Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 29 - Talks Between Nārada and King Prācīnabarhi >>

    Index        Transliteration        Devanagari        Description    
4.29.1प्राचीनबर्हिरुवाच भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते । कवयस्तद्विजानन्ति न वयं कर्ममोहिता: ॥ १ ॥
4.29.2नारद उवाच पुरुषं पुरञ्जनं विद्याद्यद् व्यनक्त्यात्मन: पुरम् । एकद्वित्रिचतुष्पादं बहुपादमपादकम् ॥ २ ॥
4.29.3योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वर: । यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणै: ॥ ३ ॥
4.29.4यदा जिघृक्षन् पुरुष: कार्त्स्‍न्येन प्रकृतेर्गुणान् । नवद्वारं द्विहस्ताङ्‌घ्रि तत्रामनुत साध्विति ॥ ४ ॥
4.29.5बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम् । यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर्गुणान् ॥ ५ ॥
4.29.6सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम् । सख्यस्तद्वृत्तय: प्राण: पञ्चवृत्तिर्यथोरग: ॥ ६ ॥
4.29.7बृहद्बलं मनो विद्यादुभयेन्द्रियनायकम् । पञ्चाला: पञ्च विषया यन्मध्ये नवखं पुरम् ॥ ७ ॥
4.29.8अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति । द्वे द्वे द्वारौ बहिर्याति यस्तदिन्द्रियसंयुत: ॥ ८ ॥
4.29.9अक्षिणी नासिके आस्यमिति पञ्चपुर: कृता: । दक्षिणा दक्षिण: कर्ण उत्तरा चोत्तर: स्मृत: । पश्चिमे इत्यधोद्वारौ गुदं शिश्नमिहोच्यते ॥ ९ ॥
4.29.10खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते । रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वर: ॥ १० ॥
4.29.11नलिनी नालिनी नासे गन्ध: सौरभ उच्यते । घ्राणोऽवधूतो मुख्यास्यं विपणो वाग्रसविद्रस: ॥ ११ ॥
4.29.12आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् । पितृहूर्दक्षिण: कर्ण उत्तरो देवहू: स्मृत: ॥ १२ ॥
4.29.13प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम् । पितृयानं देवयानं श्रोत्राच्छ्रुतधराद्‌व्रजेत् ॥ १३ ॥
4.29.14आसुरी मेढ्रमर्वाग्द्वार्व्यवायो ग्रामिणां रति: । उपस्थो दुर्मद: प्रोक्तो निऋर्तिर्गुद उच्यते ॥ १४ ॥
4.29.15वैशसं नरकं पायुर्लुब्धकोऽन्धौ तु मे श‍ृणु । हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च ॥ १५ ॥
4.29.16अन्त:पुरं च हृदयं विषूचिर्मन उच्यते । तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणै: ॥ १६ ॥
4.29.17यथा यथा विक्रियते गुणाक्तो विकरोति वा । तथा तथोपद्रष्टात्मा तद्वृत्तीरनुकार्यते ॥ १७ ॥
4.29.18-20देहो रथस्त्विन्द्रियाश्व: संवत्सररयोऽगति: । द्विकर्मचक्रस्त्रिगुणध्वज: पञ्चासुबन्धुर: ॥ १८ ॥ मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबर: । पञ्चेन्द्रियार्थप्रक्षेप: सप्तधातुवरूथक: ॥ १९ ॥ आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति । एकादशेन्द्रियचमू: पञ्चसूनाविनोदकृत् ॥ २० ॥
4.29.21संवत्सरश्चण्डवेग: कालो येनोपलक्षित: । तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रय: स्मृता: । हरन्त्यायु: परिक्रान्त्या षष्ट्युत्तरशतत्रयम् ॥ २१ ॥
4.29.22कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति । स्वसारं जगृहे मृत्यु: क्षयाय यवनेश्वर: ॥ २२ ॥
4.29.23-25आधयो व्याधयस्तस्य सैनिका यवनाश्चरा: । भूतोपसर्गाशुरय: प्रज्वारो द्विविधो ज्वर: ॥ २३ ॥ एवं बहुविधैर्दु:खैर्दैवभूतात्मसम्भवै: । क्लिश्यमान: शतं वर्षं देहे देही तमोवृत: ॥ २४ ॥ प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निर्गुण: । शेते कामलवान्ध्यायन्ममाहमिति कर्मकृत् ॥ २५ ॥
4.29.26-27यदात्मानमविज्ञाय भगवन्तं परं गुरुम् । पुरुषस्तु विषज्जेत गुणेषु प्रकृते: स्वद‍ृक् ॥ २६ ॥ गुणाभिमानी स तदा कर्माणि कुरुतेऽवश: । शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते ॥ २७ ॥
4.29.28शुक्लात्प्रकाशभूयिष्ठाँल्लोकानाप्नोति कर्हिचित् । दु:खोदर्कान् क्रियायासांस्तम:शोकोत्कटान् क्‍वचित् ॥ २८ ॥
4.29.29क्‍वचित्पुमान् क्‍वचिच्च स्त्री क्‍वचिन्नोभयमन्धधी: । देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भव: ॥ २९ ॥
4.29.30-31क्षुत्परीतो यथा दीन: सारमेयो गृहं गृहम् । चरन्विन्दति यद्दिष्टं दण्डमोदनमेव वा ॥ ३० ॥ तथा कामाशयो जीव उच्चावचपथा भ्रमन् । उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ ३१ ॥
4.29.32दु:खेष्वेकतरेणापि दैवभूतात्महेतुषु । जीवस्य न व्यवच्छेद: स्याच्चेत्तत्तत्प्रतिक्रिया ॥ ३२ ॥
4.29.33यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् । तं स्कन्धेन स आधत्ते तथा सर्वा: प्रतिक्रिया: ॥ ३३ ॥
4.29.34नैकान्तत: प्रतीकार: कर्मणां कर्म केवलम् । द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥ ३४ ॥
4.29.35अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते । मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ ३५ ॥
4.29.36-37अथात्मनोऽर्थभूतस्य यतोऽनर्थपरम्परा । संसृतिस्तद्वय‍वच्छेदो भक्त्या परमया गुरौ ॥ ३६ ॥ वासुदेवे भगवति भक्तियोग: समाहित: । सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ ३७ ॥
4.29.38सोऽचिरादेव राजर्षे स्यादच्युतकथाश्रय: । श‍ृण्वत: श्रद्दधानस्य नित्यदा स्यादधीयत: ॥ ३८ ॥
4.29.39-40यत्र भागवता राजन् साधवो विशदाशया: । भगवद्गुणानुकथनश्रवणव्यग्रचेतस: ॥ ३९ ॥ तस्मिन्महन्मुखरिता मधुभिच्चरित्रपीयूषशेषसरित: परित: स्रवन्ति । ता ये पिबन्त्यवितृषो नृप गाढकर्णैस्तान्न स्पृशन्त्यशनतृड्भयशोकमोहा: ॥ ४० ॥
4.29.41एतैरुपद्रुतो नित्यं जीवलोक: स्वभावजै: । न करोति हरेर्नूनं कथामृतनिधौ रतिम् ॥ ४१ ॥
4.29.42-44प्रजापतिपति: साक्षाद्भगवान् गिरिशो मनु: । दक्षादय: प्रजाध्यक्षा नैष्ठिका: सनकादय: ॥ ४२ ॥ मरीचिरत्र्यङ्गिरसौ पुलस्त्य: पुलह: क्रतु: । भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिन: ॥ ४३ ॥ अद्यापि वाचस्पतयस्तपोविद्यासमाधिभि: । पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥ ४४ ॥
4.29.45शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे । मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदु: परम् ॥ ४५ ॥
4.29.46यदा यस्यानुगृह्णाति भगवानात्मभावित: । स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४६ ॥
4.29.47तस्मात्कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु । मार्थद‍ृष्टिं कृथा: श्रोत्रस्पर्शिष्वस्पृष्टवस्तुषु ॥ ४७ ॥
4.29.48स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दन: । आहुर्धूम्रधियो वेदं सकर्मकमतद्विद: ॥ ४८ ॥
4.29.49आस्तीर्य दर्भै: प्रागग्रै: कार्त्स्‍न्येन क्षितिमण्डलम् । स्तब्धो बृहद्वधान्मानी कर्म नावैषि यत्परम् । तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया ॥ ४९ ॥
4.29.50हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वर: । तत्पादमूलं शरणं यत: क्षेमो नृणामिह ॥ ५० ॥
4.29.51स वै प्रियतमश्चात्मा यतो न भयमण्वपि । इति वेद स वै विद्वान्यो विद्वान्स गुरुर्हरि: ॥ ५१ ॥
4.29.52नारद उवाच प्रश्न एवं हि सञ्छिन्नो भवत: पुरुषर्षभ । अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥ ५२ ॥
4.29.53क्षुद्रं चरं सुमनसां शरणे मिथित्वा रक्तं षडङ्‌घ्रिगणसामसु लुब्धकर्णम् । अग्रे वृकानसुतृपोऽविगणय्य यान्तं पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम् ॥ ५३ ॥
4.29.54सुमन:समधर्मणां स्‍त्रीणां शरण आश्रमे पुष्पमधुगन्धवत्क्षुद्रतमं काम्यकर्मविपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय तदभिनिवेशितमनसंषडङ्‌घ्रिगणसामगीत वदतिमनोहरवनितादिजनालापेष्वतितरामतिप्रलोभितकर्णमग्रे वृकयूथवदात्मन आयुर्हरतोऽहोरात्रान्तान् काललवविशेषानविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षमनुप्रवृत्तो लुब्धक: कृतान्तोऽन्त:शरेण यमिह पराविध्यति तमिममात्मानमहो राजन् भिन्नहृदयं द्रष्टुमर्हसीति ॥ ५४ ॥
4.29.55स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्तश्चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते । जह्यङ्गनाश्रममसत्तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण ॥ ५५ ॥
4.29.56राजोवाच श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत । नैतज्जानन्त्युपाध्याया: किं न ब्रूयुर्विदुर्यदि ॥ ५६ ॥
4.29.57संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान् । ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तय: ॥ ५७ ॥
4.29.58कर्माण्यारभते येन पुमानिह विहाय तम् । अमुत्रान्येन देहेन जुष्टानि स यदश्नुते ॥ ५८ ॥
4.29.59इति वेदविदां वाद: श्रूयते तत्र तत्र ह । कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥ ५९ ॥
4.29.60नारद उवाच येनैवारभते कर्म तेनैवामुत्र तत्पुमान् । भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वयम् ॥ ६० ॥
4.29.61शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा । कर्मात्मन्याहितं भुङ्क्ते ताद‍ृशेनेतरेण वा ॥ ६१ ॥
4.29.62ममैते मनसा यद्यदसावहमिति ब्रुवन् । गृह्णीयात्तत्पुमान् राद्धं कर्म येन पुनर्भव: ॥ ६२ ॥
4.29.63यथानुमीयते चित्तमुभयैरिन्द्रियेहितै: । एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभि: ॥ ६३ ॥
4.29.64नानुभूतं क्‍व चानेन देहेनाद‍ृष्टमश्रुतम् । कदाचिदुपलभ्येत यद्रूपं याद‍ृगात्मनि ॥ ६४ ॥
4.29.65तेनास्य ताद‍ृशं राजँल्लिङ्गिनो देहसम्भवम् । श्रद्धत्स्वाननुभूतोऽर्थो न मन: स्प्रष्टुमर्हति ॥ ६५ ॥
4.29.66मन एव मनुष्यस्य पूर्वरूपाणि शंसति । भविष्यतश्च भद्रं ते तथैव न भविष्यत: ॥ ६६ ॥
4.29.67अद‍ृष्टमश्रुतं चात्र क्‍वचिन्मनसि द‍ृश्यते । यथा तथानुमन्तव्यं देशकालक्रियाश्रयम् ॥ ६७ ॥
4.29.68सर्वे क्रमानुरोधेन मनसीन्द्रियगोचरा: । आयान्ति बहुशो यान्ति सर्वे समनसो जना: ॥ ६८ ॥
4.29.69सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि । तमश्चन्द्रमसीवेदमुपरज्यावभासते ॥ ६९ ॥
4.29.70नाहं ममेति भावोऽयं पुरुषे व्यवधीयते । यावद् बुद्धिमनोऽक्षार्थगुणव्यूहो ह्यनादिमान् ॥ ७० ॥
4.29.71सुप्तिमूर्च्छोपतापेषु प्राणायनविघातत: । नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥ ७१ ॥
4.29.72गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा । लिङ्गं न द‍ृश्यते यून: कुह्वां चन्द्रमसो यथा ॥ ७२ ॥
4.29.73अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ७३ ॥
4.29.74एवं पञ्चविधं लिङ्गं त्रिवृत् षोडश विस्तृतम् । एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७४ ॥
4.29.75अनेन पुरुषो देहानुपादत्ते विमुञ्चति । हर्षं शोकं भयं दु:खं सुखं चानेन विन्दति ॥ ७५ ॥
4.29.76-77यथा तृणजलूकेयं नापयात्यपयाति च । न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जन: ॥ ७६ ॥ यावदन्यं न विन्देत व्यवधानेन कर्मणाम् । मन एव मनुष्येन्द्र भूतानां भवभावनम् ॥ ७७ ॥
4.29.78यदाक्षैश्चरितान् ध्यायन् कर्माण्याचिनुतेऽसकृत् । सति कर्मण्यविद्यायां बन्ध: कर्मण्यनात्मन: ॥ ७८ ॥
4.29.79अतस्तदपवादार्थं भज सर्वात्मना हरिम् । पश्यंस्तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यत: ॥ ७९ ॥
4.29.80मैत्रेय उवाच भागवतमुख्यो भगवान्नारदो हंसयोर्गतिम् । प्रदर्श्य ह्यमुमामन्‍त्र्य सिद्धलोकं ततोऽगमत् ॥ ८० ॥
4.29.81प्राचीनबर्ही राजर्षि: प्रजासर्गाभिरक्षणे । आदिश्य पुत्रानगमत्तपसे कपिलाश्रमम् ॥ ८१ ॥
4.29.82तत्रैकाग्रमना धीरो गोविन्दचरणाम्बुजम् । विमुक्तसङ्गोऽनुभजन् भक्त्या तत्साम्यतामगात् ॥ ८२ ॥
4.29.83एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ । य: श्रावयेद्य: श‍ृणुयात्स लिङ्गेन विमुच्यते ॥ ८३ ॥
4.29.84एतन्मुकुन्दयशसा भुवनं पुनानं देवर्षिवर्यमुखनि:सृतमात्मशौचम् । य: कीर्त्यमानमधिगच्छति पारमेष्ठ्यं नास्मिन् भवे भ्रमति मुक्तसमस्तबन्ध: ॥ ८४ ॥
4.29.85अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्भुतम् । एवं स्त्रियाश्रम: पुंसश्छिन्नोऽमुत्र च संशय: ॥ ८५ ॥
4.29.1a-2aसर्वेषामेव जन्तूनां सततं देहपोषणे । अस्ति प्रज्ञा समायत्ता को विशेषस्तदा नृणाम् ॥ १अ ॥ लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्यसद्ग्रहम् । आत्मसृत्या विहायेदं जीवात्मा स विशिष्यते ॥ २अ ॥
4.29.1bभक्ति: कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि । यदि स्यादात्मनो भूयादपवर्गस्तु संसृते: ॥ १ब ॥
4.29.2bश्लोक २ब अद‍ृष्टं द‍ृष्टवन्नङ्‌क्षेद्भूतं स्वप्नवदन्यथा । भूतं भवद्भविष्यच्च सुप्तं सर्वरहोरह: ॥ २ब ॥
Donate to Bhaktivedanta Library