Bhagavad-gītā - As it Is
<< 9 - The Most Confidential Knowledge >>
    Index        Transliteration        Devanagari    
9.1śrī-bhagavān uvāca .idaṁ tu te guhya-tamaṁ .pravakṣyāmy anasūyave .jñānaṁ vijñāna-sahitaṁ .yaj jñātvā mokṣyase ’śubhāt
9.2rāja-vidyā rāja-guhyaṁ .pavitram idam uttamam .pratyakṣāvagamaṁ dharmyaṁ .su-sukhaṁ kartum avyayam
9.3aśraddadhānāḥ puruṣā .dharmasyāsya paran-tapa .aprāpya māṁ nivartante .mṛtyu-saṁsāra-vartmani
9.4mayā tatam idaṁ sarvaṁ .jagad avyakta-mūrtinā .mat-sthāni sarva-bhūtāni .na cāhaṁ teṣv avasthitaḥ
9.5na ca mat-sthāni bhūtāni .paśya me yogam aiśvaram .bhūta-bhṛn na ca bhūta-stho .mamātmā bhūta-bhāvanaḥ
9.6yathākāśa-sthito nityaṁ .vāyuḥ sarvatra-go mahān .tathā sarvāṇi bhūtāni .mat-sthānīty upadhāraya
9.7sarva-bhūtāni kaunteya .prakṛtiṁ yānti māmikām .kalpa-kṣaye punas tāni .kalpādau visṛjāmy aham
9.8prakṛtiṁ svām avaṣṭabhya .visṛjāmi punaḥ punaḥ .bhūta-grāmam imaṁ kṛtsnam .avaśaṁ prakṛter vaśāt
9.9na ca māṁ tāni karmāṇi .nibadhnanti dhanañ-jaya .udāsīna-vad āsīnam .asaktaṁ teṣu karmasu
9.10mayādhyakṣeṇa prakṛtiḥ .sūyate sa-carācaram .hetunānena kaunteya .jagad viparivartate
9.11avajānanti māṁ mūḍhā .mānuṣīṁ tanum āśritam .paraṁ bhāvam ajānanto .mama bhūta-maheśvaram
9.12moghāśā mogha-karmāṇo .mogha-jñānā vicetasaḥ .rākṣasīm āsurīṁ caiva .prakṛtiṁ mohinīṁ śritāḥ
9.13mahātmānas tu māṁ pārtha .daivīṁ prakṛtim āśritāḥ .bhajanty ananya-manaso .jñātvā bhūtādim avyayam
9.14satataṁ kīrtayanto māṁ .yatantaś ca dṛḍha-vratāḥ .namasyantaś ca māṁ bhaktyā .nitya-yuktā upāsate
9.15jñāna-yajñena cāpy anye .yajanto mām upāsate .ekatvena pṛthaktvena .bahudhā viśvato-mukham
9.16ahaṁ kratur ahaṁ yajñaḥ .svadhāham aham auṣadham .mantro ’ham aham evājyam .aham agnir ahaṁ hutam
9.17pitāham asya jagato .mātā dhātā pitāmahaḥ .vedyaṁ pavitram oṁ-kāra .ṛk sāma yajur eva ca
9.18gatir bhartā prabhuḥ sākṣī .nivāsaḥ śaraṇaṁ suhṛt .prabhavaḥ pralayaḥ sthānaṁ .nidhānaṁ bījam avyayam
9.19tapāmy aham ahaṁ varṣaṁ .nigṛhṇāmy utsṛjāmi ca .amṛtaṁ caiva mṛtyuś ca .sad asac cāham arjuna
9.20trai-vidyā māṁ soma-pāḥ pūta-pāpā .yajñair iṣṭvā svar-gatiṁ prārthayante .te puṇyam āsādya surendra-lokam .aśnanti divyān divi deva-bhogān
9.21te taṁ bhuktvā svarga-lokaṁ viśālaṁ .kṣīṇe puṇye martya-lokaṁ viśanti .evaṁ trayī-dharmam anuprapannā .gatāgataṁ kāma-kāmā labhante
9.22ananyāś cintayanto māṁ .ye janāḥ paryupāsate .teṣāṁ nityābhiyuktānāṁ .yoga-kṣemaṁ vahāmy aham
9.23ye ’py anya-devatā-bhaktā .yajante śraddhayānvitāḥ .te ’pi mām eva kaunteya .yajanty avidhi-pūrvakam
9.24ahaṁ hi sarva-yajñānāṁ .bhoktā ca prabhur eva ca .na tu mām abhijānanti .tattvenātaś cyavanti te
9.25yānti deva-vratā devān .pitṝn yānti pitṛ-vratāḥ .bhūtāni yānti bhūtejyā .yānti mad-yājino ’pi mām
9.26patraṁ puṣpaṁ phalaṁ toyaṁ .yo me bhaktyā prayacchati .tad ahaṁ bhakty-upahṛtam .aśnāmi prayatātmanaḥ
9.27yat karoṣi yad aśnāsi .yaj juhoṣi dadāsi yat .yat tapasyasi kaunteya .tat kuruṣva mad-arpaṇam
9.28śubhāśubha-phalair evaṁ .mokṣyase karma-bandhanaiḥ .sannyāsa-yoga-yuktātmā .vimukto mām upaiṣyasi
9.29samo ’haṁ sarva-bhūteṣu .na me dveṣyo ’sti na priyaḥ .ye bhajanti tu māṁ bhaktyā .mayi te teṣu cāpy aham
9.30api cet su-durācāro .bhajate mām ananya-bhāk .sādhur eva sa mantavyaḥ .samyag vyavasito hi saḥ
9.31kṣipraṁ bhavati dharmātmā .śaśvac-chāntiṁ nigacchati .kaunteya pratijānīhi .na me bhaktaḥ praṇaśyati
9.32māṁ hi pārtha vyapāśritya .ye ’pi syuḥ pāpa-yonayaḥ .striyo vaiśyās tathā śūdrās .te ’pi yānti parāṁ gatim
9.33kiṁ punar brāhmaṇāḥ puṇyā .bhaktā rājarṣayas tathā .anityam asukhaṁ lokam .imaṁ prāpya bhajasva mām
9.34man-manā bhava mad-bhakto .mad-yājī māṁ namaskuru .mām evaiṣyasi yuktvaivam .ātmānaṁ mat-parāyaṇaḥ
Donate to Bhaktivedanta Library