Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Bhagavad-gītā - As it Is
<<
9 - The Most Confidential Knowledge
>>
Index
Transliteration
Devanagari
9.1
श्रीभगवानुवाच
.
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
.
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥
9.2
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
.
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
9.3
अश्रद्दधाना: पुरुषा धर्मस्यास्य परन्तप ।
.
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
9.4
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
.
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥
9.5
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
.
भूतभृन्न च भूतस्थो ममात्मा भूतभावन: ॥ ५ ॥
9.6
यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् ।
.
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
9.7
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
.
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥
9.8
प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: ।
.
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥
9.9
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
.
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
9.10
मयाध्यक्षेण प्रकृति: सूयते सचराचरम् ।
.
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
9.11
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
.
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
9.12
मोघाशा मोघकर्माणो मोघज्ञाना विचेतस: ।
.
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता: ॥ १२ ॥
9.13
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता: ।
.
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥
9.14
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता: ।
.
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥
9.15
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
.
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
9.16
अहं क्रतुरहं यज्ञ: स्वधाहमहमौषधम् ।
.
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥
9.17
पिताहमस्य जगतो माता धाता पितामह: ।
.
वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥
9.18
गतिर्भर्ता प्रभु: साक्षी निवास: शरणं सुहृत् ।
.
प्रभव: प्रलय: स्थानं निधानं बीजमव्ययम् ॥ १८ ॥
9.19
तपाम्य अहम अहं वर्षं निगृह्णाम्य उत्सृजामि च
.
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥
9.20
त्रैविद्या मां सोमपा: पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
.
ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २० ॥
9.21
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
.
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २१ ॥
9.22
अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते ।
.
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥
9.23
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विता: ।
.
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥
9.24
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
.
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥
9.25
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रता: ।
.
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥
9.26
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
.
तदहं भक्त्युपहृतमश्नामि प्रयतात्मन: ॥ २६ ॥
9.27
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
.
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥
9.28
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनै: ।
.
सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २८ ॥
9.29
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय: ।
.
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ २९ ॥
9.30
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
.
साधुरेव स मन्तव्य: सम्यग्व्यवसितो हि स: ॥ ३० ॥
9.31
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
.
कौन्तेय प्रतिजानीहि न मे भक्त: प्रणश्यति ॥ ३१ ॥
9.32
मां हि पार्थ व्यपाश्रित्य येऽपि स्यु: पापयोनय: ।
.
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥
9.33
किं पुनर्ब्राह्मणा: पुण्या भक्ता राजर्षयस्तथा ।
.
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥
9.34
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
.
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण: ॥ ३४ ॥
<< Capítulo anterior
|
Siguiente capítulo >>
Other Languages:
Language Pairs:
Get Book:
Audio/video Class:
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library