Bhagavad-gītā - As it Is
<< 9 - The Most Confidential Knowledge >>
    Index        Transliteration        Devanagari    
9.1शरीभगवान उवाच .इदं तु ते गुह्यतमं परवक्ष्याम्य अनसूयवे .जञानं विज्ञानसहितं यज जञात्वा मॊक्ष्यसे ऽशुभात
9.2राजविद्या राजगुह्यं पवित्रम इदम उत्तमम .परत्यक्षावगमं धर्म्यं सुसुखं कर्तुम अव्ययम
9.3अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप .अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि
9.4मया ततम इदं सर्वं जगद अव्यक्तमूर्तिना .मत्स्थानि सर्वभूतानि न चाहं तेष्व अवस्थितः
9.5न च मत्स्थानि भूतानि पश्य मे यॊगम ऐश्वरम .भूतभृन न च भूतस्थॊ ममात्मा भूतभावनः
9.6यथाकाशस्थितॊ नित्यं वायुः सर्वत्रगॊ महान .तथा सर्वाणि भूतानि मत्स्थानीत्य उपधारय
9.7सर्वभूतानि कौन्तेय परकृतिं यान्ति मामिकाम .कल्पक्षये पुनस तानि कल्पादौ विसृजाम्य अहम
9.8परकृतिं सवाम अवष्टभ्य विसृजामि पुनः पुनः .भूतग्रामम इमं कृत्स्नम अवशं परकृतेर वशात
9.9न च मां तानि कर्माणि निबध्नन्ति धनंजय .उदासीनवद आसीनम असक्तं तेषु कर्मसु
9.10मयाध्यक्षेण परकृतिः सूयते सचराचरम .हेतुनानेन कौन्तेय जगद विपरिवर्तते
9.11अवजानन्ति मां मूढा मानुषीं तनुम आश्रितम .परं भावम अजानन्तॊ मम भूतमहेश्वरम
9.12मॊघाशा मॊघकर्माणॊ मॊघज्ञाना विचेतसः .राक्षसीम आसुरीं चैव परकृतिं मॊहिनीं शरिताः
9.13महात्मानस तु मां पार्थ दैवीं परकृतिम आश्रिताः .भजन्त्य अनन्यमनसॊ जञात्वा भूतादिम अव्ययम
9.14सततं कीर्तयन्तॊ मां यतन्तश च दृढव्रताः .नमस्यन्तश च मां भक्त्या नित्ययुक्ता उपासते
9.15जञानयज्ञेन चाप्य अन्ये यजन्तॊ माम उपासते .एकत्वेन पृथक्त्वेन बहुधा विश्वतॊमुखम
9.16अहं करतुर अहं यज्ञः सवधाहम अहम औषधम .मन्त्रॊ ऽहम अहम एवाज्यम अहम अग्निर अहं हुतम
9.17पिताहम अस्य जगतॊ माता धाता पितामहः .वेद्यं पवित्रम ओंकार ऋक साम यजुर एव च
9.18गतिर भर्ता परभुः साक्षी निवासः शरणं सुहृत .परभवः परलयः सथानं निधानं बीजम अव्ययम
9.19तपाम्य अहम अहं वर्षं निगृह्णाम्य उत्सृजामि च .अमृतं चैव मृत्युश च सद असच चाहम अर्जुन
9.20तरैविद्या मां सॊमपाः पूतपापा; यज्ञैर इष्ट्वा सवर्गतिं परार्थयन्ते .ते पुण्यम आसाद्य सुरेन्द्रलॊकम; अश्नन्ति दिव्यान दिवि देवभॊगान
9.21ते तं भुक्त्वा सवर्गलॊकं विशालं; कषीणे पुण्ये मर्त्यलॊकं विशन्ति .एवं तरयीधर्मम अनुप्रपन्ना; गतागतं कामकामा लभन्ते
9.22नन्याश चिन्तयन्तॊ मां ये जनाः पर्युपासते .तेषां नित्याभियुक्तानां यॊगक्षेमं वहाम्य अहम
9.23ये ऽपय अन्यदेवताभक्ता यजन्ते शरद्धयान्विताः .ते ऽपि माम एव कौन्तेय यजन्त्य अविधिपूर्वकम
9.24अहं हि सर्वयज्ञानां भॊक्ता च परभुर एव च .न तु माम अभिजानन्ति तत्त्वेनातश चयवन्ति ते
9.25यान्ति देवव्रता देवान पितॄन यान्ति पितृव्रताः .भूतानि यान्ति भूतेज्या यान्ति मद्याजिनॊ ऽपि माम
9.26पत्रं पुष्पं फलं तॊयं यॊ मे भक्त्या परयच्छति .तद अहं भक्त्युपहृतम अश्नामि परयतात्मनः
9.27यत करॊषि यद अश्नासि यज जुहॊषि ददासि यत .यत तपस्यसि कौन्तेय तत कुरुष्व मदर्पणम
9.28शुभाशुभफलैर एवं मॊक्ष्यसे कर्मबन्धनैः .संन्यासयॊगयुक्तात्मा विमुक्तॊ माम उपैष्यसि
9.29समॊ ऽहं सर्वभूतेषु न मे दवेष्यॊ ऽसति न परियः .ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य अहम
9.30अपि चेत सुदुराचारॊ भजते माम अनन्यभाक .साधुर एव स मन्तव्यः सम्यग वयवसितॊ हि सः
9.31कषिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति .कौन्तेय परतिजानीहि न मे भक्तः परणश्यति
9.32मां हि पार्थ वयपाश्रित्य ये ऽपि सयुः पापयॊनयः .सत्रियॊ वैश्यास तथा शूद्रास ते ऽपि यान्ति परां गतिम
9.33किं पुनर बराह्मणाः पुण्या भक्ता राजर्षयस तथा .अनित्यम असुखं लॊकम इमं पराप्य भजस्व माम
9.34मन्मना भव मद्भक्तॊ मद्याजी मां नमस्कुरु .माम एवैष्यसि युक्त्वैवम आत्मानं मत्परायणः
Donate to Bhaktivedanta Library