Śrīmad-Bhāgavatam
Canto 3 - The Status Quo

<< 19 - The Killing of the Demon Hiraṇyākṣa >>

    Index        Transliteration        Devanagari        Description    
3..19..1मैत्रेय उवाच अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत्
3..19..2ततः सपत्नं मुखतश्चरन्तमकुतोभयम् जघानोत्पत्य गदया हनावसुरमक्षजः
3..19..3सा हता तेन गदया विहता भगवत्करात् विघूर्णितापतद्रेजे तदद्भुतमिवाभवत्
3..19..4स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् मानयन्स मृधे धर्मं विष्वक्सेनं प्रकोपयन्
3..19..5गदायामपविद्धायां हाहाकारे विनिर्गते मानयामास तद्धर्मं सुनाभं चास्मरद्विभुः
3..19..6तं व्यग्रचक्रं दितिपुत्राधमेन स्वपार्षदमुख्येन विषज्जमानम् चित्रा वाचोऽतद्विदां खेचराणां तत्र स्मासन्स्वस्ति तेऽमुं जहीति
3..19..7स तं निशाम्यात्तरथाङ्गमग्रतो व्यवस्थितं पद्मपलाशलोचनम् विलोक्य चामर्षपरिप्लुतेन्द्रियो रुषा स्वदन्तच्छदमादशच्छ्वसन्
3..19..8करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम्
3..19..9पदा सव्येन तां साधो भगवान्यज्ञसूकरः लीलया मिषतः शत्रोः प्राहरद्वातरंहसम्
3..19..10आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि इत्युक्तः स तदा भूयस्ताडयन्व्यनदद्भृशम्
3..19..11तां स आपततीं वीक्ष्य भगवान्समवस्थितः जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम्
3..19..12स्वपौरुषे प्रतिहते हतमानो महासुरः नैच्छद्गदां दीयमानां हरिणा विगतप्रभः
3..19..13जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम् यज्ञाय धृतरूपाय विप्रायाभिचरन्यथा
3..19..14तदोजसा दैत्यमहाभटार्पितं चकासदन्तःख उदीर्णदीधिति चक्रेण चिच्छेद निशातनेमिना हरिर्यथा तार्क्ष्यपतत्रमुज्झितम्
3..19..15वृक्णे स्वशूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णमुरो विभूतिमत् प्रवृद्धरोषः स कठोरमुष्टिना नदन्प्रहृत्यान्तरधीयतासुरः
3..19..16तेनेत्थमाहतः क्षत्तर्भगवानादिसूकरः नाकम्पत मनाक्क्वापि स्रजा हत इव द्विपः
3..19..17अथोरुधासृजन्मायां योगमायेश्वरे हरौ यां विलोक्य प्रजास्त्रस्ता निरेऽस्योपसंयमम्
3..19..18प्रववुर्वायवश्चण्डास्तमः पांसवमैरयन् दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव
3..19..19द्यौर्नष्टभगणाभ्रौघैः सविद्युत्स्तनयित्नुभिः वर्षद्भिः पूयकेशासृग् विण्मूत्रास्थीनि चासकृत्
3..19..20गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ दिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाः
3..19..21बहुभिर्यक्षरक्षोभिः पत्त्यश्वरथकुञ्जरैः आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाः
3..19..22प्रादुष्कृतानां मायानामासुरीणां विनाशयत् सुदर्शनास्त्रं भगवान्प्रायुङ्क्त दयितं त्रिपात्
3..19..23तदा दितेः समभवत्सहसा हृदि वेपथुः स्मरन्त्या भर्तुरादेशं स्तनाच्चासृक्प्रसुस्रुवे
3..19..24विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम् रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः
3..19..25तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षजः करेण कर्णमूलेऽहन्यथा त्वाष्ट्रं मरुत्पतिः
3..19..26स आहतो विश्वजिता ह्यवज्ञया परिभ्रमद्गात्र उदस्तलोचनः विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतद् द्यथा नगेन्द्रो लुलितो नभस्वता
3..19..27क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम् अजादयो वीक्ष्य शशंसुरागता अहो इमं को नु लभेत संस्थितिम्
3..19..28यं योगिनो योगसमाधिना रहो ध्यायन्ति लिङ्गादसतो मुमुक्षया तस्यैष दैत्यऋषभः पदाहतो मुखं प्रपश्यंस्तनुमुत्ससर्ज ह
3..19..29एतौ तौ पार्षदावस्य शापाद्यातावसद्गतिम् पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः
3..19..30देवा ऊचुः नमो नमस्तेऽखिलयज्ञतन्तवे स्थितौ गृहीतामलसत्त्वमूर्तये दिष्ट्या हतोऽयं जगतामरुन्तुद स्त्वत्पादभक्त्या वयमीश निर्वृताः
3..19..31मैत्रेय उवाच एवं हिरण्याक्षमसह्यविक्रमं स सादयित्वा हरिरादिसूकरः जगाम लोकं स्वमखण्डितोत्सवं समीडितः पुष्करविष्टरादिभिः
3..19..32मया यथानूक्तमवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम् यथा हिरण्याक्ष उदारविक्रमो महामृधे क्रीडनवन्निराकृतः
3..19..33सूत उवाच इति कौषारवाख्यातामाश्रुत्य भगवत्कथाम् क्षत्तानन्दं परं लेभे महाभागवतो द्विज
3..19..34अन्येषां पुण्यश्लोकानामुद्दामयशसां सताम् उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनः
3..19..35यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम् क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद्द्रुतम्
3..19..36तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः
3..19..37यो वै हिरण्याक्षवधं महाद्भुतं विक्रीडितं कारणसूकरात्मनः शृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते ब्रह्मवधादपि द्विजाः
3..19..38एतन्महापुण्यमलं पवित्रं धन्यं यशस्यं पदमायुराशिषाम् प्राणेन्द्रियाणां युधि शौर्यवर्धनं नारायणोऽन्ते गतिरङ्ग शृण्वताम्
Donate to Bhaktivedanta Library