Śrī Vedānta-syamantaka The supreme Jewel of the Vedānta
<< Epilogue >>

nityaṁ nivasatu hṛdaye
caitanyātmā murārir naḥ
niravadyo nirvṛttimān
gajāpatir anukampayā yasya

“May Lord Krsna, who manifested in this world as Lord Caitanya Mahaprabhu, and whose mercy purified and delighted Gajendra and Maharaja Prataparudra, reside always in our hearts.”

rādhādi-dāmodara-nāma bibhṛatā
vipreṇa vedāntamayaḥ syamantakaḥ
śrī-rādhikāyai vinivedito mayā
tasyāḥ pramodaṁ sa tanotu sarvadā

“Chanting the names Radha-Damodara, a certain brahmana offers this Vedanta-syamantaka to Srimati Radharani. He hopes this book will please Her.”

Thus ends Sri Vedanta-syamantaka

Donate to Bhaktivedanta Library