Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - The Status Quo
<<
12 - Creation of the Kumāras and Others
>>
Index
Transliteration
Devanagari
Description
3.12.1
maitreya uvāca
iti te varṇitaḥ kṣattaḥ
kālākhyaḥ paramātmanaḥ
mahimā veda-garbho ’tha
yathāsrākṣīn nibodha me
3.12.2
sasarjāgre ’ndha-tāmisram
atha tāmisram ādi-kṛt
mahāmohaṁ ca mohaṁ ca
tamaś cājñāna-vṛttayaḥ
3.12.3
dṛṣṭvā pāpīyasīṁ sṛṣṭiṁ
nātmānaṁ bahv amanyata
bhagavad-dhyāna-pūtena
manasānyāṁ tato ’sṛjat
3.12.4
sanakaṁ ca sanandaṁ ca
sanātanam athātmabhūḥ
sanat-kumāraṁ ca munīn
niṣkriyān ūrdhva-retasaḥ
3.12.5
tān babhāṣe svabhūḥ putrān
prajāḥ sṛjata putrakāḥ
tan naicchan mokṣa-dharmāṇo
vāsudeva-parāyaṇāḥ
3.12.6
so ’vadhyātaḥ sutair evaṁ
pratyākhyātānuśāsanaiḥ
krodhaṁ durviṣahaṁ jātaṁ
niyantum upacakrame
3.12.7
dhiyā nigṛhyamāṇo ’pi
bhruvor madhyāt prajāpateḥ
sadyo ’jāyata tan-manyuḥ
kumāro nīla-lohitaḥ
3.12.8
sa vai ruroda devānāṁ
pūrvajo bhagavān bhavaḥ
nāmāni kuru me dhātaḥ
sthānāni ca jagad-guro
3.12.9
iti tasya vacaḥ pādmo
bhagavān paripālayan
abhyadhād bhadrayā vācā
mā rodīs tat karomi te
3.12.10
yad arodīḥ sura-śreṣṭha
sodvega iva bālakaḥ
tatas tvām abhidhāsyanti
nāmnā rudra iti prajāḥ
3.12.11
hṛd indriyāṇy asur vyoma
vāyur agnir jalaṁ mahī
sūryaś candras tapaś caiva
sthānāny agre kṛtāni te
3.12.12
manyur manur mahinaso
mahāñ chiva ṛtadhvajaḥ
ugraretā bhavaḥ kālo
vāmadevo dhṛtavrataḥ
3.12.13
dhīr dhṛti-rasalomā ca
niyut sarpir ilāmbikā
irāvatī svadhā dīkṣā
rudrāṇyo rudra te striyaḥ
3.12.14
gṛhāṇaitāni nāmāni
sthānāni ca sa-yoṣaṇaḥ
ebhiḥ sṛja prajā bahvīḥ
prajānām asi yat patiḥ
3.12.15
ity ādiṣṭaḥ sva-guruṇā
bhagavān nīla-lohitaḥ
sattvākṛti-svabhāvena
sasarjātma-samāḥ prajāḥ
3.12.16
rudrāṇāṁ rudra-sṛṣṭānāṁ
samantād grasatāṁ jagat
niśāmyāsaṅkhyaśo yūthān
prajāpatir aśaṅkata
3.12.17
alaṁ prajābhiḥ sṛṣṭābhir
īdṛśībhiḥ surottama
mayā saha dahantībhir
diśaś cakṣurbhir ulbaṇaiḥ
3.12.18
tapa ātiṣṭha bhadraṁ te
sarva-bhūta-sukhāvaham
tapasaiva yathā pūrvaṁ
sraṣṭā viśvam idaṁ bhavān
3.12.19
tapasaiva paraṁ jyotir
bhagavantam adhokṣajam
sarva-bhūta-guhāvāsam
añjasā vindate pumān
3.12.20
maitreya uvāca
evam ātmabhuvādiṣṭaḥ
parikramya girāṁ patim
bāḍham ity amum āmantrya
viveśa tapase vanam
3.12.21
athābhidhyāyataḥ sargaṁ
daśa putrāḥ prajajñire
bhagavac-chakti-yuktasya
loka-santāna-hetavaḥ
3.12.22
marīcir atry-aṅgirasau
pulastyaḥ pulahaḥ kratuḥ
bhṛgur vasiṣṭho dakṣaś ca
daśamas tatra nāradaḥ
3.12.23
utsaṅgān nārado jajñe
dakṣo ’ṅguṣṭhāt svayambhuvaḥ
prāṇād vasiṣṭhaḥ sañjāto
bhṛgus tvaci karāt kratuḥ
3.12.24
pulaho nābhito jajñe
pulastyaḥ karṇayor ṛṣiḥ
aṅgirā mukhato ’kṣṇo ’trir
marīcir manaso ’bhavat
3.12.25
dharmaḥ stanād dakṣiṇato
yatra nārāyaṇaḥ svayam
adharmaḥ pṛṣṭhato yasmān
mṛtyur loka-bhayaṅkaraḥ
3.12.26
hṛdi kāmo bhruvaḥ krodho
lobhaś cādhara-dacchadāt
āsyād vāk sindhavo meḍhrān
nirṛtiḥ pāyor aghāśrayaḥ
3.12.27
chāyāyāḥ kardamo jajñe
devahūtyāḥ patiḥ prabhuḥ
manaso dehataś cedaṁ
jajñe viśva-kṛto jagat
3.12.28
vācaṁ duhitaraṁ tanvīṁ
svayambhūr haratīṁ manaḥ
akāmāṁ cakame kṣattaḥ
sa-kāma iti naḥ śrutam
3.12.29
tam adharme kṛta-matiṁ
vilokya pitaraṁ sutāḥ
marīci-mukhyā munayo
viśrambhāt pratyabodhayan
3.12.30
naitat pūrvaiḥ kṛtaṁ tvad ye
na kariṣyanti cāpare
yas tvaṁ duhitaraṁ gaccher
anigṛhyāṅgajaṁ prabhuḥ
3.12.31
tejīyasām api hy etan
na suślokyaṁ jagad-guro
yad-vṛttam anutiṣṭhan vai
lokaḥ kṣemāya kalpate
3.12.32
tasmai namo bhagavate
ya idaṁ svena rociṣā
ātma-sthaṁ vyañjayām āsa
sa dharmaṁ pātum arhati
3.12.33
sa itthaṁ gṛṇataḥ putrān
puro dṛṣṭvā prajāpatīn
prajāpati-patis tanvaṁ
tatyāja vrīḍitas tadā
tāṁ diśo jagṛhur ghorāṁ
nīhāraṁ yad vidus tamaḥ
3.12.34
kadācid dhyāyataḥ sraṣṭur
vedā āsaṁś catur-mukhāt
kathaṁ srakṣyāmy ahaṁ lokān
samavetān yathā purā
3.12.35
cātur-hotraṁ karma-tantram
upaveda-nayaiḥ saha
dharmasya pādāś catvāras
tathaivāśrama-vṛttayaḥ
3.12.36
vidura uvāca
sa vai viśva-sṛjām īśo
vedādīn mukhato ’sṛjat
yad yad yenāsṛjad devas
tan me brūhi tapo-dhana
3.12.37
maitreya uvāca
ṛg-yajuḥ-sāmātharvākhyān
vedān pūrvādibhir mukhaiḥ
śāstram ijyāṁ stuti-stomaṁ
prāyaścittaṁ vyadhāt kramāt
3.12.38
āyur-vedaṁ dhanur-vedaṁ
gāndharvaṁ vedam ātmanaḥ
sthāpatyaṁ cāsṛjad vedaṁ
kramāt pūrvādibhir mukhaiḥ
3.12.39
itihāsa-purāṇāni
pañcamaṁ vedam īśvaraḥ
sarvebhya eva vaktrebhyaḥ
sasṛje sarva-darśanaḥ
3.12.40
ṣoḍaśy-ukthau pūrva-vaktrāt
purīṣy-agniṣṭutāv atha
āptoryāmātirātrau ca
vājapeyaṁ sagosavam
3.12.41
vidyā dānaṁ tapaḥ satyaṁ
dharmasyeti padāni ca
āśramāṁś ca yathā-saṅkhyam
asṛjat saha vṛttibhiḥ
3.12.42
sāvitraṁ prājāpatyaṁ ca
brāhmaṁ cātha bṛhat tathā
vārtā sañcaya-śālīna-
śiloñcha iti vai gṛhe
3.12.43
vaikhānasā vālakhilyau-
dumbarāḥ phenapā vane
nyāse kuṭīcakaḥ pūrvaṁ
bahvodo haṁsa-niṣkriyau
3.12.44
ānvīkṣikī trayī vārtā
daṇḍa-nītis tathaiva ca
evaṁ vyāhṛtayaś cāsan
praṇavo hy asya dahrataḥ
3.12.45
tasyoṣṇig āsīl lomabhyo
gāyatrī ca tvaco vibhoḥ
triṣṭum māṁsāt snuto ’nuṣṭub
jagaty asthnaḥ prajāpateḥ
3.12.46
majjāyāḥ paṅktir utpannā
bṛhatī prāṇato ’bhavat
3.12.47
sparśas tasyābhavaj jīvaḥ
svaro deha udāhṛta
ūṣmāṇam indriyāṇy āhur
antaḥ-sthā balam ātmanaḥ
svarāḥ sapta vihāreṇa
bhavanti sma prajāpateḥ
3.12.48
śabda-brahmātmanas tasya
vyaktāvyaktātmanaḥ paraḥ
brahmāvabhāti vitato
nānā-śakty-upabṛṁhitaḥ
3.12.49
tato ’parām upādāya
sa sargāya mano dadhe
3.12.50
ṛṣīṇāṁ bhūri-vīryāṇām
api sargam avistṛtam
jñātvā tad dhṛdaye bhūyaś
cintayām āsa kaurava
3.12.51
aho adbhutam etan me
vyāpṛtasyāpi nityadā
na hy edhante prajā nūnaṁ
daivam atra vighātakam
3.12.52
evaṁ yukta-kṛtas tasya
daivaṁ cāvekṣatas tadā
kasya rūpam abhūd dvedhā
yat kāyam abhicakṣate
3.12.53
tābhyāṁ rūpa-vibhāgābhyāṁ
mithunaṁ samapadyata
3.12.54
yas tu tatra pumān so ’bhūn
manuḥ svāyambhuvaḥ svarāṭ
strī yāsīc chatarūpākhyā
mahiṣy asya mahātmanaḥ
3.12.55
tadā mithuna-dharmeṇa
prajā hy edhām babhūvire
3.12.56
sa cāpi śatarūpāyāṁ
pañcāpatyāny ajījanat
priyavratottānapādau
tisraḥ kanyāś ca bhārata
ākūtir devahūtiś ca
prasūtir iti sattama
3.12.57
ākūtiṁ rucaye prādāt
kardamāya tu madhyamām
dakṣāyādāt prasūtiṁ ca
yata āpūritaṁ jagat
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library