Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 1 - Genealogical Table of the Daughters of Manu >>

    Index        Transliteration        Devanagari        Description    
4.1.1maitreya uvāca manos tu śatarūpāyāṁ tisraḥ kanyāś ca jajñire ākūtir devahūtiś ca prasūtir iti viśrutāḥ
4.1.2ākūtiṁ rucaye prādād api bhrātṛmatīṁ nṛpaḥ putrikā-dharmam āśritya śatarūpānumoditaḥ
4.1.3prajāpatiḥ sa bhagavān rucis tasyām ajījanat mithunaṁ brahma-varcasvī parameṇa samādhinā
4.1.4yas tayoḥ puruṣaḥ sākṣād viṣṇur yajña-svarūpa-dhṛk yā strī sā dakṣiṇā bhūter aṁśa-bhūtānapāyinī
4.1.5āninye sva-gṛhaṁ putryāḥ putraṁ vitata-rociṣam svāyambhuvo mudā yukto rucir jagrāha dakṣiṇām
4.1.6tāṁ kāmayānāṁ bhagavān uvāha yajuṣāṁ patiḥ tuṣṭāyāṁ toṣam āpanno ’janayad dvādaśātmajān
4.1.7toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntir iḍaspatiḥ idhmaḥ kavir vibhuḥ svahnaḥ sudevo rocano dvi-ṣaṭ
4.1.8tuṣitā nāma te devā āsan svāyambhuvāntare marīci-miśrā ṛṣayo yajñaḥ sura-gaṇeśvaraḥ
4.1.9priyavratottānapādau manu-putrau mahaujasau tat-putra-pautra-naptṝṇām anuvṛttaṁ tad-antaram
4.1.10devahūtim adāt tāta kardamāyātmajāṁ manuḥ tat-sambandhi śruta-prāyaṁ bhavatā gadato mama
4.1.11dakṣāya brahma-putrāya prasūtiṁ bhagavān manuḥ prāyacchad yat-kṛtaḥ sargas tri-lokyāṁ vitato mahān
4.1.12yāḥ kardama-sutāḥ proktā nava brahmarṣi-patnayaḥ tāsāṁ prasūti-prasavaṁ procyamānaṁ nibodha me
4.1.13patnī marīces tu kalā suṣuve kardamātmajā kaśyapaṁ pūrṇimānaṁ ca yayor āpūritaṁ jagat
4.1.14pūrṇimāsūta virajaṁ viśvagaṁ ca parantapa devakulyāṁ hareḥ pāda- śaucād yābhūt sarid divaḥ
4.1.15atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān dattaṁ durvāsasaṁ somam ātmeśa-brahma-sambhavān
4.1.16vidura uvāca atrer gṛhe sura-śreṣṭhāḥ sthity-utpatty-anta-hetavaḥ kiñcic cikīrṣavo jātā etad ākhyāhi me guro
4.1.17maitreya uvāca brahmaṇā coditaḥ sṛṣṭāv atrir brahma-vidāṁ varaḥ saha patnyā yayāv ṛkṣaṁ kulādriṁ tapasi sthitaḥ
4.1.18tasmin prasūna-stabaka- palāśāśoka-kānane vārbhiḥ sravadbhir udghuṣṭe nirvindhyāyāḥ samantataḥ
4.1.19prāṇāyāmena saṁyamya mano varṣa-śataṁ muniḥ atiṣṭhad eka-pādena nirdvandvo ’nila-bhojanaḥ
4.1.20śaraṇaṁ taṁ prapadye ’haṁ ya eva jagad-īśvaraḥ prajām ātma-samāṁ mahyaṁ prayacchatv iti cintayan
4.1.21tapyamānaṁ tri-bhuvanaṁ prāṇāyāmaidhasāgninā nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ
4.1.22apsaro-muni-gandharva- siddha-vidyādharoragaiḥ vitāyamāna-yaśasas tad-āśrama-padaṁ yayuḥ
4.1.23tat-prādurbhāva-saṁyoga- vidyotita-manā muniḥ uttiṣṭhann eka-pādena dadarśa vibudharṣabhān
4.1.24praṇamya daṇḍavad bhūmāv upatasthe ’rhaṇāñjaliḥ vṛṣa-haṁsa-suparṇa-sthān svaiḥ svaiś cihnaiś ca cihnitān
4.1.25kṛpāvalokena hasad- vadanenopalambhitān tad-rociṣā pratihate nimīlya munir akṣiṇī
4.1.26-27cetas tat-pravaṇaṁ yuñjann astāvīt saṁhatāñjaliḥ ślakṣṇayā sūktayā vācā sarva-loka-garīyasaḥ atrir uvāca viśvodbhava-sthiti-layeṣu vibhajyamānair māyā-guṇair anuyugaṁ vigṛhīta-dehāḥ te brahma-viṣṇu-giriśāḥ praṇato ’smy ahaṁ vas tebhyaḥ ka eva bhavatāṁ ma ihopahūtaḥ
4.1.28eko mayeha bhagavān vividha-pradhānaiś tebhyaḥ ka eva bhavatāṁ ma ihopahūtaḥ atrāgatās tanu-bhṛtāṁ manaso ’pi dūrād brūta prasīdata mahān iha vismayo me
4.1.29maitreya uvāca iti tasya vacaḥ śrutvā trayas te vibudharṣabhāḥ pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṁ prabho
4.1.30devā ūcuḥ yathā kṛtas te saṅkalpo bhāvyaṁ tenaiva nānyathā sat-saṅkalpasya te brahman yad vai dhyāyati te vayam
4.1.31athāsmad-aṁśa-bhūtās te ātmajā loka-viśrutāḥ bhavitāro ’ṅga bhadraṁ te visrapsyanti ca te yaśaḥ
4.1.32athāsmad-aṁśa-bhūtās te pratijagmuḥ sureśvarāḥ sabhājitās tayoḥ samyag dampatyor miṣatos tataḥ
4.1.33somo ’bhūd brahmaṇo ’ṁśena datto viṣṇos tu yogavit durvāsāḥ śaṅkarasyāṁśo nibodhāṅgirasaḥ prajāḥ
4.1.34śraddhā tv aṅgirasaḥ patnī catasro ’sūta kanyakāḥ sinīvālī kuhū rākā caturthy anumatis tathā
4.1.35tat-putrāv aparāv āstāṁ khyātau svārociṣe ’ntare utathyo bhagavān sākṣād brahmiṣṭhaś ca bṛhaspatiḥ
4.1.36pulastyo ’janayat patnyām agastyaṁ ca havirbhuvi so ’nya-janmani dahrāgnir viśravāś ca mahā-tapāḥ
4.1.37tasya yakṣa-patir devaḥ kuberas tv iḍaviḍā-sutaḥ rāvaṇaḥ kumbhakarṇaś ca tathānyasyāṁ vibhīṣaṇaḥ
4.1.38pulahasya gatir bhāryā trīn asūta satī sutān karmaśreṣṭhaṁ varīyāṁsaṁ sahiṣṇuṁ ca mahā-mate
4.1.39krator api kriyā bhāryā vālakhilyān asūyata ṛṣīn ṣaṣṭi-sahasrāṇi jvalato brahma-tejasā
4.1.40ūrjāyāṁ jajñire putrā vasiṣṭhasya parantapa citraketu-pradhānās te sapta brahmarṣayo ’malāḥ
4.1.41citraketuḥ surociś ca virajā mitra eva ca ulbaṇo vasubhṛdyāno dyumān śakty-ādayo ’pare
4.1.42cittis tv atharvaṇaḥ patnī lebhe putraṁ dhṛta-vratam dadhyañcam aśvaśirasaṁ bhṛgor vaṁśaṁ nibodha me
4.1.43bhṛguḥ khyātyāṁ mahā-bhāgaḥ patnyāṁ putrān ajījanat dhātāraṁ ca vidhātāraṁ śriyaṁ ca bhagavat-parām
4.1.44āyatiṁ niyatiṁ caiva sute merus tayor adāt tābhyāṁ tayor abhavatāṁ mṛkaṇḍaḥ prāṇa eva ca
4.1.45mārkaṇḍeyo mṛkaṇḍasya prāṇād vedaśirā muniḥ kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ
4.1.46-47ta ete munayaḥ kṣattar lokān sargair abhāvayan eṣa kardama-dauhitra- santānaḥ kathitas tava śṛṇvataḥ śraddadhānasya sadyaḥ pāpa-haraḥ paraḥ prasūtiṁ mānavīṁ dakṣa upayeme hy ajātmajaḥ
4.1.48tasyāṁ sasarja duhitṝḥ ṣoḍaśāmala-locanāḥ trayodaśādād dharmāya tathaikām agnaye vibhuḥ
4.1.49-52pitṛbhya ekāṁ yuktebhyo bhavāyaikāṁ bhava-cchide śraddhā maitrī dayā śāntis tuṣṭiḥ puṣṭiḥ kriyonnatiḥ buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ śraddhāsūta śubhaṁ maitrī prasādam abhayaṁ dayā śāntiḥ sukhaṁ mudaṁ tuṣṭiḥ smayaṁ puṣṭir asūyata yogaṁ kriyonnatir darpam arthaṁ buddhir asūyata medhā smṛtiṁ titikṣā tu kṣemaṁ hrīḥ praśrayaṁ sutam mūrtiḥ sarva-guṇotpattir nara-nārāyaṇāv ṛṣī
4.1.53yayor janmany ado viśvam abhyanandat sunirvṛtam manāṁsi kakubho vātāḥ praseduḥ sarito ’drayaḥ
4.1.54-55divy avādyanta tūryāṇi petuḥ kusuma-vṛṣṭayaḥ munayas tuṣṭuvus tuṣṭā jagur gandharva-kinnarāḥ nṛtyanti sma striyo devya āsīt parama-maṅgalam devā brahmādayaḥ sarve upatasthur abhiṣṭavaiḥ
4.1.56devā ūcuḥ yo māyayā viracitaṁ nijayātmanīdaṁ khe rūpa-bhedam iva tat-praticakṣaṇāya etena dharma-sadane ṛṣi-mūrtinādya prāduścakāra puruṣāya namaḥ parasmai
4.1.57so ’yaṁ sthiti-vyatikaropaśamāya sṛṣṭān sattvena naḥ sura-gaṇān anumeya-tattvaḥ dṛśyād adabhra-karuṇena vilokanena yac chrī-niketam amalaṁ kṣipatāravindam
4.1.58evaṁ sura-gaṇais tāta bhagavantāv abhiṣṭutau labdhāvalokair yayatur arcitau gandhamādanam
4.1.59tāv imau vai bhagavato harer aṁśāv ihāgatau bhāra-vyayāya ca bhuvaḥ kṛṣṇau yadu-kurūdvahau
4.1.60svāhābhimāninaś cāgner ātmajāṁs trīn ajījanat pāvakaṁ pavamānaṁ ca śuciṁ ca huta-bhojanam
4.1.61tebhyo ’gnayaḥ samabhavan catvāriṁśac ca pañca ca ta evaikonapañcāśat sākaṁ pitṛ-pitāmahaiḥ
4.1.62vaitānike karmaṇi yan- nāmabhir brahma-vādibhiḥ āgneyya iṣṭayo yajñe nirūpyante ’gnayas tu te
4.1.63agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ sāgnayo ’nagnayas teṣāṁ patnī dākṣāyaṇī svadhā
4.1.64tebhyo dadhāra kanye dve vayunāṁ dhāriṇīṁ svadhā ubhe te brahma-vādinyau jñāna-vijñāna-pārage
4.1.65bhavasya patnī tu satī bhavaṁ devam anuvratā ātmanaḥ sadṛśaṁ putraṁ na lebhe guṇa-śīlataḥ
4.1.66pitary apratirūpe sve bhavāyānāgase ruṣā aprauḍhaivātmanātmānam ajahād yoga-saṁyutā
Donate to Bhaktivedanta Library