Śrīmad-Bhāgavatam
Canto 9 - Liberation

<< 8 - The Sons of Sagara Meet Lord Kapiladeva >>

    Index        Transliteration        Devanagari        Description    
9.8.1śrī-śuka uvāca harito rohita-sutaś campas tasmād vinirmitā campāpurī sudevo ’to vijayo yasya cātmajaḥ
9.8.2bharukas tat-sutas tasmād vṛkas tasyāpi bāhukaḥ so ’ribhir hṛta-bhū rājā sabhāryo vanam āviśat
9.8.3vṛddhaṁ taṁ pañcatāṁ prāptaṁ mahiṣy anumariṣyatī aurveṇa jānatātmānaṁ prajāvantaṁ nivāritā
9.8.4ājñāyāsyai sapatnībhir garo datto ’ndhasā saha saha tenaiva sañjātaḥ sagarākhyo mahā-yaśāḥ sagaraś cakravarty āsīt sāgaro yat-sutaiḥ kṛtaḥ
9.8.5-6yas tālajaṅghān yavanāñ chakān haihaya-barbarān nāvadhīd guru-vākyena cakre vikṛta-veṣiṇaḥ muṇḍāñ chmaśru-dharān kāṁścin mukta-keśārdha-muṇḍitān anantar-vāsasaḥ kāṁścid abahir-vāsaso ’parān
9.8.7so ’śvamedhair ayajata sarva-veda-surātmakam aurvopadiṣṭa-yogena harim ātmānam īśvaram tasyotsṛṣṭaṁ paśuṁ yajñe jahārāśvaṁ purandaraḥ
9.8.8sumatyās tanayā dṛptāḥ pitur ādeśa-kāriṇaḥ hayam anveṣamāṇās te samantān nyakhanan mahīm
9.8.9-10prāg-udīcyāṁ diśi hayaṁ dadṛśuḥ kapilāntike eṣa vāji-haraś caura āste mīlita-locanaḥ hanyatāṁ hanyatāṁ pāpa iti ṣaṣṭi-sahasriṇaḥ udāyudhā abhiyayur unmimeṣa tadā muniḥ
9.8.11sva-śarīrāgninā tāvan mahendra-hṛta-cetasaḥ mahad-vyatikrama-hatā bhasmasād abhavan kṣaṇāt
9.8.12na sādhu-vādo muni-kopa-bharjitā nṛpendra-putrā iti sattva-dhāmani kathaṁ tamo roṣamayaṁ vibhāvyate jagat-pavitrātmani khe rajo bhuvaḥ
9.8.13yasyeritā sāṅkhyamayī dṛḍheha naur yayā mumukṣus tarate duratyayam bhavārṇavaṁ mṛtyu-pathaṁ vipaścitaḥ parātma-bhūtasya kathaṁ pṛthaṅ-matiḥ
9.8.14yo ’samañjasa ity uktaḥ sa keśinyā nṛpātmajaḥ tasya putro ’ṁśumān nāma pitāmaha-hite rataḥ
9.8.15-16asamañjasa ātmānaṁ darśayann asamañjasam jāti-smaraḥ purā saṅgād yogī yogād vicālitaḥ ācaran garhitaṁ loke jñātīnāṁ karma vipriyam sarayvāṁ krīḍato bālān prāsyad udvejayañ janam
9.8.17evaṁ vṛttaḥ parityaktaḥ pitrā sneham apohya vai yogaiśvaryeṇa bālāṁs tān darśayitvā tato yayau
9.8.18ayodhyā-vāsinaḥ sarve bālakān punar āgatān dṛṣṭvā visismire rājan rājā cāpy anvatapyata
9.8.19aṁśumāṁś codito rājñā turagānveṣaṇe yayau pitṛvya-khātānupathaṁ bhasmānti dadṛśe hayam
9.8.20tatrāsīnaṁ muniṁ vīkṣya kapilākhyam adhokṣajam astaut samāhita-manāḥ prāñjaliḥ praṇato mahān
9.8.21aṁśumān uvāca na paśyati tvāṁ param ātmano ’jano na budhyate ’dyāpi samādhi-yuktibhiḥ kuto ’pare tasya manaḥ-śarīra-dhī- visarga-sṛṣṭā vayam aprakāśāḥ
9.8.22ye deha-bhājas tri-guṇa-pradhānā guṇān vipaśyanty uta vā tamaś ca yan-māyayā mohita-cetasas tvāṁ viduḥ sva-saṁsthaṁ na bahiḥ-prakāśāḥ
9.8.23taṁ tvāṁ ahaṁ jñāna-ghanaṁ svabhāva- pradhvasta-māyā-guṇa-bheda-mohaiḥ sanandanādyair munibhir vibhāvyaṁ kathaṁ vimūḍhaḥ paribhāvayāmi
9.8.24praśānta māyā-guṇa-karma-liṅgam anāma-rūpaṁ sad-asad-vimuktam jñānopadeśāya gṛhīta-dehaṁ namāmahe tvāṁ puruṣaṁ purāṇam
9.8.25tvan-māyā-racite loke vastu-buddhyā gṛhādiṣu bhramanti kāma-lobherṣyā- moha-vibhrānta-cetasaḥ
9.8.26adya naḥ sarva-bhūtātman kāma-karmendriyāśayaḥ moha-pāśo dṛḍhaś chinno bhagavaṁs tava darśanāt
9.8.27śrī-śuka uvāca itthaṁ gītānubhāvas taṁ bhagavān kapilo muniḥ aṁśumantam uvācedam anugrāhya dhiyā nṛpa
9.8.28śrī-bhagavān uvāca aśvo ’yaṁ nīyatāṁ vatsa pitāmaha-paśus tava ime ca pitaro dagdhā gaṅgāmbho ’rhanti netarat
9.8.29taṁ parikramya śirasā prasādya hayam ānayat sagaras tena paśunā yajña-śeṣaṁ samāpayat
9.8.30rājyam aṁśumate nyasya niḥspṛho mukta-bandhanaḥ aurvopadiṣṭa-mārgeṇa lebhe gatim anuttamām
Donate to Bhaktivedanta Library