|
4.25.1 | | मैत्रेय उवाच इति सन्दिश्य भगवान् बार्हिषदैरभिपूजित: । पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हर: ॥ १ ॥ |
4.25.2 | | रुद्रगीतं भगवत: स्तोत्रं सर्वे प्रचेतस: । जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले ॥ २ ॥ |
4.25.3 | | प्राचीनबर्हिषं क्षत्त: कर्मस्वासक्तमानसम् । नारदोऽध्यात्मतत्त्वज्ञ: कृपालु: प्रत्यबोधयत् ॥ ३ ॥ |
4.25.4 | | श्रेयस्त्वं कतमद्राजन् कर्मणात्मन ईहसे । दु:खहानि: सुखावाप्ति: श्रेयस्तन्नेह चेष्यते ॥ ४ ॥ |
4.25.5 | | राजोवाच न जानामि महाभाग परं कर्मापविद्धधी: । ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभि: ॥ ५ ॥ |
4.25.6 | | गृहेषु कूटधर्मेषु पुत्रदारधनार्थधी: । न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु ॥ ६ ॥ |
4.25.7 | | नारद उवाच भो भो: प्रजापते राजन् पशून् पश्य त्वयाध्वरे । संज्ञापिताञ्जीवसङ्घान्निर्घृणेन सहस्रश: ॥ ७ ॥ |
4.25.8 | | एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव । सम्परेतम् अय:कूटैश्छिन्दन्त्युत्थितमन्यव: ॥ ८ ॥ |
4.25.9 | | अत्र ते कथयिष्येऽमुमितिहासं पुरातनम् । पुरञ्जनस्य चरितं निबोध गदतो मम ॥ ९ ॥ |
4.25.10 | | आसीत्पुरञ्जनो नाम राजा राजन् बृहच्छ्रवा: । तस्याविज्ञातनामासीत्सखाविज्ञातचेष्टित: ॥ १० ॥ |
4.25.11 | | सोऽन्वेषमाण: शरणं बभ्राम पृथिवीं प्रभु: । नानुरूपं यदाविन्ददभूत्स विमना इव ॥ ११ ॥ |
4.25.12 | | न साधु मेने ता: सर्वा भूतले यावती: पुर: । कामान् कामयमानोऽसौ तस्य तस्योपपत्तये ॥ १२ ॥ |
4.25.13 | | स एकदा हिमवतो दक्षिणेष्वथ सानुषु । ददर्श नवभिर्द्वार्भि: पुरं लक्षितलक्षणाम् ॥ १३ ॥ |
4.25.14 | | प्राकारोपवनाट्टालपरिखैरक्षतोरणै: । स्वर्णरौप्यायसै: शृङ्गै: सङ्कुलां सर्वतो गृहै: ॥ १४ ॥ |
4.25.15 | | नीलस्फटिकवैदूर्यमुक्तामरकतारुणै: । क्लृप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव ॥ १५ ॥ |
4.25.16 | | सभाचत्वररथ्याभिराक्रीडायतनापणै: । चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभि: ॥ १६ ॥ |
4.25.17 | | पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले । नदद्विहङ्गालिकुलकोलाहलजलाशये ॥ १७ ॥ |
4.25.18 | | हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना । चलत्प्रवालविटपनलिनीतटसम्पदि ॥ १८ ॥ |
4.25.19 | | नानारण्यमृगव्रातैरनाबाधे मुनिव्रतै: । आहूतं मन्यते पान्थो यत्र कोकिलकूजितै: ॥ १९ ॥ |
4.25.20 | | यदृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् । भृत्यैर्दशभिरायान्तीमेकैकशतनायकै: ॥ २० ॥ |
4.25.21 | | पञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वत: । अन्वेषमाणामृषभमप्रौढां कामरूपिणीम् ॥ २१ ॥ |
4.25.22 | | सुनासां सुदतीं बालां सुकपोलां वराननाम् । समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम् ॥ २२ ॥ |
4.25.23 | | पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम् । पद्भ्यां क्वणद्भ्यां चलन्तीं नूपुरैर्देवतामिव ॥ २३ ॥ |
4.25.24 | | स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ । वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम् ॥ २४ ॥ |
4.25.25 | | तामाह ललितं वीर: सव्रीडस्मितशोभनाम् । स्निग्धेनापाङ्गपुङ्खेन स्पृष्ट: प्रेमोद्भ्रमद्भ्रुवा ॥ २५ ॥ |
4.25.26 | | का त्वं कञ्जपलाशाक्षि कस्यासीह कुत: सति । इमामुप पुरीं भीरु किं चिकीर्षसि शंस मे ॥ २६ ॥ |
4.25.27 | | क एतेऽनुपथा ये त एकादश महाभटा: । एता वा ललना: सुभ्रु कोऽयं तेऽहि: पुर:सर: ॥ २७ ॥ |
4.25.28 | | त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं विचिन्वती किं मुनिवद्रहो वने । त्वदङ्घ्रिकामाप्तसमस्तकामं क्व पद्मकोश: पतित: कराग्रात् ॥ २८ ॥ |
4.25.29 | | नासां वरोर्वन्यतमा भुविस्पृक् पुरीमिमां वीरवरेण साकम् । अर्हस्यलङ्कर्तुमदभ्रकर्मणा लोकं परं श्रीरिव यज्ञपुंसा ॥ २९ ॥ |
4.25.30 | | यदेष मापाङ्गविखण्डितेन्द्रियं सव्रीडभावस्मितविभ्रमद्भ्रुवा । त्वयोपसृष्टो भगवान्मनोभव: प्रबाधतेऽथानुगृहाण शोभने ॥ ३० ॥ |
4.25.31 | | त्वदाननं सुभ्रु सुतारलोचनं व्यालम्बिनीलालकवृन्दसंवृतम् । उन्नीय मे दर्शय वल्गुवाचकं यद्व्रीडया नाभिमुखं शुचिस्मिते ॥ ३१ ॥ |
4.25.32 | | नारद उवाच इत्थं पुरञ्जनं नारी याचमानमधीरवत् । अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता ॥ ३२ ॥ |
4.25.33 | | न विदाम वयं सम्यक्कर्तारं पुरुषर्षभ । आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम् ॥ ३३ ॥ |
4.25.34 | | इहाद्य सन्तमात्मानं विदाम न तत: परम् । येनेयं निर्मिता वीर पुरी शरणमात्मन: ॥ ३४ ॥ |
4.25.35 | | एते सखाय: सख्यो मे नरा नार्यश्च मानद । सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम् ॥ ३५ ॥ |
4.25.36 | | दिष्ट्यागतोऽसि भद्रं ते ग्राम्यान् कामानभीप्ससे । उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिररिन्दम ॥ ३६ ॥ |
4.25.37 | | इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो । मयोपनीतान् गृह्णान: कामभोगान् शतं समा: ॥ ३७ ॥ |
4.25.38 | | कं नु त्वदन्यं रमये ह्यरतिज्ञमकोविदम् । असम्परायाभिमुखमश्वस्तनविदं पशुम् ॥ ३८ ॥ |
4.25.39 | | धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यश: । लोका विशोका विरजा यान्न केवलिनो विदु: ॥ ३९ ॥ |
4.25.40 | | पितृदेवर्षिमर्त्यानां भूतानामात्मनश्च ह । क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद्गृहाश्रम: ॥ ४० ॥ |
4.25.41 | | का नाम वीर विख्यातं वदान्यं प्रियदर्शनम् । न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् ॥ ४१ ॥ |
4.25.42 | | कस्या मनस्ते भुवि भोगिभोगयो: स्त्रिया न सज्जेद्भुजयोर्महाभुज । योऽनाथवर्गाधिमलं घृणोद्धत स्मितावलोकेन चरत्यपोहितुम् ॥ ४२ ॥ |
4.25.43 | | नारद उवाच इति तौ दम्पती तत्र समुद्य समयं मिथ: । तां प्रविश्य पुरीं राजन्मुमुदाते शतं समा: ॥ ४३ ॥ |
4.25.44 | | उपगीयमानो ललितं तत्र तत्र च गायकै: । क्रीडन् परिवृत: स्त्रीभिर्ह्रदिनीमाविशच्छुचौ ॥ ४४ ॥ |
4.25.45 | | सप्तोपरि कृता द्वार: पुरस्तस्यास्तु द्वे अध: । पृथग्विषयगत्यर्थं तस्यां य: कश्चनेश्वर: ॥ ४५ ॥ |
4.25.46 | | पञ्च द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा । पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ ४६ ॥ |
4.25.47 | | खद्योताविर्मुखी च प्राग्द्वारावेकत्र निर्मिते । विभ्राजितं जनपदं याति ताभ्यां द्युमत्सख: ॥ ४७ ॥ |
4.25.48 | | नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते । अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ ४८ ॥ |
4.25.49 | | मुख्या नाम पुरस्ताद् द्वास्तयापणबहूदनौ । विषयौ याति पुरराड्रसज्ञविपणान्वित: ॥ ४९ ॥ |
4.25.50 | | पितृहूर्नृप पुर्या द्वार्दक्षिणेन पुरञ्जन: । राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वित: ॥ ५० ॥ |
4.25.51 | | देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जन: । राष्ट्रमुत्तरपञ्चालं याति श्रुतधरान्वित: ॥ ५१ ॥ |
4.25.52 | | आसुरी नाम पश्चाद् द्वास्तया याति पुरञ्जन: । ग्रामकं नाम विषयं दुर्मदेन समन्वित: ॥ ५२ ॥ |
4.25.53 | | निऋर्तिर्नाम पश्चाद् द्वास्तया याति पुरञ्जन: । वैशसं नाम विषयं लुब्धकेन समन्वित: ॥ ५३ ॥ |
4.25.54 | | अन्धावमीषां पौराणां निर्वाक्पेशस्कृतावुभौ । अक्षण्वतामधिपतिस्ताभ्यां याति करोति च ॥ ५४ ॥ |
4.25.55 | | स यर्ह्यन्त:पुरगतो विषूचीनसमन्वित: । मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् ॥ ५५ ॥ |
4.25.56 | | एवं कर्मसु संसक्त: कामात्मा वञ्चितोऽबुध: । महिषी यद्यदीहेत तत्तदेवान्ववर्तत ॥ ५६ ॥ |
4.25.57-61 | | क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वल: । अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति ॥ ५७ ॥ क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित् । क्वचिद्धसन्त्यां हसति जल्पन्त्यामनु जल्पति ॥ ५८ ॥ क्वचिद्धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति । अनु शेते शयानायामन्वास्ते क्वचिदासतीम् ॥ ५९ ॥ क्वचिच्छृणोति शृण्वन्त्यां पश्यन्त्यामनु पश्यति । क्वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् ॥ ६० ॥ क्वचिच्च शोचतीं जायामनुशोचति दीनवत् । अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते ॥ ६१ ॥ |
4.25.62 | | विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चित: । नेच्छन्ननुकरोत्यज्ञ: क्लैब्यात्क्रीडामृगो यथा ॥ ६२ ॥ |
|