Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - The Status Quo
<<
22 - The Marriage of Kardama Muni and Devahūti
>>
Index
Transliteration
Devanagari
Description
3.22.1
maitreya uvāca
evam āviṣkṛtāśeṣa-
guṇa-karmodayo munim
savrīḍa iva taṁ samrāḍ
upāratam uvāca ha
3.22.2
manur uvāca
brahmāsṛjat sva-mukhato
yuṣmān ātma-parīpsayā
chandomayas tapo-vidyā-
yoga-yuktān alampaṭān
3.22.3
tat-trāṇāyāsṛjac cāsmān
doḥ-sahasrāt sahasra-pāt
hṛdayaṁ tasya hi brahma
kṣatram aṅgaṁ pracakṣate
3.22.4
ato hy anyonyam ātmānaṁ
brahma kṣatraṁ ca rakṣataḥ
rakṣati smāvyayo devaḥ
sa yaḥ sad-asad-ātmakaḥ
3.22.5
tava sandarśanād eva
cchinnā me sarva-saṁśayāḥ
yat svayaṁ bhagavān prītyā
dharmam āha rirakṣiṣoḥ
3.22.6
diṣṭyā me bhagavān dṛṣṭo
durdarśo yo ’kṛtātmanām
diṣṭyā pāda-rajaḥ spṛṣṭaṁ
śīrṣṇā me bhavataḥ śivam
3.22.7
diṣṭyā tvayānuśiṣṭo ’haṁ
kṛtaś cānugraho mahān
apāvṛtaiḥ karṇa-randhrair
juṣṭā diṣṭyośatīr giraḥ
3.22.8
sa bhavān duhitṛ-sneha-
parikliṣṭātmano mama
śrotum arhasi dīnasya
śrāvitaṁ kṛpayā mune
3.22.9
priyavratottānapadoḥ
svaseyaṁ duhitā mama
anvicchati patiṁ yuktaṁ
vayaḥ-śīla-guṇādibhiḥ
3.22.10
yadā tu bhavataḥ śīla-
śruta-rūpa-vayo-guṇān
aśṛṇon nāradād eṣā
tvayy āsīt kṛta-niścayā
3.22.11
tat pratīccha dvijāgryemāṁ
śraddhayopahṛtāṁ mayā
sarvātmanānurūpāṁ te
gṛhamedhiṣu karmasu
3.22.12
udyatasya hi kāmasya
prativādo na śasyate
api nirmukta-saṅgasya
kāma-raktasya kiṁ punaḥ
3.22.13
ya udyatam anādṛtya
kīnāśam abhiyācate
kṣīyate tad-yaśaḥ sphītaṁ
mānaś cāvajñayā hataḥ
3.22.14
ahaṁ tvāśṛṇavaṁ vidvan
vivāhārthaṁ samudyatam
atas tvam upakurvāṇaḥ
prattāṁ pratigṛhāṇa me
3.22.15
ṛṣir uvāca
bāḍham udvoḍhu-kāmo ’ham
aprattā ca tavātmajā
āvayor anurūpo ’sāv
ādyo vaivāhiko vidhiḥ
3.22.16
kāmaḥ sa bhūyān naradeva te ’syāḥ
putryāḥ samāmnāya-vidhau pratītaḥ
ka eva te tanayāṁ nādriyeta
svayaiva kāntyā kṣipatīm iva śriyam
3.22.17
yāṁ harmya-pṛṣṭhe kvaṇad-aṅghri-śobhāṁ
vikrīḍatīṁ kanduka-vihvalākṣīm
viśvāvasur nyapatat svād vimānād
vilokya sammoha-vimūḍha-cetāḥ
3.22.18
tāṁ prārthayantīṁ lalanā-lalāmam
asevita-śrī-caraṇair adṛṣṭām
vatsāṁ manor uccapadaḥ svasāraṁ
ko nānumanyeta budho ’bhiyātām
3.22.19
ato bhajiṣye samayena sādhvīṁ
yāvat tejo bibhṛyād ātmano me
ato dharmān pāramahaṁsya-mukhyān
śukla-proktān bahu manye ’vihiṁsrān
3.22.20
yato ’bhavad viśvam idaṁ vicitraṁ
saṁsthāsyate yatra ca vāvatiṣṭhate
prajāpatīnāṁ patir eṣa mahyaṁ
paraṁ pramāṇaṁ bhagavān anantaḥ
3.22.21
maitreya uvāca
sa ugra-dhanvann iyad evābabhāṣe
āsīc ca tūṣṇīm aravinda-nābham
dhiyopagṛhṇan smita-śobhitena
mukhena ceto lulubhe devahūtyāḥ
3.22.22
so ’nu jñātvā vyavasitaṁ
mahiṣyā duhituḥ sphuṭam
tasmai guṇa-gaṇāḍhyāya
dadau tulyāṁ praharṣitaḥ
3.22.23
śatarūpā mahā-rājñī
pāribarhān mahā-dhanān
dampatyoḥ paryadāt prītyā
bhūṣā-vāsaḥ paricchadān
3.22.24
prattāṁ duhitaraṁ samrāṭ
sadṛkṣāya gata-vyathaḥ
upaguhya ca bāhubhyām
autkaṇṭhyonmathitāśayaḥ
3.22.25
aśaknuvaṁs tad-virahaṁ
muñcan bāṣpa-kalāṁ muhuḥ
āsiñcad amba vatseti
netrodair duhituḥ śikhāḥ
3.22.26-27
āmantrya taṁ muni-varam
anujñātaḥ sahānugaḥ
pratasthe ratham āruhya
sabhāryaḥ sva-puraṁ nṛpaḥ
ubhayor ṛṣi-kulyāyāḥ
sarasvatyāḥ surodhasoḥ
ṛṣīṇām upaśāntānāṁ
paśyann āśrama-sampadaḥ
3.22.28
tam āyāntam abhipretya
brahmāvartāt prajāḥ patim
gīta-saṁstuti-vāditraiḥ
pratyudīyuḥ praharṣitāḥ
3.22.29-30
barhiṣmatī nāma purī
sarva-sampat-samanvitā
nyapatan yatra romāṇi
yajñasyāṅgaṁ vidhunvataḥ
kuśāḥ kāśās ta evāsan
śaśvad-dharita-varcasaḥ
ṛṣayo yaiḥ parābhāvya
yajña-ghnān yajñam ījire
3.22.31
kuśa-kāśamayaṁ barhir
āstīrya bhagavān manuḥ
ayajad yajña-puruṣaṁ
labdhā sthānaṁ yato bhuvam
3.22.32
barhiṣmatīṁ nāma vibhur
yāṁ nirviśya samāvasat
tasyāṁ praviṣṭo bhavanaṁ
tāpa-traya-vināśanam
3.22.33
sabhāryaḥ saprajaḥ kāmān
bubhuje ’nyāvirodhataḥ
saṅgīyamāna-sat-kīrtiḥ
sastrībhiḥ sura-gāyakaiḥ
praty-ūṣeṣv anubaddhena
hṛdā śṛṇvan hareḥ kathāḥ
3.22.34
niṣṇātaṁ yogamāyāsu
muniṁ svāyambhuvaṁ manum
yad ābhraṁśayituṁ bhogā
na śekur bhagavat-param
3.22.35
ayāta-yāmās tasyāsan
yāmāḥ svāntara-yāpanāḥ
śṛṇvato dhyāyato viṣṇoḥ
kurvato bruvataḥ kathāḥ
3.22.36
sa evaṁ svāntaraṁ ninye
yugānām eka-saptatim
vāsudeva-prasaṅgena
paribhūta-gati-trayaḥ
3.22.37
śārīrā mānasā divyā
vaiyāse ye ca mānuṣāḥ
bhautikāś ca kathaṁ kleśā
bādhante hari-saṁśrayam
3.22.38
yaḥ pṛṣṭo munibhiḥ prāha
dharmān nānā-vidhāñ chubhān
nṛṇāṁ varṇāśramāṇāṁ ca
sarva-bhūta-hitaḥ sadā
3.22.39
etat ta ādi-rājasya
manoś caritam adbhutam
varṇitaṁ varṇanīyasya
tad-apatyodayaṁ śṛṇu
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library