Śrīmad-Bhāgavatam
Canto 1 - Creation

<< 17 - Punishment and Reward of Kali >>

    Index        Transliteration        Devanagari        Description    
1171sūta uvāca tatra go-mithunaṁ rājā hanyamānam anāthavat daṇḍa-hastaṁ ca vṛṣalaṁ dadṛśe nṛpa-lāñchanam
1172vṛṣaṁ mṛṇāla-dhavalaṁ mehantam iva bibhyatam vepamānaṁ padaikena sīdantaṁ śūdra-tāḍitam
1173gāṁ ca dharma-dughāṁ dīnāṁ bhṛśaṁ śūdra-padāhatām vivatsām āśru-vadanāṁ kṣāmāṁ yavasam icchatīm
1174papraccha ratham ārūḍhaḥ kārtasvara-paricchadam megha-gambhīrayā vācā samāropita-kārmukaḥ
1175kas tvaṁ mac-charaṇe loke balād dhaṁsy abalān balī nara-devo ’si veṣeṇa naṭavat karmaṇā ’dvijaḥ
1176yas tvaṁ kṛṣṇe gate dūraṁ saha-gāṇḍīva-dhanvanā śocyo ’sy aśocyān rahasi praharan vadham arhasi
1177tvaṁ vā mṛṇāla-dhavalaḥ pādair nyūnaḥ padā caran vṛṣa-rūpeṇa kiṁ kaścid devo naḥ parikhedayan
1178na jātu kauravendrāṇāṁ dordaṇḍa-parirambhite bhū-tale ’nupatanty asmin vinā te prāṇināṁ śucaḥ
1179mā saurabheyātra śuco vyetu te vṛṣalād bhayam mā rodīr amba bhadraṁ te khalānāṁ mayi śāstari
11710-11yasya rāṣṭre prajāḥ sarvās trasyante sādhvy asādhubhiḥ tasya mattasya naśyanti kīrtir āyur bhago gatiḥ eṣa rājñāṁ paro dharmo hy ārtānām ārti-nigrahaḥ ata enaṁ vadhiṣyāmi bhūta-druham asattamam
11712ko ’vṛścat tava pādāṁs trīn saurabheya catuṣ-pada mā bhūvaṁs tvādṛśā rāṣṭre rājñāṁ kṛṣṇānuvartinām
11713ākhyāhi vṛṣa bhadraṁ vaḥ sādhūnām akṛtāgasām ātma-vairūpya-kartāraṁ pārthānāṁ kīrti-dūṣaṇam
11714jane ’nāgasy aghaṁ yuñjan sarvato ’sya ca mad-bhayam sādhūnāṁ bhadram eva syād asādhu-damane kṛte
11715anāgaḥsv iha bhūteṣu ya āgas-kṛn niraṅkuśaḥ āhartāsmi bhujaṁ sākṣād amartyasyāpi sāṅgadam
11716rājño hi paramo dharmaḥ sva-dharma-sthānupālanam śāsato ’nyān yathā-śāstram anāpady utpathān iha
11717dharma uvāca etad vaḥ pāṇḍaveyānāṁ yuktam ārtābhayaṁ vacaḥ yeṣāṁ guṇa-gaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ
11718na vayaṁ kleśa-bījāni yataḥ syuḥ puruṣarṣabha puruṣaṁ taṁ vijānīmo vākya-bheda-vimohitāḥ
11719kecid vikalpa-vasanā āhur ātmānam ātmanaḥ daivam anye ’pare karma svabhāvam apare prabhum
11720apratarkyād anirdeśyād iti keṣv api niścayaḥ atrānurūpaṁ rājarṣe vimṛśa sva-manīṣayā
11721sūta uvāca evaṁ dharme pravadati sa samrāḍ dvija-sattamāḥ samāhitena manasā vikhedaḥ paryacaṣṭa tam
11722rājovāca dharmaṁ bravīṣi dharma-jña dharmo ’si vṛṣa-rūpa-dhṛk yad adharma-kṛtaḥ sthānaṁ sūcakasyāpi tad bhavet
11723athavā deva-māyāyā nūnaṁ gatir agocarā cetaso vacasaś cāpi bhūtānām iti niścayaḥ
11724tapaḥ śaucaṁ dayā satyam iti pādāḥ kṛte kṛtāḥ adharmāṁśais trayo bhagnāḥ smaya-saṅga-madais tava
11725idānīṁ dharma pādas te satyaṁ nirvartayed yataḥ taṁ jighṛkṣaty adharmo ’yam anṛtenaidhitaḥ kaliḥ
11726iyaṁ ca bhūmir bhagavatā nyāsitoru-bharā satī śrīmadbhis tat-pada-nyāsaiḥ sarvataḥ kṛta-kautukā
11727śocaty aśru-kalā sādhvī durbhagevojjhitā satī abrahmaṇyā nṛpa-vyājāḥ śūdrā bhokṣyanti mām iti
11728iti dharmaṁ mahīṁ caiva sāntvayitvā mahā-rathaḥ niśātam ādade khaḍgaṁ kalaye ’dharma-hetave
11729taṁ jighāṁsum abhipretya vihāya nṛpa-lāñchanam tat-pāda-mūlaṁ śirasā samagād bhaya-vihvalaḥ
11730patitaṁ pādayor vīraḥ kṛpayā dīna-vatsalaḥ śaraṇyo nāvadhīc chlokya āha cedaṁ hasann iva
11731rājovāca na te guḍākeśa-yaśo-dharāṇāṁ baddhāñjaler vai bhayam asti kiñcit na vartitavyaṁ bhavatā kathañcana kṣetre madīye tvam adharma-bandhuḥ
11732tvāṁ vartamānaṁ nara-deva-deheṣv anupravṛtto ’yam adharma-pūgaḥ lobho ’nṛtaṁ cauryam anāryam aṁho jyeṣṭhā ca māyā kalahaś ca dambhaḥ
11733na vartitavyaṁ tad adharma-bandho dharmeṇa satyena ca vartitavye brahmāvarte yatra yajanti yajñair yajñeśvaraṁ yajña-vitāna-vijñāḥ
11734yasmin harir bhagavān ijyamāna ijyātma-mūrtir yajatāṁ śaṁ tanoti kāmān amoghān sthira-jaṅgamānām antar bahir vāyur ivaiṣa ātmā
11735sūta uvāca parīkṣitaivam ādiṣṭaḥ sa kalir jāta-vepathuḥ tam udyatāsim āhedaṁ daṇḍa-pāṇim ivodyatam
11736kalir uvāca yatra kva vātha vatsyāmi sārva-bhauma tavājñayā lakṣaye tatra tatrāpi tvām ātteṣu-śarāsanam
11737tan me dharma-bhṛtāṁ śreṣṭha sthānaṁ nirdeṣṭum arhasi yatraiva niyato vatsya ātiṣṭhaṁs te ’nuśāsanam
11738sūta uvāca abhyarthitas tadā tasmai sthānāni kalaye dadau dyūtaṁ pānaṁ striyaḥ sūnā yatrādharmaś catur-vidhaḥ
11739punaś ca yācamānāya jāta-rūpam adāt prabhuḥ tato ’nṛtaṁ madaṁ kāmaṁ rajo vairaṁ ca pañcamam
11740amūni pañca sthānāni hy adharma-prabhavaḥ kaliḥ auttareyeṇa dattāni nyavasat tan-nideśa-kṛt
11741athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit viśeṣato dharma-śīlo rājā loka-patir guruḥ
11742vṛṣasya naṣṭāṁs trīn pādān tapaḥ śaucaṁ dayām iti pratisandadha āśvāsya mahīṁ ca samavardhayat
11743-44sa eṣa etarhy adhyāsta āsanaṁ pārthivocitam pitāmahenopanyastaṁ rājñāraṇyaṁ vivikṣatā āste ’dhunā sa rājarṣiḥ kauravendra-śriyollasan gajāhvaye mahā-bhāgaś cakravartī bṛhac-chravāḥ
11745ittham-bhūtānubhāvo ’yam abhimanyu-suto nṛpaḥ yasya pālayataḥ kṣauṇīṁ yūyaṁ satrāya dīkṣitāḥ
Donate to Bhaktivedanta Library