Śrīmad-Bhāgavatam
Canto 3 - The Status Quo

<< 22 - The Marriage of Kardama Muni and Devahūti >>

    Index        Transliteration        Devanagari        Description    
3.22.1maitreya uvāca evam āviṣkṛtāśeṣa- guṇa-karmodayo munim savrīḍa iva taṁ samrāḍ upāratam uvāca ha
3.22.2manur uvāca brahmāsṛjat sva-mukhato yuṣmān ātma-parīpsayā chandomayas tapo-vidyā- yoga-yuktān alampaṭān
3.22.3tat-trāṇāyāsṛjac cāsmān doḥ-sahasrāt sahasra-pāt hṛdayaṁ tasya hi brahma kṣatram aṅgaṁ pracakṣate
3.22.4ato hy anyonyam ātmānaṁ brahma kṣatraṁ ca rakṣataḥ rakṣati smāvyayo devaḥ sa yaḥ sad-asad-ātmakaḥ
3.22.5tava sandarśanād eva cchinnā me sarva-saṁśayāḥ yat svayaṁ bhagavān prītyā dharmam āha rirakṣiṣoḥ
3.22.6diṣṭyā me bhagavān dṛṣṭo durdarśo yo ’kṛtātmanām diṣṭyā pāda-rajaḥ spṛṣṭaṁ śīrṣṇā me bhavataḥ śivam
3.22.7diṣṭyā tvayānuśiṣṭo ’haṁ kṛtaś cānugraho mahān apāvṛtaiḥ karṇa-randhrair juṣṭā diṣṭyośatīr giraḥ
3.22.8sa bhavān duhitṛ-sneha- parikliṣṭātmano mama śrotum arhasi dīnasya śrāvitaṁ kṛpayā mune
3.22.9priyavratottānapadoḥ svaseyaṁ duhitā mama anvicchati patiṁ yuktaṁ vayaḥ-śīla-guṇādibhiḥ
3.22.10yadā tu bhavataḥ śīla- śruta-rūpa-vayo-guṇān aśṛṇon nāradād eṣā tvayy āsīt kṛta-niścayā
3.22.11tat pratīccha dvijāgryemāṁ śraddhayopahṛtāṁ mayā sarvātmanānurūpāṁ te gṛhamedhiṣu karmasu
3.22.12udyatasya hi kāmasya prativādo na śasyate api nirmukta-saṅgasya kāma-raktasya kiṁ punaḥ
3.22.13ya udyatam anādṛtya kīnāśam abhiyācate kṣīyate tad-yaśaḥ sphītaṁ mānaś cāvajñayā hataḥ
3.22.14ahaṁ tvāśṛṇavaṁ vidvan vivāhārthaṁ samudyatam atas tvam upakurvāṇaḥ prattāṁ pratigṛhāṇa me
3.22.15ṛṣir uvāca bāḍham udvoḍhu-kāmo ’ham aprattā ca tavātmajā āvayor anurūpo ’sāv ādyo vaivāhiko vidhiḥ
3.22.16kāmaḥ sa bhūyān naradeva te ’syāḥ putryāḥ samāmnāya-vidhau pratītaḥ ka eva te tanayāṁ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam
3.22.17yāṁ harmya-pṛṣṭhe kvaṇad-aṅghri-śobhāṁ vikrīḍatīṁ kanduka-vihvalākṣīm viśvāvasur nyapatat svād vimānād vilokya sammoha-vimūḍha-cetāḥ
3.22.18tāṁ prārthayantīṁ lalanā-lalāmam asevita-śrī-caraṇair adṛṣṭām vatsāṁ manor uccapadaḥ svasāraṁ ko nānumanyeta budho ’bhiyātām
3.22.19ato bhajiṣye samayena sādhvīṁ yāvat tejo bibhṛyād ātmano me ato dharmān pāramahaṁsya-mukhyān śukla-proktān bahu manye ’vihiṁsrān
3.22.20yato ’bhavad viśvam idaṁ vicitraṁ saṁsthāsyate yatra ca vāvatiṣṭhate prajāpatīnāṁ patir eṣa mahyaṁ paraṁ pramāṇaṁ bhagavān anantaḥ
3.22.21maitreya uvāca sa ugra-dhanvann iyad evābabhāṣe āsīc ca tūṣṇīm aravinda-nābham dhiyopagṛhṇan smita-śobhitena mukhena ceto lulubhe devahūtyāḥ
3.22.22so ’nu jñātvā vyavasitaṁ mahiṣyā duhituḥ sphuṭam tasmai guṇa-gaṇāḍhyāya dadau tulyāṁ praharṣitaḥ
3.22.23śatarūpā mahā-rājñī pāribarhān mahā-dhanān dampatyoḥ paryadāt prītyā bhūṣā-vāsaḥ paricchadān
3.22.24prattāṁ duhitaraṁ samrāṭ sadṛkṣāya gata-vyathaḥ upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ
3.22.25aśaknuvaṁs tad-virahaṁ muñcan bāṣpa-kalāṁ muhuḥ āsiñcad amba vatseti netrodair duhituḥ śikhāḥ
3.22.26-27āmantrya taṁ muni-varam anujñātaḥ sahānugaḥ pratasthe ratham āruhya sabhāryaḥ sva-puraṁ nṛpaḥ ubhayor ṛṣi-kulyāyāḥ sarasvatyāḥ surodhasoḥ ṛṣīṇām upaśāntānāṁ paśyann āśrama-sampadaḥ
3.22.28tam āyāntam abhipretya brahmāvartāt prajāḥ patim gīta-saṁstuti-vāditraiḥ pratyudīyuḥ praharṣitāḥ
3.22.29-30barhiṣmatī nāma purī sarva-sampat-samanvitā nyapatan yatra romāṇi yajñasyāṅgaṁ vidhunvataḥ kuśāḥ kāśās ta evāsan śaśvad-dharita-varcasaḥ ṛṣayo yaiḥ parābhāvya yajña-ghnān yajñam ījire
3.22.31kuśa-kāśamayaṁ barhir āstīrya bhagavān manuḥ ayajad yajña-puruṣaṁ labdhā sthānaṁ yato bhuvam
3.22.32barhiṣmatīṁ nāma vibhur yāṁ nirviśya samāvasat tasyāṁ praviṣṭo bhavanaṁ tāpa-traya-vināśanam
3.22.33sabhāryaḥ saprajaḥ kāmān bubhuje ’nyāvirodhataḥ saṅgīyamāna-sat-kīrtiḥ sastrībhiḥ sura-gāyakaiḥ praty-ūṣeṣv anubaddhena hṛdā śṛṇvan hareḥ kathāḥ
3.22.34niṣṇātaṁ yogamāyāsu muniṁ svāyambhuvaṁ manum yad ābhraṁśayituṁ bhogā na śekur bhagavat-param
3.22.35ayāta-yāmās tasyāsan yāmāḥ svāntara-yāpanāḥ śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ
3.22.36sa evaṁ svāntaraṁ ninye yugānām eka-saptatim vāsudeva-prasaṅgena paribhūta-gati-trayaḥ
3.22.37śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ bhautikāś ca kathaṁ kleśā bādhante hari-saṁśrayam
3.22.38yaḥ pṛṣṭo munibhiḥ prāha dharmān nānā-vidhāñ chubhān nṛṇāṁ varṇāśramāṇāṁ ca sarva-bhūta-hitaḥ sadā
3.22.39etat ta ādi-rājasya manoś caritam adbhutam varṇitaṁ varṇanīyasya tad-apatyodayaṁ śṛṇu
Donate to Bhaktivedanta Library