Bhagavad-gītā - As it Is
<< 11 - The Universal Form >>
    Index        Transliteration        Devanagari    
11.1अर्जुन उवाच .मदनुग्रहाय परमं गुह्यम अध्यात्मसंज्ञितम .यत तवयॊक्तं वचस तेन मॊहॊ ऽयं विगतॊ मम
11.2भवाप्ययौ हि भूतानां शरुतौ विस्तरशॊ मया .तवत्तः कमलपत्राक्ष माहात्म्यम अपि चाव्ययम
11.3एवम एतद यथात्थ तवम आत्मानं परमेश्वर .दरष्टुम इच्छामि ते रूपम ऐश्वरं पुरुषॊत्तम
11.4मन्यसे यदि तच छक्यं मया दरष्टुम इति परभॊ .यॊगेश्वर ततॊ मे तवं दर्शयात्मानम अव्ययम
11.5शरीभगवान उवाच .पश्य मे पार्थ रूपाणि शतशॊ ऽथ सहस्रशः .नानाविधानि दिव्यानि नानावर्णाकृतीनि च .पश्यादित्यान वसून रुद्रान अश्विनौ मरुतस तथा .बहून्य अदृष्टपूर्वाणि पश्याश्चर्याणि भारत
11.7इहैकस्थं जगत कृत्स्नं पश्याद्य सचराचरम .मम देहे गुडाकेश यच चान्यद दरष्टुम इच्छसि
11.8न तु मां शक्यसे दरष्टुम अनेनैव सवचक्षुषा .दिव्यं ददामि ते चक्षुः पश्य मे यॊगम ऐश्वरम
11.9संजय उवाच .एवम उक्त्वा ततॊ राजन महायॊगेश्वरॊ हरिः .दर्शयाम आस पार्थाय परमं रूपम ऐश्वरम
11.10-11अनेकवक्त्रनयनम अनेकाद्भुतदर्शनम .अनेकदिव्याभरणं दिव्यानेकॊद्यतायुधम .दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम .सर्वाश्चर्यमयं देवम अनन्तं विश्वतॊमुखम
11.12दिवि सूर्यसहस्रस्य भवेद युगपद उत्थिता .यदि भाः सदृशी सा सयाद भासस तस्य महात्मनः
11.13तत्रैकस्थं जगत कृत्स्नं परविभक्तम अनेकधा .अपश्यद देवदेवस्य शरीरे पाण्डवस तदा
11.14ततः स विस्मयाविष्टॊ हृष्टरॊमा धनंजयः .परणम्य शिरसा देवं कृताञ्जलिर अभाषत
11.15अर्जुन उवाच .पश्यामि देवांस तव देव देहे; सर्वांस तथा भूतविशेषसंघान .बरह्माणम ईशं कमलासनस्थम; ऋषींश च सर्वान उरगांश च दिव्यान
11.16अनेकबाहूदरवक्त्रनेत्रं; पश्यामि तवा सर्वतॊ ऽनन्तरूपम .नान्तं न मध्यं न पुनस तवादिं; पश्यामि विश्वेश्वर विश्वरूप
11.17किरीटिनं गदिनं चक्रिणं च; तेजॊराशिं सर्वतॊ दीप्तिमन्तम .पश्यामि तवां दुर्निरीक्ष्यं समन्ताद; दीप्तानलार्कद्युतिम अप्रमेयम
11.18तवम अक्षरं परमं वेदितव्यं; तवम अस्य विश्वस्य परं निधानम .तवम अव्ययः शाश्वतधर्मगॊप्ता; सनातनस तवं पुरुषॊ मतॊ मे
11.19अनादिमध्यान्तम अनन्तवीर्यम; अनन्तबाहुं शशिसूर्यनेत्रम .पश्यामि तवां दीप्तहुताशवक्त्रं; सवतेजसा विश्वम इदं तपन्तम
11.20दयावापृथिव्यॊर इदम अन्तरं हि; वयाप्तं तवयैकेन दिशश च सर्वाः .दृष्ट्वाद्भुतं रूपम इदं तवॊग्रं; लॊकत्रयं परव्यथितं महात्मन
11.21अमी हि तवा सुरसंघा विशन्ति; के चिद भीताः पराञ्जलयॊ गृणन्ति .सवस्तीत्य उक्त्वा महर्षिसिद्धसंघाः; सतुवन्ति तवां सतुतिभिः पुष्कलाभिः
11.22रुद्रादित्या वसवॊ ये च साध्या; विश्वे ऽशविनौ मरुतश चॊष्मपाश च .गन्धर्वयक्षासुरसिद्धसंघा; वीक्षन्ते तवां विस्मिताश चैव सर्वे
11.23रूपं महत ते बहुवक्त्रनेत्रं; महाबाहॊ बहुबाहूरुपादम .हूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लॊकाः परव्यथितास तथाहम
11.24नभःस्पृशं दीप्तम अनेकवर्णं; वयात्ताननं दीप्तविशालनेत्रम .दृष्ट्वा हि तवां परव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णॊ
11.25दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि .दिशॊ न जाने न लभे च शर्म; परसीद देवेश जगन्निवास
11.26-27अमी च तवां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः .भीष्मॊ दरॊणः सूतपुत्रस तथासौ; सहास्मदीयैर अपि यॊधमुख्यैः .वक्त्राणि ते तवरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि .के चिद विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैर उत्तमाङ्गैः
11.28यथा नदीनां बहवॊ ऽमबुवेगाः; समुद्रम एवाभिमुखा दरवन्ति .तथा तवामी नरलॊकवीरा; विशन्ति वक्त्राण्य अभिविज्वलन्ति
11.29यथा परदीप्तं जवलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः .तथैव नाशाय विशन्ति लॊकास; तवापि वक्त्राणि समृद्धवेगाः
11.30लेलिह्यसे गरसमानः समन्ताल; लॊकान समग्रान वदनैर जवलद्भिः .तेजॊभिर आपूर्य जगत समग्रं; भासस तवॊग्राः परतपन्ति विष्णॊ
11.31आख्याहि मे कॊ भवान उग्ररूपॊ; नमॊ ऽसतु ते देववर परसीद .विज्ञातुम इच्छामि भवन्तम आद्यं; न हि परजानामि तव परवृत्तिम
11.32शरीभगवान उवाच .कालॊ ऽसमि लॊकक्षयकृत परवृद्धॊ; लॊकान समाहर्तुम इह परवृत्तः .ऋते ऽपि तवा न भविष्यन्ति सर्वे; ये ऽवस्थिताः परत्यनीकेषु यॊधाः
11.33तस्मात तवम उत्तिष्ठ यशॊ लभस्व; जित्वा शत्रून भुङ्क्ष्व राज्यं समृद्धम .मयैवैते निहताः पूर्वम एव; निमित्तमात्रं भव सव्यसाचिन
11.34दरॊणं च भीष्मं च जयद्रथं च; कर्णं तथान्यान अपि यॊधवीरान .मया हतांस तवं जहि मा वयथिष्ठा; युध्यस्व जेतासि रणे सपत्नान
11.35संजय उवाच .एतच छरुत्वा वचनं केशवस्य; कृताञ्जलिर वेपमानः किरीटी .नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः परणम्य
11.36अर्जुन उवाच .सथाने हृषीकेश तव परकीर्त्या; जगत परहृष्यत्य अनुरज्यते च .रक्षांसि भीतानि दिशॊ दरवन्ति; सर्वे नमस्यन्ति च सिद्धसंघाः
11.37कस्माच च ते न नमेरन महात्मन; गरीयसे बरह्मणॊ ऽपय आदिकर्त्रे .अनन्त देवेश जगन्निवास; तवम अक्षरं सद असत तत्परं यत
11.38तवम आदिदेवः पुरुषः पुराणस; तवम अस्य विश्वस्य परं निधानम .वेत्तासि वेद्यं च परं च धाम; तवया ततं विश्वम अनन्तरूप
11.39वायुर यमॊ ऽगनिर वरुणः शशाङ्कः; परजापतिस तवं परपितामहश च .नमॊ नमस ते ऽसतु सहस्रकृत्वः; पुनश च भूयॊ ऽपि नमॊ नमस ते
11.40नमः पुरस्ताद अथ पृष्ठतस ते; नमॊ ऽसतु ते सर्वत एव सर्व .अनन्तवीर्यामितविक्रमस तवं; सर्वं समाप्नॊषि ततॊ ऽसि सर्वः
11.41-42सखेति मत्वा परसभं यद उक्तं; हे कृष्ण हे यादव हे सखेति .अजानता महिमानं तवेदं; मया परमादात परणयेन वापि .यच चावहासार्थम असत्कृतॊ ऽसि; विहारशय्यासनभॊजनेषु .एकॊ ऽथ वाप्य अच्युत तत्समक्षं; तत कषामये तवाम अहम अप्रमेयम
11.43पितासि लॊकस्य चराचरस्य; तवम अस्य पूज्यश च गुरुर गरीयान .न तवत्समॊ ऽसत्य अभ्यधिकः कुतॊ ऽनयॊ; लॊकत्रये ऽपय अप्रतिमप्रभाव
11.44तस्मात परणम्य परणिधाय कायं; परसादये तवाम अहम ईशम ईड्यम .पितेव पुत्रस्य सखेव सख्युः; परियः परियायार्हसि देव सॊढुम
11.45अदृष्टपूर्वं हृषितॊ ऽसमि दृष्ट्वा; भयेन च परव्यथितं मनॊ मे .तद एव मे दर्शय देव रूपं; परसीद देवेश जगन्निवास
11.46किरीटिनं गदिनं चक्रहस्तम; इच्छामि तवां दरष्टुम अहं तथैव .तेनैव रूपेण चतुर्भुजेन; सहस्रबाहॊ भव विश्वमूर्ते
11.47शरीभगवान उवाच .मया परसन्नेन तवार्जुनेदं; रूपं परं दर्शितम आत्मयॊगात .तेजॊमयं विश्वम अनन्तम; आद्यं यन मे तवदन्येन न दृष्टपूर्वम
11.48न वेद यज्ञाध्ययनैर न दानैर; न च करियाभिर न तपॊभिर उग्रैः .एवंरूपः शक्य अहं नृलॊके; दरष्टुं तवदन्येन कुरुप्रवीर
11.49मा ते वयथा मा च विमूढभावॊ; दृष्ट्वा रूपं घॊरम ईदृङ ममेदम .वयपेतभीः परीतमनाः पुनस तवं; तद एव मे रूपम इदं परपश्य
11.50संजय उवाच .इत्य अर्जुनं वासुदेवस तथॊक्त्वा; सवकं रूपं दर्शयाम आस भूयः .आश्वासयाम आस च भीतम एनं; भूत्वा पुनः सौम्यवपुर महात्मा
11.51अर्जुन उवाच .दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन .इदानीम अस्मि संवृत्तः सचेताः परकृतिं गतः
11.52शरीभगवान उवाच .सुदुर्दर्शम इदं रूपं दृष्टवान असि यन मम .देवा अप्य अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः
11.53नाहं वेदैर न तपसा न दानेन न चेज्यया .शक्य एवंविधॊ दरष्टुं दृष्टवान असि मां यथा
11.54भक्त्या तव अनन्यया शक्य अहम एवंविधॊ ऽरजुन .जञातुं दरष्टुं च तत्त्वेन परवेष्टुं च परंतप
11.55मत्कर्मकृन मत्परमॊ मद्भक्तः सङ्गवर्जितः .निर्वैरः सर्वभूतेषु यः स माम एति पाण्डव
Donate to Bhaktivedanta Library