Śrīmad-Bhāgavatam
Canto 3 - The Status Quo

<< 19 - The Killing of the Demon Hiraṇyākṣa >>

    Index        Transliteration        Devanagari        Description    
3.19.1maitreya uvāca avadhārya viriñcasya nirvyalīkāmṛtaṁ vacaḥ prahasya prema-garbheṇa tad apāṅgena so ’grahīt
3.19.2tataḥ sapatnaṁ mukhataś carantam akuto-bhayam jaghānotpatya gadayā hanāv asuram akṣajaḥ
3.19.3sā hatā tena gadayā vihatā bhagavat-karāt vighūrṇitāpatad reje tad adbhutam ivābhavat
3.19.4sa tadā labdha-tīrtho ’pi na babādhe nirāyudham mānayan sa mṛdhe dharmaṁ viṣvaksenaṁ prakopayan
3.19.5gadāyām apaviddhāyāṁ hāhā-kāre vinirgate mānayām āsa tad-dharmaṁ sunābhaṁ cāsmarad vibhuḥ
3.19.6taṁ vyagra-cakraṁ diti-putrādhamena sva-pārṣada-mukhyena viṣajjamānam citrā vāco ’tad-vidāṁ khe-carāṇāṁ tatra smāsan svasti te ’muṁ jahīti
3.19.7sa taṁ niśāmyātta-rathāṅgam agrato vyavasthitaṁ padma-palāśa-locanam vilokya cāmarṣa-pariplutendriyo ruṣā sva-danta-cchadam ādaśac chvasan
3.19.8karāla-daṁṣṭraś cakṣurbhyāṁ sañcakṣāṇo dahann iva abhiplutya sva-gadayā hato ’sīty āhanad dharim
3.19.9padā savyena tāṁ sādho bhagavān yajña-sūkaraḥ līlayā miṣataḥ śatroḥ prāharad vāta-raṁhasam
3.19.10āha cāyudham ādhatsva ghaṭasva tvaṁ jigīṣasi ity uktaḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam
3.19.11tāṁ sa āpatatīṁ vīkṣya bhagavān samavasthitaḥ jagrāha līlayā prāptāṁ garutmān iva pannagīm
3.19.12sva-pauruṣe pratihate hata-māno mahāsuraḥ naicchad gadāṁ dīyamānāṁ hariṇā vigata-prabhaḥ
3.19.13 jagrāha tri-śikhaṁ śūlaṁ jvalaj-jvalana-lolupam yajñāya dhṛta-rūpāya viprāyābhicaran yathā
3.19.14tad ojasā daitya-mahā-bhaṭārpitaṁ cakāsad antaḥ-kha udīrṇa-dīdhiti cakreṇa ciccheda niśāta-neminā harir yathā tārkṣya-patatram ujjhitam
3.19.15vṛkṇe sva-śūle bahudhāriṇā hareḥ pratyetya vistīrṇam uro vibhūtimat pravṛddha-roṣaḥ sa kaṭhora-muṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ
3.19.16tenettham āhataḥ kṣattar bhagavān ādi-sūkaraḥ nākampata manāk kvāpi srajā hata iva dvipaḥ
3.19.17athorudhāsṛjan māyāṁ yoga-māyeśvare harau yāṁ vilokya prajās trastā menire ’syopasaṁyamam
3.19.18pravavur vāyavaś caṇḍās tamaḥ pāṁsavam airayan digbhyo nipetur grāvāṇaḥ kṣepaṇaiḥ prahitā iva
3.19.19dyaur naṣṭa-bhagaṇābhraughaiḥ sa-vidyut-stanayitnubhiḥ varṣadbhiḥ pūya-keśāsṛg- viṇ-mūtrāsthīni cāsakṛt
3.19.20girayaḥ pratyadṛśyanta nānāyudha-muco ’nagha dig-vāsaso yātudhānyaḥ śūlinyo mukta-mūrdhajāḥ
3.19.21bahubhir yakṣa-rakṣobhiḥ patty-aśva-ratha-kuñjaraiḥ ātatāyibhir utsṛṣṭā hiṁsrā vāco ’tivaiśasāḥ
3.19.22prāduṣkṛtānāṁ māyānām āsurīṇāṁ vināśayat sudarśanāstraṁ bhagavān prāyuṅkta dayitaṁ tri-pāt
3.19.23tadā diteḥ samabhavat sahasā hṛdi vepathuḥ smarantyā bhartur ādeśaṁ stanāc cāsṛk prasusruve
3.19.24vinaṣṭāsu sva-māyāsu bhūyaś cāvrajya keśavam ruṣopagūhamāno ’muṁ dadṛśe ’vasthitaṁ bahiḥ
3.19.25taṁ muṣṭibhir vinighnantaṁ vajra-sārair adhokṣajaḥ kareṇa karṇa-mūle ’han yathā tvāṣṭraṁ marut-patiḥ
3.19.26sa āhato viśva-jitā hy avajñayā paribhramad-gātra udasta-locanaḥ viśīrṇa-bāhv-aṅghri-śiroruho ’patad yathā nagendro lulito nabhasvatā
3.19.27kṣitau śayānaṁ tam akuṇṭha-varcasaṁ karāla-daṁṣṭraṁ paridaṣṭa-dacchadam ajādayo vīkṣya śaśaṁsur āgatā aho imaṁ ko nu labheta saṁsthitim
3.19.28yaṁ yogino yoga-samādhinā raho dhyāyanti liṅgād asato mumukṣayā tasyaiṣa daitya-ṛṣabhaḥ padāhato mukhaṁ prapaśyaṁs tanum utsasarja ha
3.19.29etau tau pārṣadāv asya śāpād yātāv asad-gatim punaḥ katipayaiḥ sthānaṁ prapatsyete ha janmabhiḥ
3.19.30devā ūcuḥ namo namas te ’khila-yajña-tantave sthitau gṛhītāmala-sattva-mūrtaye diṣṭyā hato ’yaṁ jagatām aruntudas tvat-pāda-bhaktyā vayam īśa nirvṛtāḥ
3.19.31maitreya uvāca evaṁ hiraṇyākṣam asahya-vikramaṁ sa sādayitvā harir ādi-sūkaraḥ jagāma lokaṁ svam akhaṇḍitotsavaṁ samīḍitaḥ puṣkara-viṣṭarādibhiḥ
3.19.32mayā yathānūktam avādi te hareḥ kṛtāvatārasya sumitra ceṣṭitam yathā hiraṇyākṣa udāra-vikramo mahā-mṛdhe krīḍanavan nirākṛtaḥ
3.19.33sūta uvāca iti kauṣāravākhyātām āśrutya bhagavat-kathām kṣattānandaṁ paraṁ lebhe mahā-bhāgavato dvija
3.19.34anyeṣāṁ puṇya-ślokānām uddāma-yaśasāṁ satām upaśrutya bhaven modaḥ śrīvatsāṅkasya kiṁ punaḥ
3.19.35yo gajendraṁ jhaṣa-grastaṁ dhyāyantaṁ caraṇāmbujam krośantīnāṁ kareṇūnāṁ kṛcchrato ’mocayad drutam
3.19.36taṁ sukhārādhyam ṛjubhir ananya-śaraṇair nṛbhiḥ kṛtajñaḥ ko na seveta durārādhyam asādhubhiḥ
3.19.37yo vai hiraṇyākṣa-vadhaṁ mahādbhutaṁ vikrīḍitaṁ kāraṇa-sūkarātmanaḥ śṛṇoti gāyaty anumodate ’ñjasā vimucyate brahma-vadhād api dvijāḥ
3.19.38etan mahā-puṇyam alaṁ pavitraṁ dhanyaṁ yaśasyaṁ padam āyur-āśiṣām prāṇendriyāṇāṁ yudhi śaurya-vardhanaṁ nārāyaṇo ’nte gatir aṅga śṛṇvatām
Donate to Bhaktivedanta Library