Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - The Status Quo
<<
22 - The Marriage of Kardama Muni and Devahūti
>>
Index
Transliteration
Devanagari
Description
3..22..1
मैत्रेय उवाच
एवमाविष्कृताशेष गुणकर्मोदयो मुनिम्
सव्रीड इव तं सम्राडुपारतमुवाच ह
3..22..2
मनुरुवाच
ब्रह्मासृजत्स्वमुखतो युष्मानात्मपरीप्सया
छन्दोमयस्तपोविद्या योगयुक्तानलम्पटान्
3..22..3
तत्त्राणायासृजच्चास्मान्दोःसहस्रात्सहस्रपात्
हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते
3..22..4
अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षतः
रक्षति स्माव्ययो देवः स यः सदसदात्मकः
3..22..5
तव सन्दर्शनादेव च्छिन्ना मे सर्वसंशयाः
यत्स्वयं भगवान्प्रीत्या धर्ममाह रिरक्षिषोः
3..22..6
दिष्ट्या मे भगवान्दृष्टो दुर्दर्शो योऽकृतात्मनाम्
दिष्ट्या पादरजः स्पृष्टं शीर्ष्णा मे भवतः शिवम्
3..22..7
दिष्ट्या त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान्
अपावृतैः कर्णरन्ध्रैर्जुष्टा दिष्ट्योशतीर्गिरः
3..22..8
स भवान्दुहितृस्नेह परिक्लिष्टात्मनो
श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने
3..22..9
प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम
अन्विच्छति पतिं युक्तं वयःशीलगुणादिभिः
3..22..10
यदा तु भवतः शील श्रुतरूपवयोगुणान्
अशृणोन्नारदादेषा त्वय्यासीत्कृतनिश्चया
3..22..11
तत्प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया
सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु
3..22..12
उद्यतस्य हि कामस्य प्रतिवादो न शस्यते
अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुनः
3..22..13
य उद्यतमनादृत्य कीनाशमभियाचते
क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः
3..22..14
अहं त्वाशृणवं विद्वन्विवाहार्थं समुद्यतम्
अतस्त्वमुपकुर्वाणः प्रत्तां प्रतिगृहाण मे
3..22..15
ऋषिरुवाच
बाढमुद्वोढुकामोऽहमप्रत्ता च तवात्मजा
आवयोरनुरूपोऽसावाद्यो वैवाहिको विधिः
3..22..16
कामः स भूयान्नरदेव तेऽस्याः पुत्र्याः समाम्नायविधौ प्रतीतः
क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीमिव श्रियम्
3..22..17
यां हर्म्यपृष्ठे क्वणदङ्घ्रिशोभां विक्रीडतीं कन्दुकविह्वलाक्षीम्
विश्वावसुर्न्यपतत्स्वाद्विमाना द्विलोक्य सम्मोहविमूढचेताः
3..22..18
तां प्रार्थयन्तीं ललनाललाम मसेवितश्रीचरणैरदृष्टाम्
वत्सां मनोरुच्चपदः स्वसारं को नानुमन्येत बुधोऽभियाताम्
3..22..19
अतो भजिष्ये समयेन साध्वीं यावत्तेजो बिभृयादात्मनो मे
अतो धर्मान्पारमहंस्यमुख्यान् शुक्लप्रोक्तान्बहु मन्येऽविहिंस्रान्
3..22..20
यतोऽभवद्विश्वमिदं विचित्रं संस्थास्यते यत्र च वावतिष्ठते
प्रजापतीनां पतिरेष मह्यं परं प्रमाणं भगवाननन्तः
3..22..21
मैत्रेय उवाच
स उग्रधन्वन्नियदेवाबभाषे आसीच्च तूष्णीमरविन्दनाभम्
धियोपगृह्णन्स्मितशोभितेन मुखेन चेतो लुलुभे देवहूत्याः
3..22..22
सोऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम्
तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षितः
3..22..23
शतरूपा महाराज्ञी पारिबर्हान्महाधनान्
दम्पत्योः पर्यदात्प्रीत्या भूषावासः परिच्छदान्
3..22..24
प्रत्तां दुहितरं सम्राट्सदृक्षाय गतव्यथः
उपगुह्य च बाहुभ्यामौत्कण्ठ्योन्मथिताशयः
3..22..25
अशक्नुवंस्तद्विरहं मुञ्चन्बाष्पकलां मुहुः
आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः
3..22..26-27
आमन्त्र्य तं मुनिवरमनुज्ञातः सहानुगः
प्रतस्थे रथमारुह्य सभार्यः स्वपुरं नृपः
उभयोरृषिकुल्यायाः सरस्वत्याः सुरोधसोः
ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पदः
3..22..28
तमायान्तमभिप्रेत्य ब्रह्मावर्तात्प्रजाः पतिम्
गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः
3..22..29-30
बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता
न्यपतन्यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः
कुशाः काशास्त एवासन्शश्वद्धरितवर्चसः
ऋषयो यैः पराभाव्य यज्ञघ्नान्यज्ञमीजिरे
3..22..31
कुशकाशमयं बर्हिरास्तीर्य भगवान्मनुः
अयजद्यज्ञपुरुषं लब्धा स्थानं यतो भुवम्
3..22..32
बर्हिष्मतीं नाम विभुर्यां निर्विश्य समावसत्
तस्यां प्रविष्टो भवनं तापत्रयविनाशनम्
3..22..33
सभार्यः सप्रजः कामान्बुभुजेऽन्याविरोधतः
सङ्गीयमानसत्कीर्तिः सस्त्रीभिः सुरगायकैः
प्रत्यूषेष्वनुबद्धेन हृदा शृण्वन्हरेः कथाः
3..22..34
निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम्
यदाभ्रंशयितुं भोगा न शेकुर्भगवत्परम्
3..22..35
अयातयामास्तस्यासन्यामाः स्वान्तरयापनाः
शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः
3..22..36
स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम्
वासुदेवप्रसङ्गेन परिभूतगतित्रयः
3..22..37
शारीरा मानसा दिव्या वैयासे ये च मानुषाः
भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम्
3..22..38
यः पृष्टो मुनिभिः प्राह धर्मान्नानाविधान्छुभान्
नृणां वर्णाश्रमाणां च सर्वभूतहितः सदा
3..22..39
एतत्त आदिराजस्य मनोश्चरितमद्भुतम्
वर्णितं वर्णनीयस्य तदपत्योदयं शृणु
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library