntataḥ pratīkāraḥ karmaṇāṁ karma kevalam dvayaṁ hy avidyopasṛtaṁ svapne svapna ivānagha
4.29.35arthe hy avidyamāne ’pi saṁsṛtir na nivartate manasā liṅga-rūpeṇa svapne vicarato yathā
4.29.36-37athātmano ’rtha-bhūtasya yato ’nartha-paramparā saṁsṛtis tad-vyavacchedo bhaktyā paramayā gurau vāsudeve bhagavati bhakti-yogaḥ samāhitaḥ sadhrīcīnena vairāgyaṁ jñānaṁ ca janayiṣyati
4.29.38so ’cirād eva rājarṣe syād acyuta-kathāśrayaḥ śṛṇvataḥ śraddadhānasya nityadā syād adhīyataḥ
4.29.39-40yatra bhāgavatā rājan sādhavo viśadāśayāḥ bhagavad-guṇānukathana- śravaṇa-vyagra-cetasaḥ tasmin mahan-mukharitā madhubhic-caritra- pīyūṣa-śeṣa-saritaḥ paritaḥ sravanti tā ye pibanty avitṛṣo nṛpa gāḍha-karṇais tān na spṛśanty aśana-tṛḍ-bhaya-śoka-mohāḥ
4.29.41etair upadruto nityaṁ jīva-lokaḥ svabhāvajaiḥ na karoti harer nūnaṁ kathāmṛta-nidhau ratim
4.29.42-44prajāpati-patiḥ sākṣād bhagavān giriśo manuḥ dakṣādayaḥ prajādhyakṣā naiṣṭhikāḥ sanakādayaḥ marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ bhṛgur vasiṣṭha ity ete mad-antā brahma-vādinaḥ adyāpi vācas-patayas tapo-vidyā-samādhibhiḥ paśyanto ’pi na paśyanti paśyantaṁ parameśvaram
4.29.45śabda-brahmaṇi duṣpāre caranta uru-vistare mantra-liṅgair vyavacchinnaṁ bhajanto na viduḥ param
4.29.46yadā yasyānugṛhṇāti bhagavān ātma-bhāvitaḥ sa jahāti matiṁ loke vede ca pariniṣṭhitām
4.29.47tasmāt karmasu barhiṣmann ajñānād artha-kāśiṣu mārtha-dṛṣṭiṁ kṛthāḥ śrotra- sparśiṣv aspṛṣṭa-vastuṣu
4.29.48svaṁ lokaṁ na vidus te vai yatra devo janārdanaḥ āhur dhūmra-dhiyo vedaṁ sakarmakam atad-vidaḥ
4.29.49āstīrya darbhaiḥ prāg-agraiḥ kārtsnyena kṣiti-maṇḍalam stabdho bṛhad-vadhān mānī karma nāvaiṣi yat param tat karma hari-toṣaṁ yat sā vidyā tan-matir yayā
4.29.50harir deha-bhṛtām ātmā svayaṁ prakṛtir īśvaraḥ tat-pāda-mūlaṁ śaraṇaṁ yataḥ kṣemo nṛṇām iha
4.29.51sa vai priyatamaś cātmā yato na bhayam aṇv api iti veda sa vai vidvān yo vidvān sa gurur hariḥ
4.29.52nārada uvāca praśna evaṁ hi sañchinno bhavataḥ puruṣarṣabha atra me vadato guhyaṁ niśāmaya suniścitam
4.29.53kṣudraṁ caraṁ sumanasāṁ śaraṇe mithitvā raktaṁ ṣaḍaṅghri-gaṇa-sāmasu lubdha-karṇam agre vṛkān asu-tṛpo ’vigaṇayya yāntaṁ pṛṣṭhe mṛgaṁ mṛgaya lubdhaka-bāṇa-bhinnam
4.29.54sumanaḥ-sama-dharmaṇāṁ strīṇāṁ śaraṇa āśrame puṣpa-madhu-gandhavat kṣudratamaṁ kāmya-karma-vipākajaṁ kāma-sukha-lavaṁ jaihvyaupasthyādi vicinvantaṁ mithunī-bhūya tad-abhiniveśita-manasaṁ ṣaḍaṅghri-gaṇa-sāma-gītavad atimanohara-vanitādi-janālāpeṣv atitarām atipralobhita-karṇam agre vṛka-yūthavad ātmana āyur harato ’ho-rātrān tān kāla-lava-viśeṣān avigaṇayya gṛheṣu viharantaṁ pṛṣṭhata eva parokṣam anupravṛtto lubdhakaḥ kṛtānto ’ntaḥ śareṇa yam iha parāvidhyati tam imam ātmānam aho rājan bhinna-hṛdayaṁ draṣṭum arhasīti.
4.29.55sa tvaṁ vicakṣya mṛga-ceṣṭitam ātmano ’ntaś cittaṁ niyaccha hṛdi karṇa-dhunīṁ ca citte jahy aṅganāśramam asattama-yūtha-gāthaṁ prīṇīhi haṁsa-śaraṇaṁ virama krameṇa
4.29.56rājovāca śrutam anvīkṣitaṁ brahman bhagavān yad abhāṣata naitaj jānanty upādhyāyāḥ kiṁ na brūyur vidur yadi
4.29.57saṁśayo ’tra tu me vipra sañchinnas tat-kṛto mahān ṛṣayo ’pi hi muhyanti yatra nendriya-vṛttayaḥ
4.29.58karmāṇy ārabhate yena pumān iha vihāya tam amutrānyena dehena juṣṭāni sa yad aśnute
4.29.59iti veda-vidāṁ vādaḥ śrūyate tatra tatra ha karma yat kriyate proktaṁ parokṣaṁ na prakāśate
4.29.60nārada uvāca yenaivārabhate karma tenaivāmutra tat pumān bhuṅkte hy avyavadhānena liṅgena manasā svayam
4.29.61śayānam imam utsṛjya śvasantaṁ puruṣo yathā karmātmany āhitaṁ bhuṅkte tādṛśenetareṇa vā
4.29.62mamaite manasā yad yad asāv aham iti bruvan gṛhṇīyāt tat pumān rāddhaṁ karma yena punar bhavaḥ
4.29.63yathānumīyate cittam ubhayair indriyehitaiḥ evaṁ prāg-dehajaṁ karma lakṣyate citta-vṛttibhiḥ
4.29.64nānubhūtaṁ kva cānena dehenādṛṣṭam aśrutam kadācid upalabhyeta yad rūpaṁ yādṛg ātmani
4.29.65tenāsya tādṛśaṁ rājaḻ liṅgino deha-sambhavam śraddhatsvānanubhūto ’rtho na manaḥ spraṣṭum arhati
4.29.66mana eva manuṣyasya pūrva-rūpāṇi śaṁsati bhaviṣyataś ca bhadraṁ te tathaiva na bhaviṣyataḥ
4.29.67adṛṣṭam aśrutaṁ cātra kvacin manasi dṛśyate yathā tathānumantavyaṁ deśa-kāla-kriyāśrayam
4.29.68sarve kramānurodhena manasīndriya-gocarāḥ āyānti bahuśo yānti sarve samanaso janāḥ
4.29.69sattvaika-niṣṭhe manasi bhagavat-pārśva-vartini tamaś candramasīvedam uparajyāvabhāsate
4.29.70nāhaṁ mameti bhāvo ’yaṁ puruṣe vyavadhīyate yāvad buddhi-mano-’kṣārtha- guṇa-vyūho hy anādimān
4.29.71supti-mūrcchopatāpeṣu prāṇāyana-vighātataḥ nehate ’ham iti jñānaṁ mṛtyu-prajvārayor api
4.29.72garbhe bālye ’py apauṣkalyād ekādaśa-vidhaṁ tadā liṅgaṁ na dṛśyate yūnaḥ kuhvāṁ candramaso yathā
4.29.73arthe hy avidyamāne ’pi saṁsṛtir na nivartate dhyāyato viṣayān asya svapne ’narthāgamo yathā
4.29.74evaṁ pañca-vidhaṁ liṅgaṁ tri-vṛt ṣoḍaśa vistṛtam eṣa cetanayā yukto jīva ity abhidhīyate
4.29.75anena puruṣo dehān upādatte vimuñcati harṣaṁ śokaṁ bhayaṁ duḥkhaṁ sukhaṁ cānena vindati
4.29.76-77yathā tṛṇa-jalūkeyaṁ nāpayāty apayāti ca na tyajen mriyamāṇo ’pi prāg-dehābhimatiṁ janaḥ yāvad anyaṁ na vindeta vyavadhānena karmaṇām mana eva manuṣyendra bhūtānāṁ bhava-bhāvanam
4.29.78yadākṣaiś caritān dhyāyan karmāṇy ācinute ’sakṛt sati karmaṇy avidyāyāṁ bandhaḥ karmaṇy anātmanaḥ
4.29.79atas tad apavādārthaṁ bhaja sarvātmanā harim paśyaṁs tad-ātmakaṁ viśvaṁ sthity-utpatty-apyayā yataḥ
4.29.80maitreya uvāca bhāgavata-mukhyo bhagavān nārado haṁsayor gatim pradarśya hy amum āmantrya siddha-lokaṁ tato ’gamat
4.29.81prācīnabarhī rājarṣiḥ prajā-sargābhirakṣaṇe ādiśya putrān agamat tapase kapilāśramam
4.29.82tatraikāgra-manā dhīro govinda-caraṇāmbujam vimukta-saṅgo ’nubhajan bhaktyā tat-sāmyatām agāt
4.29.83etad adhyātma-pārokṣyaṁ gītaṁ devarṣiṇānagha yaḥ śrāvayed yaḥ śṛṇuyāt sa liṅgena vimucyate
4.29.84etan mukunda-yaśasā bhuvanaṁ punānaṁ devarṣi-varya-mukha-niḥsṛtam ātma-śaucam yaḥ kīrtyamānam adhigacchati pārameṣṭhyaṁ nāsmin bhave bhramati mukta-samasta-bandhaḥ
4.29.85adhyātma-pārokṣyam idaṁ mayādhigatam adbhutam evaṁ striyāśramaḥ puṁsaś chinno ’mutra ca saṁśayaḥ
4.29.1a-2asarveṣām eva jantūnāṁ satataṁ deha-poṣaṇe asti prajñā samāyattā ko viśeṣas tadā nṛṇām labdhvehānte manuṣyatvaṁ hitvā dehādy-asad-graham ātma-sṛtyā vihāyedaṁ jīvātmā sa viśiṣyate
4.29.1bbhaktiḥ kṛṣṇe dayā jīveṣv akuṇṭha-jñānam ātmani yadi syād ātmano bhūyād apavargas tu saṁsṛteḥ
4.29.2badṛṣṭaṁ dṛṣṭavan naṅkṣed bhūtaṁ svapnavad anyathā bhūtaṁ bhavad bhaviṣyac ca suptaṁ sarva-raho-rahaḥ
Donate to Bhaktivedanta Library