Śrīmad-Bhāgavatam
Canto 1 - Creation

<< 4 - The Appearance of Śrī Nārada >>

    Index        Transliteration        Devanagari        Description    
1.4.1व्यास उवाच इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत्
1.4.2शौनक उवाच सूत सूत महाभाग वद नो वदतां वर कथां भागवतीं पुण्यां यदाह भगवाञ्छुकः
1.4.3कस्मिन्युगे प्रवृत्तेयं स्थाने वा केन हेतुना कुतः सञ्चोदितः कृष्णः कृतवान्संहितां मुनिः
1.4.4तस्य पुत्रो महायोगी समदृङ्निर्विकल्पकः एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते
1.4.5दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः
1.4.6कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान् उन्मत्तमूकजडवद्विचरन्गजसाह्वये
1.4.7कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः
1.4.8स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम्
1.4.9अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः
1.4.10स सम्राट्कस्य वा हेतोः पाण्डूनां मानवर्धनः प्रायोपविष्टो गङ्गायामनादृत्याधिराट्श्रियम्
1.4.11नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः कथं स वीरः श्रियमङ्ग दुस्त्यजां युवैषतोत्स्रष्टुमहो सहासुभिः
1.4.12शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम्
1.4.13तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात्
1.4.14सूत उवाच द्वापरे समनुप्राप्ते तृतीये युगपर्यये जातः पराशराद्योगी वासव्यां कलया हरेः
1.4.15स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचिः विविक्त एक आसीन उदिते रविमण्डले
1.4.16परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे
1.4.17-18भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् अश्रद्दधानान्निःसत्त्वान्दुर्मेधान्ह्रसितायुषः दुर्भगांश्च जनान्वीक्ष्य मुनिर्दिव्येन चक्षुषा सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक्
1.4.19चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम्
1.4.20ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः इतिहासपुराणं च पञ्चमो वेद उच्यते
1.4.21तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः वैशम्पायन एवैको निष्णातो यजुषामुत
1.4.22अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः इतिहासपुराणानां पिता मे रोमहर्षणः
1.4.23त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन्
1.4.24त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा एवं चकार भगवान्व्यासः कृपणवत्सलः
1.4.25स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह इति भारतमाख्यानं कृपया मुनिना कृतम्
1.4.26एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः
1.4.27नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ वितर्कयन्विविक्तस्थ इदं चोवाच धर्मवित्
1.4.28-29धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः मानिता निर्व्यलीकेन गृहीतं चानुशासनम् भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शितः दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत
1.4.30तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः असम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः
1.4.31किं वा भागवता धर्मा न प्रायेण निरूपिताः प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः
1.4.32तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम्
1.4.33तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः पूजयामास विधिवन्नारदं सुरपूजितम्
Donate to Bhaktivedanta Library