Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - The Status Quo
<<
14 - Pregnancy of Diti in the Evening
>>
Index
Transliteration
Devanagari
Description
3.14.1
śrī-śuka uvāca
niśamya kauṣāraviṇopavarṇitāṁ
hareḥ kathāṁ kāraṇa-sūkarātmanaḥ
punaḥ sa papraccha tam udyatāñjalir
na cātitṛpto viduro dhṛta-vrataḥ
3.14.2
vidura uvāca
tenaiva tu muni-śreṣṭha
hariṇā yajña-mūrtinā
ādi-daityo hiraṇyākṣo
hata ity anuśuśruma
3.14.3
tasya coddharataḥ kṣauṇīṁ
sva-daṁṣṭrāgreṇa līlayā
daitya-rājasya ca brahman
kasmād dhetor abhūn mṛdhaḥ
3.14.4
śraddadhānāya bhaktāya
brūhi taj-janma-vistaram
ṛṣe na tṛpyati manaḥ
paraṁ kautūhalaṁ hi me
3.14.5
maitreya uvāca
sādhu vīra tvayā pṛṣṭam
avatāra-kathāṁ hareḥ
yat tvaṁ pṛcchasi martyānāṁ
mṛtyu-pāśa-viśātanīm
3.14.6
yayottānapadaḥ putro
muninā gītayārbhakaḥ
mṛtyoḥ kṛtvaiva mūrdhny aṅghrim
āruroha hareḥ padam
3.14.7
athātrāpītihāso ’yaṁ
śruto me varṇitaḥ purā
brahmaṇā deva-devena
devānām anupṛcchatām
3.14.8
ditir dākṣāyaṇī kṣattar
mārīcaṁ kaśyapaṁ patim
apatya-kāmā cakame
sandhyāyāṁ hṛc-chayārditā
3.14.9
iṣṭvāgni-jihvaṁ payasā
puruṣaṁ yajuṣāṁ patim
nimlocaty arka āsīnam
agny-agāre samāhitam
3.14.10
ditir uvāca
eṣa māṁ tvat-kṛte vidvan
kāma ātta-śarāsanaḥ
dunoti dīnāṁ vikramya
rambhām iva mataṅgajaḥ
3.14.11
tad bhavān dahyamānāyāṁ
sa-patnīnāṁ samṛddhibhiḥ
prajāvatīnāṁ bhadraṁ te
mayy āyuṅktām anugraham
3.14.12
bhartary āptorumānānāṁ
lokān āviśate yaśaḥ
patir bhavad-vidho yāsāṁ
prajayā nanu jāyate
3.14.13
purā pitā no bhagavān
dakṣo duhitṛ-vatsalaḥ
kaṁ vṛṇīta varaṁ vatsā
ity apṛcchata naḥ pṛthak
3.14.14
sa viditvātmajānāṁ no
bhāvaṁ santāna-bhāvanaḥ
trayodaśādadāt tāsāṁ
yās te śīlam anuvratāḥ
3.14.15
atha me kuru kalyāṇaṁ
kāmaṁ kamala-locana
ārtopasarpaṇaṁ bhūmann
amoghaṁ hi mahīyasi
3.14.16
iti tāṁ vīra mārīcaḥ
kṛpaṇāṁ bahu-bhāṣiṇīm
pratyāhānunayan vācā
pravṛddhānaṅga-kaśmalām
3.14.17
eṣa te ’haṁ vidhāsyāmi
priyaṁ bhīru yad icchasi
tasyāḥ kāmaṁ na kaḥ kuryāt
siddhis traivargikī yataḥ
3.14.18
sarvāśramān upādāya
svāśrameṇa kalatravān
vyasanārṇavam atyeti
jala-yānair yathārṇavam
3.14.19
yām āhur ātmano hy ardhaṁ
śreyas-kāmasya mānini
yasyāṁ sva-dhuram adhyasya
pumāṁś carati vijvaraḥ
3.14.20
yām āśrityendriyārātīn
durjayān itarāśramaiḥ
vayaṁ jayema helābhir
dasyūn durga-patir yathā
3.14.21
na vayaṁ prabhavas tāṁ tvām
anukartuṁ gṛheśvari
apy āyuṣā vā kārtsnyena
ye cānye guṇa-gṛdhnavaḥ
3.14.22
athāpi kāmam etaṁ te
prajātyai karavāṇy alam
yathā māṁ nātirocanti
muhūrtaṁ pratipālaya
3.14.23
eṣā ghoratamā velā
ghorāṇāṁ ghora-darśanā
caranti yasyāṁ bhūtāni
bhūteśānucarāṇi ha
3.14.24
etasyāṁ sādhvi sandhyāyāṁ
bhagavān bhūta-bhāvanaḥ
parīto bhūta-parṣadbhir
vṛṣeṇāṭati bhūtarāṭ
3.14.25
śmaśāna-cakrānila-dhūli-dhūmra-
vikīrṇa-vidyota-jaṭā-kalāpaḥ
bhasmāvaguṇṭhāmala-rukma-deho
devas tribhiḥ paśyati devaras te
3.14.26
na yasya loke sva-janaḥ paro vā
nātyādṛto nota kaścid vigarhyaḥ
vayaṁ vratair yac-caraṇāpaviddhām
āśāsmahe ’jāṁ bata bhukta-bhogām
3.14.27
yasyānavadyācaritaṁ manīṣiṇo
gṛṇanty avidyā-paṭalaṁ bibhitsavaḥ
nirasta-sāmyātiśayo ’pi yat svayaṁ
piśāca-caryām acarad gatiḥ satām
3.14.28
hasanti yasyācaritaṁ hi durbhagāḥ
svātman-ratasyāviduṣaḥ samīhitam
yair vastra-mālyābharaṇānulepanaiḥ
śva-bhojanaṁ svātmatayopalālitam
3.14.29
brahmādayo yat-kṛta-setu-pālā
yat-kāraṇaṁ viśvam idaṁ ca māyā
ājñā-karī yasya piśāca-caryā
aho vibhūmnaś caritaṁ viḍambanam
3.14.30
maitreya uvāca
saivaṁ saṁvidite bhartrā
manmathonmathitendriyā
jagrāha vāso brahmarṣer
vṛṣalīva gata-trapā
3.14.31
sa viditvātha bhāryāyās
taṁ nirbandhaṁ vikarmaṇi
natvā diṣṭāya rahasi
tayāthopaviveśa hi
3.14.32
athopaspṛśya salilaṁ
prāṇān āyamya vāg-yataḥ
dhyāyañ jajāpa virajaṁ
brahma jyotiḥ sanātanam
3.14.33
ditis tu vrīḍitā tena
karmāvadyena bhārata
upasaṅgamya viprarṣim
adho-mukhy abhyabhāṣata
3.14.34
ditir uvāca
na me garbham imaṁ brahman
bhūtānām ṛṣabho ’vadhīt
rudraḥ patir hi bhūtānāṁ
yasyākaravam aṁhasam
3.14.35
namo rudrāya mahate
devāyogrāya mīḍhuṣe
śivāya nyasta-daṇḍāya
dhṛta-daṇḍāya manyave
3.14.36
sa naḥ prasīdatāṁ bhāmo
bhagavān urv-anugrahaḥ
vyādhasyāpy anukampyānāṁ
strīṇāṁ devaḥ satī-patiḥ
3.14.37
maitreya uvāca
sva-sargasyāśiṣaṁ lokyām
āśāsānāṁ pravepatīm
nivṛtta-sandhyā-niyamo
bhāryām āha prajāpatiḥ
3.14.38
kaśyapa uvāca
aprāyatyād ātmanas te
doṣān mauhūrtikād uta
man-nideśāticāreṇa
devānāṁ cātihelanāt
3.14.39
bhaviṣyatas tavābhadrāv
abhadre jāṭharādhamau
lokān sa-pālāṁs trīṁś caṇḍi
muhur ākrandayiṣyataḥ
3.14.40
prāṇināṁ hanyamānānāṁ
dīnānām akṛtāgasām
strīṇāṁ nigṛhyamāṇānāṁ
kopiteṣu mahātmasu
3.14.41
tadā viśveśvaraḥ kruddho
bhagavāl loka-bhāvanaḥ
haniṣyaty avatīryāsau
yathādrīn śataparva-dhṛk
3.14.42
ditir uvāca
vadhaṁ bhagavatā sākṣāt
sunābhodāra-bāhunā
āśāse putrayor mahyaṁ
mā kruddhād brāhmaṇād prabho
3.14.43
na brahma-daṇḍa-dagdhasya
na bhūta-bhayadasya ca
nārakāś cānugṛhṇanti
yāṁ yāṁ yonim asau gataḥ
3.14.44-45
kaśyapa uvāca
kṛta-śokānutāpena
sadyaḥ pratyavamarśanāt
bhagavaty uru-mānāc ca
bhave mayy api cādarāt
putrasyaiva ca putrāṇāṁ
bhavitaikaḥ satāṁ mataḥ
gāsyanti yad-yaśaḥ śuddhaṁ
bhagavad-yaśasā samam
3.14.46
yogair hemeva durvarṇaṁ
bhāvayiṣyanti sādhavaḥ
nirvairādibhir ātmānaṁ
yac-chīlam anuvartitum
3.14.47
yat-prasādād idaṁ viśvaṁ
prasīdati yad-ātmakam
sa sva-dṛg bhagavān yasya
toṣyate ’nanyayā dṛśā
3.14.48
sa vai mahā-bhāgavato mahātmā
mahānubhāvo mahatāṁ mahiṣṭhaḥ
pravṛddha-bhaktyā hy anubhāvitāśaye
niveśya vaikuṇṭham imaṁ vihāsyati
3.14.49
alampaṭaḥ śīla-dharo guṇākaro
hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu
abhūta-śatrur jagataḥ śoka-hartā
naidāghikaṁ tāpam ivoḍurājaḥ
3.14.50
antar bahiś cāmalam abja-netraṁ
sva-pūruṣecchānugṛhīta-rūpam
pautras tava śrī-lalanā-lalāmaṁ
draṣṭā sphurat-kuṇḍala-maṇḍitānanam
3.14.51
maitreya uvāca
śrutvā bhāgavataṁ pautram
amodata ditir bhṛśam
putrayoś ca vadhaṁ kṛṣṇād
viditvāsīn mahā-manāḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library