Bhagavad-gītā - As it Is
<< 11 - The Universal Form >>
    Index        Transliteration        Devanagari    
11.1arjuna uvāca .mad-anugrahāya paramaṁ .guhyam adhyātma-saṁjñitam .yat tvayoktaṁ vacas tena .moho ’yaṁ vigato mama
11.2bhavāpyayau hi bhūtānāṁ .śrutau vistaraśo mayā .tvattaḥ kamala-patrākṣa .māhātmyam api cāvyayam
11.3evam etad yathāttha tvam .ātmānaṁ parameśvara .draṣṭum icchāmi te rūpam .aiśvaraṁ puruṣottama
11.4manyase yadi tac chakyaṁ .mayā draṣṭum iti prabho .yogeśvara tato me tvaṁ .darśayātmānam avyayam
11.5śrī-bhagavān uvāca .paśya me pārtha rūpāṇi .śataśo ’tha sahasraśaḥ .nānā-vidhāni divyāni .nānā-varṇākṛtīni ca
11.6paśyādityān vasūn rudrān .aśvinau marutas tathā .bahūny adṛṣṭa-pūrvāṇi .paśyāścaryāṇi bhārata
11.7ihaika-sthaṁ jagat kṛtsnaṁ .paśyādya sa-carācaram .mama dehe guḍākeśa .yac cānyad draṣṭum icchasi
11.8na tu māṁ śakyase draṣṭum .anenaiva sva-cakṣuṣā .divyaṁ dadāmi te cakṣuḥ .paśya me yogam aiśvaram
11.9sañjaya uvāca .evam uktvā tato rājan .mahā-yogeśvaro hariḥ .darśayām āsa pārthāya .paramaṁ rūpam aiśvaram
11.10-11aneka-vaktra-nayanam .anekādbhuta-darśanam .aneka-divyābharaṇaṁ .divyānekodyatāyudham .divya-mālyāmbara-dharaṁ .divya-gandhānulepanam .sarvāścarya-mayaṁ devam .anantaṁ viśvato-mukham
11.12divi sūrya-sahasrasya .bhaved yugapad utthitā .yadi bhāḥ sadṛśī sā syād .bhāsas tasya mahātmanaḥ
11.13tatraika-sthaṁ jagat kṛtsnaṁ .pravibhaktam anekadhā .apaśyad deva-devasya .śarīre pāṇḍavas tadā
11.14tataḥ sa vismayāviṣṭo .hṛṣṭa-romā dhanañ-jayaḥ .praṇamya śirasā devaṁ .kṛtāñjalir abhāṣata
11.15arjuna uvāca .paśyāmi devāṁs tava deva dehe .sarvāṁs tathā bhūta-viśeṣa-saṅghān .brahmāṇam īśaṁ kamalāsana-stham .ṛṣīṁś ca sarvān uragāṁś ca divyān
11.16aneka-bāhūdara-vaktra-netraṁ .paśyāmi tvāṁ sarvato ’nanta-rūpam .nāntaṁ na madhyaṁ na punas tavādiṁ .paśyāmi viśveśvara viśva-rūpa
11.17kirīṭinaṁ gadinaṁ cakriṇaṁ ca .tejo-rāśiṁ sarvato dīptimantam .paśyāmi tvāṁ durnirīkṣyaṁ samantād .dīptānalārka-dyutim aprameyam
11.18tvam akṣaraṁ paramaṁ veditavyaṁ .tvam asya viśvasya paraṁ nidhānam .tvam avyayaḥ śāśvata-dharma-goptā .sanātanas tvaṁ puruṣo mato me
11.19anādi-madhyāntam ananta-vīryam .ananta-bāhuṁ śaśi-sūrya-netram .paśyāmi tvāṁ dīpta-hutāśa-vaktraṁ .sva-tejasā viśvam idaṁ tapantam
11.20dyāv ā-pṛthivyor idam antaraṁ hi .vyāptaṁ tvayaikena diśaś ca sarvāḥ .dṛṣṭvādbhutaṁ rūpam ugraṁ tavedaṁ .loka-trayaṁ pravyathitaṁ mahātman
11.21amī hi tvāṁ sura-saṅghā viśanti .kecid bhītāḥ prāñjalayo gṛṇanti .svastīty uktvā maharṣi-siddha-saṅghāḥ .stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ
11.22rudrādityā vasavo ye ca sādhyā .viśve ’śvinau marutaś coṣmapāś ca .gandharva-yakṣāsura-siddha-saṅghā .vīkṣante tvāṁ vismitāś caiva sarve
11.23rūpaṁ mahat te bahu-vaktra-netraṁ .mahā-bāho bahu-bāhūru-pādam .bahūdaraṁ bahu-daṁṣṭrā-karālaṁ .dṛṣṭvā lokāḥ pravyathitās tathāham
11.24nabhaḥ-spṛśaṁ dīptam aneka-varṇaṁ .vyāttānanaṁ dīpta-viśāla-netram .dṛṣṭvā hi tvāṁ pravyathitāntar-ātmā .dhṛtiṁ na vindāmi śamaṁ ca viṣṇo
11.25daṁṣṭrā-karālāni ca te mukhāni .dṛṣṭvaiva kālānala-sannibhāni .diśo na jāne na labhe ca śarma .prasīda deveśa jagan-nivāsa
11.26-27amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ .sarve sahaivāvani-pāla-saṅghaiḥ .bhīṣmo droṇaḥ sūta-putras tathāsau .sahāsmadīyair api yodha-mukhyaiḥ .vaktrāṇi te tvaramāṇā viśanti .daṁṣṭrā-karālāni bhayānakāni .kecid vilagnā daśanāntareṣu .sandṛśyante cūrṇitair uttamāṅgaiḥ
11.28yathā nadīnāṁ bahavo ’mbu-vegāḥ .samudram evābhimukhā dravanti .tathā tavāmī nara-loka-vīrā .viśanti vaktrāṇy abhivijvalanti
11.29yathā pradīptaṁ jvalanaṁ pataṅgā .viśanti nāśāya samṛddha-vegāḥ .tathaiva nāśāya viśanti lokās .tavāpi vaktrāṇi samṛddha-vegāḥ
11.30lelihyase grasamānaḥ samantāl .lokān samagrān vadanair jvaladbhiḥ .tejobhir āpūrya jagat samagraṁ .bhāsas tavogrāḥ pratapanti viṣṇo
11.31ākhyāhi me ko bhavān ugra-rūpo .namo ’stu te deva-vara prasīda .vijñātum icchāmi bhavantam ādyaṁ .na hi prajānāmi tava pravṛttim
11.32śrī-bhagavān uvāca .kālo ’smi loka-kṣaya-kṛt pravṛddho .lokān samāhartum iha pravṛttaḥ .ṛte ’pi tvāṁ na bhaviṣyanti sarve .ye ’vasthitāḥ praty-anīkeṣu yodhāḥ
11.33tasmāt tvam uttiṣṭha yaśo labhasva .jitvā śatrūn bhuṅkṣva rājyaṁ samṛddham .mayaivaite nihatāḥ pūrvam eva .nimitta-mātraṁ bhava savya-sācin
11.34droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca .karṇaṁ tathānyān api yodha-vīrān .mayā hatāṁs tvaṁ jahi mā vyathiṣṭhā .yudhyasva jetāsi raṇe sapatnān
11.35sañjaya uvāca .etac chrutvā vacanaṁ keśavasya .kṛtāñjalir vepamānaḥ kirīṭī .namaskṛtvā bhūya evāha kṛṣṇaṁ .sa-gadgadaṁ bhīta-bhītaḥ praṇamya
11.36arjuna uvāca .sthāne hṛṣīkeśa tava prakīrtyā .jagat prahṛṣyaty anurajyate ca .rakṣāṁsi bhītāni diśo dravanti .sarve namasyanti ca siddha-saṅghāḥ
11.37kasmāc ca te na nameran mahātman .garīyase brahmaṇo ’py ādi-kartre .ananta deveśa jagan-nivāsa .tvam akṣaraṁ sad-asat tat paraṁ yat
11.38tvam ādi-devaḥ puruṣaḥ purāṇas .tvam asya viśvasya paraṁ nidhānam .vettāsi vedyaṁ ca paraṁ ca dhāma .tvayā tataṁ viśvam ananta-rūpa
11.39vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ .prajāpatis tvaṁ prapitāmahaś ca .namo namas te ’stu sahasra-kṛtvaḥ .punaś ca bhūyo ’pi namo namas te
11.40namaḥ purastād atha pṛṣṭhatas te .namo ’stu te sarvata eva sarva .ananta-vīryāmita-vikramas tvaṁ .sarvaṁ samāpnoṣi tato ’si sarvaḥ
11.41-42sakheti matvā prasabhaṁ yad uktaṁ .he kṛṣṇa he yādava he sakheti .ajānatā mahimānaṁ tavedaṁ .mayā pramādāt praṇayena vāpi .yac cāvahāsārtham asat-kṛto ’si .vihāra-śayyāsana-bhojaneṣu .eko ’tha vāpy acyuta tat-samakṣaṁ .tat kṣāmaye tvām aham aprameyam
11.43pitāsi lokasya carācarasya .tvam asya pūjyaś ca gurur garīyān .na tvat-samo ’sty abhyadhikaḥ kuto ’nyo .loka-traye ’py apratima-prabhāva
11.44tasmāt praṇamya praṇidhāya kāyaṁ .prasādaye tvām aham īśam īḍyam .piteva putrasya sakheva sakhyuḥ .priyaḥ priyāyārhasi deva soḍhum
11.45adṛṣṭa-pūrvaṁ hṛṣito ’smi dṛṣṭvā .bhayena ca pravyathitaṁ mano me .tad eva me darśaya deva rūpaṁ .prasīda deveśa jagan-nivāsa
11.46kirīṭinaṁ gadinaṁ cakra-hastam .icchāmi tvāṁ draṣṭum ahaṁ tathaiva .tenaiva rūpeṇa catur-bhujena .sahasra-bāho bhava viśva-mūrte
11.47śrī-bhagavān uvāca .mayā prasannena tavārjunedaṁ .rūpaṁ paraṁ darśitam ātma-yogāt .tejo-mayaṁ viśvam anantam ādyaṁ .yan me tvad anyena na dṛṣṭa-pūrvam
11.48na veda-yajñādhyayanair na dānair .na ca kriyābhir na tapobhir ugraiḥ .evaṁ-rūpaḥ śakya ahaṁ nṛ-loke .draṣṭuṁ tvad anyena kuru-pravīra
11.49mā te vyathā mā ca vimūḍha-bhāvo .dṛṣṭvā rūpaṁ ghoram īdṛṅ mamedam .vyapeta-bhīḥ prīta-manāḥ punas tvaṁ .tad eva me rūpam idaṁ prapaśya
11.50sañjaya uvāca .ity arjunaṁ vāsudevas tathoktvā .svakaṁ rūpaṁ darśayām āsa bhūyaḥ .āśvāsayām āsa ca bhītam enaṁ .bhūtvā punaḥ saumya-vapur mahātmā
11.51arjuna uvāca .dṛṣṭvedaṁ mānuṣaṁ rūpaṁ .tava saumyaṁ janārdana .idānīm asmi saṁvṛttaḥ .sa-cetāḥ prakṛtiṁ gataḥ
11.52śrī-bhagavān uvāca .su-durdarśam idaṁ rūpaṁ .dṛṣṭavān asi yan mama .devā apy asya rūpasya .nityaṁ darśana-kāṅkṣiṇaḥ
11.53nāhaṁ vedair na tapasā .na dānena na cejyayā .śakya evaṁ-vidho draṣṭuṁ .dṛṣṭavān asi māṁ yathā
11.54bhaktyā tv ananyayā śakya .aham evaṁ-vidho ’rjuna .jñātuṁ draṣṭuṁ ca tattvena .praveṣṭuṁ ca paran-tapa
11.55mat-karma-kṛn mat-paramo .mad-bhaktaḥ saṅga-varjitaḥ .nirvairaḥ sarva-bhūteṣu .yaḥ sa mām eti pāṇḍava
Donate to Bhaktivedanta Library