Śrīmad-Bhāgavatam
Canto 3 - The Status Quo

<< 12 - Creation of the Kumāras and Others >>

    Index        Transliteration        Devanagari        Description    
3.12.1maitreya uvāca iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ mahimā veda-garbho ’tha yathāsrākṣīn nibodha me
3.12.2sasarjāgre ’ndha-tāmisram atha tāmisram ādi-kṛt mahāmohaṁ ca mohaṁ ca tamaś cājñāna-vṛttayaḥ
3.12.3dṛṣṭvā pāpīyasīṁ sṛṣṭiṁ nātmānaṁ bahv amanyata bhagavad-dhyāna-pūtena manasānyāṁ tato ’sṛjat
3.12.4sanakaṁ ca sanandaṁ ca sanātanam athātmabhūḥ sanat-kumāraṁ ca munīn niṣkriyān ūrdhva-retasaḥ
3.12.5tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ tan naicchan mokṣa-dharmāṇo vāsudeva-parāyaṇāḥ
3.12.6so ’vadhyātaḥ sutair evaṁ pratyākhyātānuśāsanaiḥ krodhaṁ durviṣahaṁ jātaṁ niyantum upacakrame
3.12.7dhiyā nigṛhyamāṇo ’pi bhruvor madhyāt prajāpateḥ sadyo ’jāyata tan-manyuḥ kumāro nīla-lohitaḥ
3.12.8sa vai ruroda devānāṁ pūrvajo bhagavān bhavaḥ nāmāni kuru me dhātaḥ sthānāni ca jagad-guro
3.12.9iti tasya vacaḥ pādmo bhagavān paripālayan abhyadhād bhadrayā vācā mā rodīs tat karomi te
3.12.10yad arodīḥ sura-śreṣṭha sodvega iva bālakaḥ tatas tvām abhidhāsyanti nāmnā rudra iti prajāḥ
3.12.11hṛd indriyāṇy asur vyoma vāyur agnir jalaṁ mahī sūryaś candras tapaś caiva sthānāny agre kṛtāni te
3.12.12manyur manur mahinaso mahāñ chiva ṛtadhvajaḥ ugraretā bhavaḥ kālo vāmadevo dhṛtavrataḥ
3.12.13dhīr dhṛti-rasalomā ca niyut sarpir ilāmbikā irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ
3.12.14gṛhāṇaitāni nāmāni sthānāni ca sa-yoṣaṇaḥ ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ
3.12.15ity ādiṣṭaḥ sva-guruṇā bhagavān nīla-lohitaḥ sattvākṛti-svabhāvena sasarjātma-samāḥ prajāḥ
3.12.16rudrāṇāṁ rudra-sṛṣṭānāṁ samantād grasatāṁ jagat niśāmyāsaṅkhyaśo yūthān prajāpatir aśaṅkata
3.12.17alaṁ prajābhiḥ sṛṣṭābhir īdṛśībhiḥ surottama mayā saha dahantībhir diśaś cakṣurbhir ulbaṇaiḥ
3.12.18tapa ātiṣṭha bhadraṁ te sarva-bhūta-sukhāvaham tapasaiva yathā pūrvaṁ sraṣṭā viśvam idaṁ bhavān
3.12.19tapasaiva paraṁ jyotir bhagavantam adhokṣajam sarva-bhūta-guhāvāsam añjasā vindate pumān
3.12.20maitreya uvāca evam ātmabhuvādiṣṭaḥ parikramya girāṁ patim bāḍham ity amum āmantrya viveśa tapase vanam
3.12.21athābhidhyāyataḥ sargaṁ daśa putrāḥ prajajñire bhagavac-chakti-yuktasya loka-santāna-hetavaḥ
3.12.22marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ bhṛgur vasiṣṭho dakṣaś ca daśamas tatra nāradaḥ
3.12.23utsaṅgān nārado jajñe dakṣo ’ṅguṣṭhāt svayambhuvaḥ prāṇād vasiṣṭhaḥ sañjāto bhṛgus tvaci karāt kratuḥ
3.12.24pulaho nābhito jajñe pulastyaḥ karṇayor ṛṣiḥ aṅgirā mukhato ’kṣṇo ’trir marīcir manaso ’bhavat
3.12.25dharmaḥ stanād dakṣiṇato yatra nārāyaṇaḥ svayam adharmaḥ pṛṣṭhato yasmān mṛtyur loka-bhayaṅkaraḥ
3.12.26hṛdi kāmo bhruvaḥ krodho lobhaś cādhara-dacchadāt āsyād vāk sindhavo meḍhrān nirṛtiḥ pāyor aghāśrayaḥ
3.12.27chāyāyāḥ kardamo jajñe devahūtyāḥ patiḥ prabhuḥ manaso dehataś cedaṁ jajñe viśva-kṛto jagat
3.12.28vācaṁ duhitaraṁ tanvīṁ svayambhūr haratīṁ manaḥ akāmāṁ cakame kṣattaḥ sa-kāma iti naḥ śrutam
3.12.29tam adharme kṛta-matiṁ vilokya pitaraṁ sutāḥ marīci-mukhyā munayo viśrambhāt pratyabodhayan
3.12.30naitat pūrvaiḥ kṛtaṁ tvad ye na kariṣyanti cāpare yas tvaṁ duhitaraṁ gaccher anigṛhyāṅgajaṁ prabhuḥ
3.12.31tejīyasām api hy etan na suślokyaṁ jagad-guro yad-vṛttam anutiṣṭhan vai lokaḥ kṣemāya kalpate
3.12.32tasmai namo bhagavate ya idaṁ svena rociṣā ātma-sthaṁ vyañjayām āsa sa dharmaṁ pātum arhati
3.12.33sa itthaṁ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn prajāpati-patis tanvaṁ tatyāja vrīḍitas tadā tāṁ diśo jagṛhur ghorāṁ nīhāraṁ yad vidus tamaḥ
3.12.34kadācid dhyāyataḥ sraṣṭur vedā āsaṁś catur-mukhāt kathaṁ srakṣyāmy ahaṁ lokān samavetān yathā purā
3.12.35cātur-hotraṁ karma-tantram upaveda-nayaiḥ saha dharmasya pādāś catvāras tathaivāśrama-vṛttayaḥ
3.12.36vidura uvāca sa vai viśva-sṛjām īśo vedādīn mukhato ’sṛjat yad yad yenāsṛjad devas tan me brūhi tapo-dhana
3.12.37maitreya uvāca ṛg-yajuḥ-sāmātharvākhyān vedān pūrvādibhir mukhaiḥ śāstram ijyāṁ stuti-stomaṁ prāyaścittaṁ vyadhāt kramāt
3.12.38āyur-vedaṁ dhanur-vedaṁ gāndharvaṁ vedam ātmanaḥ sthāpatyaṁ cāsṛjad vedaṁ kramāt pūrvādibhir mukhaiḥ
3.12.39itihāsa-purāṇāni pañcamaṁ vedam īśvaraḥ sarvebhya eva vaktrebhyaḥ sasṛje sarva-darśanaḥ
3.12.40ṣoḍaśy-ukthau pūrva-vaktrāt purīṣy-agniṣṭutāv atha āptoryāmātirātrau ca vājapeyaṁ sagosavam
3.12.41vidyā dānaṁ tapaḥ satyaṁ dharmasyeti padāni ca āśramāṁś ca yathā-saṅkhyam asṛjat saha vṛttibhiḥ
3.12.42sāvitraṁ prājāpatyaṁ ca brāhmaṁ cātha bṛhat tathā vārtā sañcaya-śālīna- śiloñcha iti vai gṛhe
3.12.43vaikhānasā vālakhilyau- dumbarāḥ phenapā vane nyāse kuṭīcakaḥ pūrvaṁ bahvodo haṁsa-niṣkriyau
3.12.44ānvīkṣikī trayī vārtā daṇḍa-nītis tathaiva ca evaṁ vyāhṛtayaś cāsan praṇavo hy asya dahrataḥ
3.12.45tasyoṣṇig āsīl lomabhyo gāyatrī ca tvaco vibhoḥ triṣṭum māṁsāt snuto ’nuṣṭub jagaty asthnaḥ prajāpateḥ
3.12.46majjāyāḥ paṅktir utpannā bṛhatī prāṇato ’bhavat
3.12.47sparśas tasyābhavaj jīvaḥ svaro deha udāhṛta ūṣmāṇam indriyāṇy āhur antaḥ-sthā balam ātmanaḥ svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ
3.12.48śabda-brahmātmanas tasya vyaktāvyaktātmanaḥ paraḥ brahmāvabhāti vitato nānā-śakty-upabṛṁhitaḥ
3.12.49tato ’parām upādāya sa sargāya mano dadhe
3.12.50ṛṣīṇāṁ bhūri-vīryāṇām api sargam avistṛtam jñātvā tad dhṛdaye bhūyaś cintayām āsa kaurava
3.12.51aho adbhutam etan me vyāpṛtasyāpi nityadā na hy edhante prajā nūnaṁ daivam atra vighātakam
3.12.52evaṁ yukta-kṛtas tasya daivaṁ cāvekṣatas tadā kasya rūpam abhūd dvedhā yat kāyam abhicakṣate
3.12.53tābhyāṁ rūpa-vibhāgābhyāṁ mithunaṁ samapadyata
3.12.54yas tu tatra pumān so ’bhūn manuḥ svāyambhuvaḥ svarāṭ strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ
3.12.55tadā mithuna-dharmeṇa prajā hy edhām babhūvire
3.12.56sa cāpi śatarūpāyāṁ pañcāpatyāny ajījanat priyavratottānapādau tisraḥ kanyāś ca bhārata ākūtir devahūtiś ca prasūtir iti sattama
3.12.57ākūtiṁ rucaye prādāt kardamāya tu madhyamām dakṣāyādāt prasūtiṁ ca yata āpūritaṁ jagat
Donate to Bhaktivedanta Library