Śrīmad-Bhāgavatam
Canto 3 - The Status Quo

<< 14 - Pregnancy of Diti in the Evening >>

    Index        Transliteration        Devanagari        Description    
3.14.1śrī-śuka uvāca niśamya kauṣāraviṇopavarṇitāṁ hareḥ kathāṁ kāraṇa-sūkarātmanaḥ punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛta-vrataḥ
3.14.2vidura uvāca tenaiva tu muni-śreṣṭha hariṇā yajña-mūrtinā ādi-daityo hiraṇyākṣo hata ity anuśuśruma
3.14.3tasya coddharataḥ kṣauṇīṁ sva-daṁṣṭrāgreṇa līlayā daitya-rājasya ca brahman kasmād dhetor abhūn mṛdhaḥ
3.14.4śraddadhānāya bhaktāya brūhi taj-janma-vistaram ṛṣe na tṛpyati manaḥ paraṁ kautūhalaṁ hi me
3.14.5maitreya uvāca sādhu vīra tvayā pṛṣṭam avatāra-kathāṁ hareḥ yat tvaṁ pṛcchasi martyānāṁ mṛtyu-pāśa-viśātanīm
3.14.6yayottānapadaḥ putro muninā gītayārbhakaḥ mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam
3.14.7athātrāpītihāso ’yaṁ śruto me varṇitaḥ purā brahmaṇā deva-devena devānām anupṛcchatām
3.14.8ditir dākṣāyaṇī kṣattar mārīcaṁ kaśyapaṁ patim apatya-kāmā cakame sandhyāyāṁ hṛc-chayārditā
3.14.9iṣṭvāgni-jihvaṁ payasā puruṣaṁ yajuṣāṁ patim nimlocaty arka āsīnam agny-agāre samāhitam
3.14.10ditir uvāca eṣa māṁ tvat-kṛte vidvan kāma ātta-śarāsanaḥ dunoti dīnāṁ vikramya rambhām iva mataṅgajaḥ
3.14.11tad bhavān dahyamānāyāṁ sa-patnīnāṁ samṛddhibhiḥ prajāvatīnāṁ bhadraṁ te mayy āyuṅktām anugraham
3.14.12bhartary āptorumānānāṁ lokān āviśate yaśaḥ patir bhavad-vidho yāsāṁ prajayā nanu jāyate
3.14.13purā pitā no bhagavān dakṣo duhitṛ-vatsalaḥ kaṁ vṛṇīta varaṁ vatsā ity apṛcchata naḥ pṛthak
3.14.14sa viditvātmajānāṁ no bhāvaṁ santāna-bhāvanaḥ trayodaśādadāt tāsāṁ yās te śīlam anuvratāḥ
3.14.15atha me kuru kalyāṇaṁ kāmaṁ kamala-locana ārtopasarpaṇaṁ bhūmann amoghaṁ hi mahīyasi
3.14.16iti tāṁ vīra mārīcaḥ kṛpaṇāṁ bahu-bhāṣiṇīm pratyāhānunayan vācā pravṛddhānaṅga-kaśmalām
3.14.17eṣa te ’haṁ vidhāsyāmi priyaṁ bhīru yad icchasi tasyāḥ kāmaṁ na kaḥ kuryāt siddhis traivargikī yataḥ
3.14.18sarvāśramān upādāya svāśrameṇa kalatravān vyasanārṇavam atyeti jala-yānair yathārṇavam
3.14.19yām āhur ātmano hy ardhaṁ śreyas-kāmasya mānini yasyāṁ sva-dhuram adhyasya pumāṁś carati vijvaraḥ
3.14.20yām āśrityendriyārātīn durjayān itarāśramaiḥ vayaṁ jayema helābhir dasyūn durga-patir yathā
3.14.21na vayaṁ prabhavas tāṁ tvām anukartuṁ gṛheśvari apy āyuṣā vā kārtsnyena ye cānye guṇa-gṛdhnavaḥ
3.14.22athāpi kāmam etaṁ te prajātyai karavāṇy alam yathā māṁ nātirocanti muhūrtaṁ pratipālaya
3.14.23eṣā ghoratamā velā ghorāṇāṁ ghora-darśanā caranti yasyāṁ bhūtāni bhūteśānucarāṇi ha
3.14.24etasyāṁ sādhvi sandhyāyāṁ bhagavān bhūta-bhāvanaḥ parīto bhūta-parṣadbhir vṛṣeṇāṭati bhūtarāṭ
3.14.25śmaśāna-cakrānila-dhūli-dhūmra- vikīrṇa-vidyota-jaṭā-kalāpaḥ bhasmāvaguṇṭhāmala-rukma-deho devas tribhiḥ paśyati devaras te
3.14.26na yasya loke sva-janaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ vayaṁ vratair yac-caraṇāpaviddhām āśāsmahe ’jāṁ bata bhukta-bhogām
3.14.27yasyānavadyācaritaṁ manīṣiṇo gṛṇanty avidyā-paṭalaṁ bibhitsavaḥ nirasta-sāmyātiśayo ’pi yat svayaṁ piśāca-caryām acarad gatiḥ satām
3.14.28hasanti yasyācaritaṁ hi durbhagāḥ svātman-ratasyāviduṣaḥ samīhitam yair vastra-mālyābharaṇānulepanaiḥ śva-bhojanaṁ svātmatayopalālitam
3.14.29brahmādayo yat-kṛta-setu-pālā yat-kāraṇaṁ viśvam idaṁ ca māyā ājñā-karī yasya piśāca-caryā aho vibhūmnaś caritaṁ viḍambanam
3.14.30maitreya uvāca saivaṁ saṁvidite bhartrā manmathonmathitendriyā jagrāha vāso brahmarṣer vṛṣalīva gata-trapā
3.14.31sa viditvātha bhāryāyās taṁ nirbandhaṁ vikarmaṇi natvā diṣṭāya rahasi tayāthopaviveśa hi
3.14.32athopaspṛśya salilaṁ prāṇān āyamya vāg-yataḥ dhyāyañ jajāpa virajaṁ brahma jyotiḥ sanātanam
3.14.33ditis tu vrīḍitā tena karmāvadyena bhārata upasaṅgamya viprarṣim adho-mukhy abhyabhāṣata
3.14.34ditir uvāca na me garbham imaṁ brahman bhūtānām ṛṣabho ’vadhīt rudraḥ patir hi bhūtānāṁ yasyākaravam aṁhasam
3.14.35namo rudrāya mahate devāyogrāya mīḍhuṣe śivāya nyasta-daṇḍāya dhṛta-daṇḍāya manyave
3.14.36sa naḥ prasīdatāṁ bhāmo bhagavān urv-anugrahaḥ vyādhasyāpy anukampyānāṁ strīṇāṁ devaḥ satī-patiḥ
3.14.37maitreya uvāca sva-sargasyāśiṣaṁ lokyām āśāsānāṁ pravepatīm nivṛtta-sandhyā-niyamo bhāryām āha prajāpatiḥ
3.14.38kaśyapa uvāca aprāyatyād ātmanas te doṣān mauhūrtikād uta man-nideśāticāreṇa devānāṁ cātihelanāt
3.14.39bhaviṣyatas tavābhadrāv abhadre jāṭharādhamau lokān sa-pālāṁs trīṁś caṇḍi muhur ākrandayiṣyataḥ
3.14.40prāṇināṁ hanyamānānāṁ dīnānām akṛtāgasām strīṇāṁ nigṛhyamāṇānāṁ kopiteṣu mahātmasu
3.14.41tadā viśveśvaraḥ kruddho bhagavāl loka-bhāvanaḥ haniṣyaty avatīryāsau yathādrīn śataparva-dhṛk
3.14.42ditir uvāca vadhaṁ bhagavatā sākṣāt sunābhodāra-bāhunā āśāse putrayor mahyaṁ mā kruddhād brāhmaṇād prabho
3.14.43na brahma-daṇḍa-dagdhasya na bhūta-bhayadasya ca nārakāś cānugṛhṇanti yāṁ yāṁ yonim asau gataḥ
3.14.44-45kaśyapa uvāca kṛta-śokānutāpena sadyaḥ pratyavamarśanāt bhagavaty uru-mānāc ca bhave mayy api cādarāt putrasyaiva ca putrāṇāṁ bhavitaikaḥ satāṁ mataḥ gāsyanti yad-yaśaḥ śuddhaṁ bhagavad-yaśasā samam
3.14.46yogair hemeva durvarṇaṁ bhāvayiṣyanti sādhavaḥ nirvairādibhir ātmānaṁ yac-chīlam anuvartitum
3.14.47yat-prasādād idaṁ viśvaṁ prasīdati yad-ātmakam sa sva-dṛg bhagavān yasya toṣyate ’nanyayā dṛśā
3.14.48sa vai mahā-bhāgavato mahātmā mahānubhāvo mahatāṁ mahiṣṭhaḥ pravṛddha-bhaktyā hy anubhāvitāśaye niveśya vaikuṇṭham imaṁ vihāsyati
3.14.49alampaṭaḥ śīla-dharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu abhūta-śatrur jagataḥ śoka-hartā naidāghikaṁ tāpam ivoḍurājaḥ
3.14.50antar bahiś cāmalam abja-netraṁ sva-pūruṣecchānugṛhīta-rūpam pautras tava śrī-lalanā-lalāmaṁ draṣṭā sphurat-kuṇḍala-maṇḍitānanam
3.14.51maitreya uvāca śrutvā bhāgavataṁ pautram amodata ditir bhṛśam putrayoś ca vadhaṁ kṛṣṇād viditvāsīn mahā-manāḥ
Donate to Bhaktivedanta Library