Śrīmad-Bhāgavatam
Canto 9 - Liberation

<< 7 - The Descendants of King Māndhātā >>

    Index        Transliteration        Devanagari        Description    
9.7.1śrī-śuka uvāca māndhātuḥ putra-pravaro yo ’mbarīṣaḥ prakīrtitaḥ pitāmahena pravṛto yauvanāśvas tu tat-sutaḥ hārītas tasya putro ’bhūn māndhātṛ-pravarā ime
9.7.2narmadā bhrātṛbhir dattā purukutsāya yoragaiḥ tayā rasātalaṁ nīto bhujagendra-prayuktayā
9.7.3gandharvān avadhīt tatra vadhyān vai viṣṇu-śakti-dhṛk nāgāl labdha-varaḥ sarpād abhayaṁ smaratām idam
9.7.4trasaddasyuḥ paurukutso yo ’naraṇyasya deha-kṛt haryaśvas tat-sutas tasmāt prāruṇo ’tha tribandhanaḥ
9.7.5-6tasya satyavrataḥ putras triśaṅkur iti viśrutaḥ prāptaś cāṇḍālatāṁ śāpād guroḥ kauśika-tejasā saśarīro gataḥ svargam adyāpi divi dṛśyate pātito ’vāk-śirā devais tenaiva stambhito balāt
9.7.7traiśaṅkavo hariścandro viśvāmitra-vasiṣṭhayoḥ yan-nimittam abhūd yuddhaṁ pakṣiṇor bahu-vārṣikam
9.7.8so ’napatyo viṣaṇṇātmā nāradasyopadeśataḥ varuṇaṁ śaraṇaṁ yātaḥ putro me jāyatāṁ prabho
9.7.9yadi vīro mahārāja tenaiva tvāṁ yaje iti tatheti varuṇenāsya putro jātas tu rohitaḥ
9.7.10jātaḥ suto hy anenāṅga māṁ yajasveti so ’bravīt yadā paśur nirdaśaḥ syād atha medhyo bhaved iti
9.7.11nirdaśe ca sa āgatya yajasvety āha so ’bravīt dantāḥ paśor yaj jāyerann atha medhyo bhaved iti
9.7.12dantā jātā yajasveti sa pratyāhātha so ’bravīt yadā patanty asya dantā atha medhyo bhaved iti
9.7.13paśor nipatitā dantā yajasvety āha so ’bravīt yadā paśoḥ punar dantā jāyante ’tha paśuḥ śuciḥ
9.7.14punar jātā yajasveti sa pratyāhātha so ’bravīt sānnāhiko yadā rājan rājanyo ’tha paśuḥ śuciḥ
9.7.15iti putrānurāgeṇa sneha-yantrita-cetasā kālaṁ vañcayatā taṁ tam ukto devas tam aikṣata
9.7.16rohitas tad abhijñāya pituḥ karma cikīrṣitam prāṇa-prepsur dhanuṣ-pāṇir araṇyaṁ pratyapadyata
9.7.17pitaraṁ varuṇa-grastaṁ śrutvā jāta-mahodaram rohito grāmam eyāya tam indraḥ pratyaṣedhata
9.7.18bhūmeḥ paryaṭanaṁ puṇyaṁ tīrtha-kṣetra-niṣevaṇaiḥ rohitāyādiśac chakraḥ so ’py araṇye ’vasat samām
9.7.19evaṁ dvitīye tṛtīye caturthe pañcame tathā abhyetyābhyetya sthaviro vipro bhūtvāha vṛtra-hā
9.7.20ṣaṣṭhaṁ saṁvatsaraṁ tatra caritvā rohitaḥ purīm upavrajann ajīgartād akrīṇān madhyamaṁ sutam śunaḥśephaṁ paśuṁ pitre pradāya samavandata
9.7.21tataḥ puruṣa-medhena hariścandro mahā-yaśāḥ muktodaro ’yajad devān varuṇādīn mahat-kathaḥ
9.7.22viśvāmitro ’bhavat tasmin hotā cādhvaryur ātmavān jamadagnir abhūd brahmā vasiṣṭho ’yāsyaḥ sāma-gaḥ
9.7.23tasmai tuṣṭo dadāv indraḥ śātakaumbhamayaṁ ratham śunaḥśephasya māhātmyam upariṣṭāt pracakṣyate
9.7.24satyaṁ sāraṁ dhṛtiṁ dṛṣṭvā sabhāryasya ca bhūpateḥ viśvāmitro bhṛśaṁ prīto dadāv avihatāṁ gatim
9.7.25-26manaḥ pṛthivyāṁ tām adbhis tejasāpo ’nilena tat khe vāyuṁ dhārayaṁs tac ca bhūtādau taṁ mahātmani tasmiñ jñāna-kalāṁ dhyātvā tayājñānaṁ vinirdahan hitvā tāṁ svena bhāvena nirvāṇa-sukha-saṁvidā anirdeśyāpratarkyeṇa tasthau vidhvasta-bandhanaḥ
Donate to Bhaktivedanta Library