Śrīmad-Bhāgavatam
Canto 1 - Creation

<< 17 - Punishment and Reward of Kali >>

    Index        Transliteration        Devanagari        Description    
1..17..1सूत उवाच तत्र गोमिथुनं राजा हन्यमानमनाथवत् दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम्
1..17..2वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् वेपमानं पदैकेन सीदन्तं शूद्रताडितम्
1..17..3गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् विवत्सामाश्रुवदनां क्षामां यवसमिच्छतीम्
1..17..4पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् मेघगम्भीरया वाचा समारोपितकार्मुकः
1..17..5कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान्बली नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः
1..17..6यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना शोच्योऽस्यशोच्यान्रहसि प्रहरन्वधमर्हसि
1..17..7त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् वृषरूपेण किं कश्चिद्देवो नः परिखेदयन्
1..17..8न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते भूतलेऽनुपतन्त्यस्मिन्विना ते प्राणिनां शुचः
1..17..9मा सौरभेयात्र शुचो व्येतु ते वृषलाद्भयम् मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि
1..17..10-11यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः अत एनं वधिष्यामि भूतद्रुहमसत्तमम्
1..17..12कोऽवृश्चत्तव पादांस्त्रीन्सौरभेय चतुष्पद मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम्
1..17..13आख्याहि वृष भद्रं वः साधूनामकृतागसाम् आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम्
1..17..14जनेऽनागस्यघं युञ्जन्सर्वतोऽस्य च मद्भयम् साधूनां भद्रमेव स्यादसाधुदमने कृते
1..17..15अनागःस्विह भूतेषु य आगस्कृन्निरङ्कुशः आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम्
1..17..16राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् शासतोऽन्यान्यथाशास्त्रमनापद्युत्पथानिह
1..17..17धर्म उवाच एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः येषां गुणगणैः कृष्णो दौत्यादौ भगवान्कृतः
1..17..18न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ पुरुषं तं विजानीमो वाक्यभेदविमोहिताः
1..17..19केचिद्विकल्पवसना आहुरात्मानमात्मनः दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम्
1..17..20अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः अत्रानुरूपं राजर्षे विमृश स्वमनीषया
1..17..21सूत उवाच एवं धर्मे प्रवदति स सम्राड्द्विजसत्तमाः समाहितेन मनसा विखेदः पर्यचष्ट तम्
1..17..22राजोवाच धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत्
1..17..23अथवा देवमायाया नूनं गतिरगोचरा चेतसो वचसश्चापि भूतानामिति निश्चयः
1..17..24तपः शौचं दया सत्यमिति पादाः कृते कृताः अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव
1..17..25इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः तं जिघृक्षत्यधर्मोऽयमनृतेनैधितः कलिः
1..17..26इयं च भूमिर्भगवता न्यासितोरुभरा सती श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका
1..17..27शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति
1..17..28इति धर्मं महीं चैव सान्त्वयित्वा महारथः निशातमाददे खड्गं कलयेऽधर्महेतवे
1..17..29तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् तत्पादमूलं शिरसा समगाद्भयविह्वलः
1..17..30पतितं पादयोर्वीरः कृपया दीनवत्सलः शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव
1..17..31राजोवाच न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयमस्ति किञ्चित् न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वमधर्मबन्धुः
1..17..32त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तोऽयमधर्मपूगः लोभोऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भः
1..17..33न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितानविज्ञाः
1..17..34यस्मिन्हरिर्भगवानिज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति कामानमोघान्स्थिरजङ्गमानामन्तर्बहिर्वायुरिवैष आत्मा
1..17..35सूत उवाच परीक्षितैवमादिष्टः स कलिर्जातवेपथुः तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम्
1..17..36कलिरुवाच यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम्
1..17..37तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम्
1..17..38सूत उवाच अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः
1..17..39पुनश्च याचमानाय जातरूपमदात्प्रभुः ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम्
1..17..40अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत्
1..17..41अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः
1..17..42वृषस्य नष्टांस्त्रीन्पादान्तपः शौचं दयामिति प्रतिसन्दध आश्वास्य महीं च समवर्धयत्
1..17..43-44स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता आस्तेऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः
1..17..45इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृपः यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः
Donate to Bhaktivedanta Library