Śrīmad-Bhāgavatam
Canto 3 - The Status Quo

<< 12 - Creation of the Kumāras and Others >>

    Index        Transliteration        Devanagari        Description    
3..12..1मैत्रेय उवाच इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे
3..12..2ससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत् महामोहं च मोहं च तमश्चाज्ञानवृत्तयः
3..12..3दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत्
3..12..4सनकं च सनन्दं च सनातनमथात्मभूः सनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतसः
3..12..5तान्बभाषे स्वभूः पुत्रान्प्रजाः सृजत पुत्रकाः तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाः
3..12..6सोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैः क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे
3..12..7धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः सद्योऽजायत तन्मन्युः कुमारो नीललोहितः
3..12..8स वै रुरोद देवानां पूर्वजो भगवान्भवः नामानि कुरु मे धातः स्थानानि च जगद्गुरो
3..12..9इति तस्य वचः पाद्मो भगवान्परिपालयन् अभ्यधाद्भद्रया वाचा मा रोदीस्तत्करोमि ते
3..12..10यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः
3..12..11हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि ते
3..12..12मन्युर्मनुर्महिनसो महाञ्छिव ऋतध्वजः उग्ररेता भवः कालो वामदेवो धृतव्रतः
3..12..13धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः
3..12..14गृहाणैतानि नामानि स्थानानि च सयोषणः एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः
3..12..15इत्यादिष्टः स्वगुरुणा भगवान्नीललोहितः सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः
3..12..16रुद्राणां रुद्रसृष्टानां समन्ताद्ग्रसतां जगत् निशाम्यासङ्ख्यशो यूथान्प्रजापतिरशङ्कत
3..12..17अलं प्रजाभिः सृष्टाभिरीदृशीभिः सुरोत्तम मया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैः
3..12..18तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम् तपसैव यथा पूर्वं स्रष्टा विश्वमिदं भवान्
3..12..19तपसैव परं ज्योतिर्भगवन्तमधोक्षजम् सर्वभूतगुहावासमञ्जसा विन्दते पुमान्
3..12..20मैत्रेय उवाच एवमात्मभुवादिष्टः परिक्रम्य गिरां पतिम् बाढमित्यमुमामन्त्र्य विवेश तपसे वनम्
3..12..21अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे भगवच्छक्तियुक्तस्य लोकसन्तानहेतवः
3..12..22मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः
3..12..23उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवः प्राणाद्वसिष्ठः सञ्जातो भृगुस्त्वचि करात्क्रतुः
3..12..24पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोरृषिः अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत्
3..12..25धर्मः स्तनाद्दक्षिणतो यत्र नारायणः स्वयम् अधर्मः पृष्ठतो यस्मान्मृत्युर्लोकभयङ्करः
3..12..26हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात् आस्याद्वाक्सिन्धवो मेढ्रान्निरृतिः पायोरघाश्रयः
3..12..27छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत्
3..12..28वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः अकामां चकमे क्षत्तः सकाम इति नः श्रुतम्
3..12..29तमधर्मे कृतमतिं विलोक्य पितरं सुताः मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन्
3..12..30नैतत्पूर्वैः कृतं त्वद्ये न करिष्यन्ति चापरे यस्त्वं दुहितरं गच्छेरनिगृह्याङ्गजं प्रभुः
3..12..31तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो यद्वृत्तमनुतिष्ठन्वै लोकः क्षेमाय कल्पते
3..12..32तस्मै नमो भगवते य इदं स्वेन रोचिषा आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति
3..12..33स इत्थं गृणतः पुत्रान्पुरो दृष्ट्वा प्रजापतीन् प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमः
3..12..34कदाचिद्ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात् कथं स्रक्ष्याम्यहं लोकान्समवेतान्यथा पुरा
3..12..35चातुर्होत्रं कर्मतन्त्रमुपवेदनयैः सह धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तयः
3..12..36विदुर उवाच स वै विश्वसृजामीशो वेदादीन्मुखतोऽसृजत् यद्यद्येनासृजद्देवस्तन्मे ब्रूहि तपोधन
3..12..37मैत्रेय उवाच ऋग्यजुःसामाथर्वाख्यान्वेदान्पूर्वादिभिर्मुखैः शास्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात्
3..12..38आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः स्थापत्यं चासृजद्वेदं क्रमात्पूर्वादिभिर्मुखैः
3..12..39इतिहासपुराणानि पञ्चमं वेदमीश्वरः सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः
3..12..40षोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम्
3..12..41विद्या दानं तपः सत्यं धर्मस्येति पदानि च आश्रमांश्च यथासङ्ख्यमसृजत्सह वृत्तिभिः
3..12..42सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा वार्ता सञ्चयशालीन शिलोञ्छ इति वै गृहे
3..12..43वैखानसा वालखिल्यौ दुम्बराः फेनपा वने न्यासे कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौ
3..12..44आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च एवं व्याहृतयश्चासन्प्रणवो ह्यस्य दह्रतः
3..12..45तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्जगत्यस्थ्नः प्रजापतेः
3..12..46मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत्
3..12..47स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृत ऊष्माणमिन्द्रियाण्याहुरन्तःस्था बलमात्मनः स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः
3..12..48शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः ब्रह्मावभाति विततो नानाशक्त्युपबृंहितः
3..12..49ततोऽपरामुपादाय स सर्गाय मनो दधे
3..12..50ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् ज्ञात्वा तद्धृदये भूयश्चिन्तयामास कौरव
3..12..51अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम्
3..12..52एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा कस्य रूपमभूद्द्वेधा यत्कायमभिचक्षते
3..12..53ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत
3..12..54यस्तु तत्र पुमान्सोऽभून्मनुः स्वायम्भुवः स्वराट् स्त्री यासीच्छतरूपाख्या महिष्यस्य महात्मनः
3..12..55तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे
3..12..56स चापि शतरूपायां पञ्चापत्यान्यजीजनत् प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम
3..12..57आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् दक्षायादात्प्रसूतिं च यत आपूरितं जगत्
Donate to Bhaktivedanta Library