Śrīmad-Bhāgavatam
Canto 1 - Creation

<< 4 - The Appearance of Śrī Nārada >>

    Index        Transliteration        Devanagari        Description    
141vyāsa uvāca iti bruvāṇaṁ saṁstūya munīnāṁ dīrgha-satriṇām vṛddhaḥ kula-patiḥ sūtaṁ bahvṛcaḥ śaunako ’bravīt
142śaunaka uvāca sūta sūta mahā-bhāga vada no vadatāṁ vara kathāṁ bhāgavatīṁ puṇyāṁ yad āha bhagavāñ chukaḥ
143kasmin yuge pravṛtteyaṁ sthāne vā kena hetunā kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavān saṁhitāṁ muniḥ
144tasya putro mahā-yogī sama-dṛṅ nirvikalpakaḥ ekānta-matir unnidro gūḍho mūḍha iveyate
145dṛṣṭvānuyāntam ṛṣim ātmajam apy anagnaṁ devyo hriyā paridadhur na sutasya citram tad vīkṣya pṛcchati munau jagadus tavāsti strī-pum-bhidā na tu sutasya vivikta-dṛṣṭeḥ
146katham ālakṣitaḥ pauraiḥ samprāptaḥ kuru-jāṅgalān unmatta-mūka-jaḍavad vicaran gaja-sāhvaye
147kathaṁ vā pāṇḍaveyasya rājarṣer muninā saha saṁvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ
148sa go-dohana-mātraṁ hi gṛheṣu gṛha-medhinām avekṣate mahā-bhāgas tīrthī-kurvaṁs tad āśramam
149abhimanyu-sutaṁ sūta prāhur bhāgavatottamam tasya janma mahāścaryaṁ karmāṇi ca gṛṇīhi naḥ
1410sa samrāṭ kasya vā hetoḥ pāṇḍūnāṁ māna-vardhanaḥ prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭ-śriyam
1411namanti yat-pāda-niketam ātmanaḥ śivāya hānīya dhanāni śatravaḥ kathaṁ sa vīraḥ śriyam aṅga dustyajāṁ yuvaiṣatotsraṣṭum aho sahāsubhiḥ
1412śivāya lokasya bhavāya bhūtaye ya uttama-śloka-parāyaṇā janāḥ jīvanti nātmārtham asau parāśrayaṁ mumoca nirvidya kutaḥ kalevaram
1413tat sarvaṁ naḥ samācakṣva pṛṣṭo yad iha kiñcana manye tvāṁ viṣaye vācāṁ snātam anyatra chāndasāt
1414sūta uvāca dvāpare samanuprāpte tṛtīye yuga-paryaye jātaḥ parāśarād yogī vāsavyāṁ kalayā hareḥ
1415sa kadācit sarasvatyā upaspṛśya jalaṁ śuciḥ vivikta eka āsīna udite ravi-maṇḍale
1416parāvara-jñaḥ sa ṛṣiḥ kālenāvyakta-raṁhasā yuga-dharma-vyatikaraṁ prāptaṁ bhuvi yuge yuge
1417-18bhautikānāṁ ca bhāvānāṁ śakti-hrāsaṁ ca tat-kṛtam aśraddadhānān niḥsattvān durmedhān hrasitāyuṣaḥ durbhagāṁś ca janān vīkṣya munir divyena cakṣuṣā sarva-varṇāśramāṇāṁ yad dadhyau hitam amogha-dṛk
1419cātur-hotraṁ karma śuddhaṁ prajānāṁ vīkṣya vaidikam vyadadhād yajña-santatyai vedam ekaṁ catur-vidham
1420ṛg-yajuḥ-sāmātharvākhyā vedāś catvāra uddhṛtāḥ itihāsa-purāṇaṁ ca pañcamo veda ucyate
1421tatrarg-veda-dharaḥ pailaḥ sāmago jaiminiḥ kaviḥ vaiśampāyana evaiko niṣṇāto yajuṣām uta
1422atharvāṅgirasām āsīt sumantur dāruṇo muniḥ itihāsa-purāṇānāṁ pitā me romaharṣaṇaḥ
1423ta eta ṛṣayo vedaṁ svaṁ svaṁ vyasyann anekadhā śiṣyaiḥ praśiṣyais tac-chiṣyair vedās te śākhino ’bhavan
1424ta eva vedā durmedhair dhāryante puruṣair yathā evaṁ cakāra bhagavān vyāsaḥ kṛpaṇa-vatsalaḥ
1425strī-śūdra-dvijabandhūnāṁ trayī na śruti-gocarā karma-śreyasi mūḍhānāṁ śreya evaṁ bhaved iha iti bhāratam ākhyānaṁ kṛpayā muninā kṛtam
1426evaṁ pravṛttasya sadā bhūtānāṁ śreyasi dvijāḥ sarvātmakenāpi yadā nātuṣyad dhṛdayaṁ tataḥ
1427nātiprasīdad-dhṛdayaḥ sarasvatyās taṭe śucau vitarkayan vivikta-stha idaṁ covāca dharma-vit
1428-29dhṛta-vratena hi mayā chandāṁsi guravo ’gnayaḥ mānitā nirvyalīkena gṛhītaṁ cānuśāsanam bhārata-vyapadeśena hy āmnāyārthaś ca pradarśitaḥ dṛśyate yatra dharmādi strī-śūdrādibhir apy uta
1430tathāpi bata me daihyo hy ātmā caivātmanā vibhuḥ asampanna ivābhāti brahma-varcasya sattamaḥ
1431kiṁ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ priyāḥ paramahaṁsānāṁ ta eva hy acyuta-priyāḥ
1432tasyaivaṁ khilam ātmānaṁ manyamānasya khidyataḥ kṛṣṇasya nārado ’bhyāgād āśramaṁ prāg udāhṛtam
1433tam abhijñāya sahasā pratyutthāyāgataṁ muniḥ pūjayām āsa vidhivan nāradaṁ sura-pūjitam
Donate to Bhaktivedanta Library