Śrīmad-Bhāgavatam
Canto 3 - The Status Quo

<< 14 - Pregnancy of Diti in the Evening >>

    Index        Transliteration        Devanagari        Description    
3..14..1आपीय कर्णाञ्जलिभिर्भवापहामहो विरज्येत विना नरेतरम् निशम्य कौषारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः पुनः स पप्रच्छ तमुद्यताञ्जलिर्न चातितृप्तो विदुरो धृतव्रतः
3..14..2विदुर उवाच तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम
3..14..3तस्य चोद्धरतः क्षौणीं स्वदंष्ट्राग्रेण लीलया दैत्यराजस्य च ब्रह्मन्कस्माद्धेतोरभून्मृधः
3..14..4श्रद्दधानाय भक्ताय ब्रूहि तज्जन्मविस्तरम् ऋषे न तृप्यति मनः परं कौतूहलं हि मे
3..14..5मैत्रेय उवाच साधु वीर त्वया पृष्टमवतारकथां हरेः यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम्
3..14..6ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिमारुरोह हरेः पदम्
3..14..7अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा ब्रह्मणा देवदेवेन देवानामनुपृच्छताम्
3..14..8दितिर्दाक्षायणी क्षत्तर्मारीचं कश्यपं पतिम् अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता
3..14..9इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् निम्लोचत्यर्क आसीनमग्न्यगारे समाहितम्
3..14..10दितिरुवाच एष मां त्वत्कृते विद्वन्काम आत्तशरासनः दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः
3..14..11तद्भवान्दह्यमानायां सपत्नीनां समृद्धिभिः प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम्
3..14..12भर्तर्याप्तोरुमानानां लोकानाविशते यशः पतिर्भवद्विधो यासां प्रजया ननु जायते
3..14..13पुरा पिता नो भगवान्दक्षो दुहितृवत्सलः कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक्
3..14..14स विदित्वात्मजानां नो भावं सन्तानभावनः त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः
3..14..15अथ मे कुरु कल्याणं कामं कमललोचन आर्तोपसर्पणं भूमन्नमोघं हि महीयसि
3..14..16इति तां वीर मारीचः कृपणां बहुभाषिणीम् प्रत्याहानुनयन्वाचा प्रवृद्धानङ्गकश्मलाम्
3..14..17एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि तस्याः कामं न कः कुर्यात्सिद्धिस्त्रैवर्गिकी यतः
3..14..18सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् व्यसनार्णवमत्येति जलयानैर्यथार्णवम्
3..14..19यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः
3..14..20यामाश्रित्येन्द्रियारातीन्दुर्जयानितराश्रमैः वयं जयेम हेलाभिर्दस्यून्दुर्गपतिर्यथा
3..14..21न वयं प्रभवस्तां त्वामनुकर्तुं गृहेश्वरि अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नवः
3..14..22अथापि काममेतं ते प्रजात्यै करवाण्यलम् यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय
3..14..23एषा घोरतमा वेला घोराणां घोरदर्शना चरन्ति यस्यां भूतानि भूतेशानुचराणि ह
3..14..24एतस्यां साध्वि सन्ध्यायां भगवान्भूतभावनः परीतो भूतपर्षद्भिर्वृषेणाटति भूतराट्
3..14..25श्मशानचक्रानिलधूलिधूम्र विकीर्णविद्योतजटाकलापः भस्मावगुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते
3..14..26न यस्य लोके स्वजनः परो वा नात्यादृतो नोत कश्चिद्विगर्ह्यः वयं व्रतैर्यच्चरणापविद्धामाशास्महेऽजां बत भुक्तभोगाम्
3..14..27यस्यानवद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं बिभित्सवः निरस्तसाम्यातिशयोऽपि यत्स्वयं पिशाचचर्यामचरद्गतिः सताम्
3..14..28हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन्रतस्याविदुषः समीहितम् यैर्वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं स्वात्मतयोपलालितम्
3..14..29ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं च माया आज्ञाकरी यस्य पिशाचचर्या अहो विभूम्नश्चरितं विडम्बनम्
3..14..30मैत्रेय उवाच सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया जग्राह वासो ब्रह्मर्षेर्वृषलीव गतत्रपा
3..14..31स विदित्वाथ भार्यायास्तं निर्बन्धं विकर्मणि नत्वा दिष्टाय रहसि तयाथोपविवेश हि
3..14..32अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः ध्यायञ्जजाप विरजं ब्रह्म ज्योतिः सनातनम्
3..14..33दितिस्तु व्रीडिता तेन कर्मावद्येन भारत उपसङ्गम्य विप्रर्षिमधोमुख्यभ्यभाषत
3..14..34दितिरुवाच न मे गर्भमिमं ब्रह्मन्भूतानामृषभोऽवधीत् रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम्
3..14..35नमो रुद्राय महते देवायोग्राय मीढुषे शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे
3..14..36स नः प्रसीदतां भामो भगवानुर्वनुग्रहः व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः
3..14..37मैत्रेय उवाच स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम् निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः
3..14..38कश्यप उवाच अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत मन्निदेशातिचारेण देवानां चातिहेलनात्
3..14..39भविष्यतस्तवाभद्रावभद्रे जाठराधमौ लोकान्सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः
3..14..40प्राणिनां हन्यमानानां दीनानामकृतागसाम् स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु
3..14..41तदा विश्वेश्वरः क्रुद्धो भगवाल्लोकभावनः हनिष्यत्यवतीर्यासौ यथाद्रीन्शतपर्वधृक्
3..14..42दितिरुवाच वधं भगवता साक्षात्सुनाभोदारबाहुना आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्ब्राह्मणाद्प्रभो पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः
3..14..43न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः
3..14..44-45कश्यप उवाच कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात् भगवत्युरुमानाच्च भवे मय्यपि चादरात् गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम्
3..14..46योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम्
3..14..47यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् स स्वदृग्भगवान्यस्य तोष्यतेऽनन्यया दृशा
3..14..48स वै महाभागवतो महात्मा महानुभावो महतां महिष्ठः प्रवृद्धभक्त्या ह्यनुभाविताशये निवेश्य वैकुण्ठमिमं विहास्यति
3..14..49अलम्पटः शीलधरो गुणाकरो हृष्टः परर्द्ध्या व्यथितो दुःखितेषु अभूतशत्रुर्जगतः शोकहर्ता नैदाघिकं तापमिवोडुराजः
3..14..50अन्तर्बहिश्चामलमब्जनेत्रं स्वपूरुषेच्छानुगृहीतरूपम् पौत्रस्तव श्रीललनाललामं द्रष्टा स्फुरत्कुण्डलमण्डिताननम्
3..14..51मैत्रेय उवाच श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम् पुत्रयोश्च वधं कृष्णाद्विदित्वासीन्महामनाः
Donate to Bhaktivedanta Library