Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 9 - Liberation
<<
6 - The Downfall of Saubhari Muni
>>
Index
Transliteration
Devanagari
Description
9.6.1
śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ’bhūt
tat-putras tu rathītaraḥ
9.6.2
rathītarasyāprajasya
bhāryāyāṁ tantave ’rthitaḥ
aṅgirā janayām āsa
brahma-varcasvinaḥ sutān
9.6.3
ete kṣetra-prasūtā vai
punas tv āṅgirasāḥ smṛtāḥ
rathītarāṇāṁ pravarāḥ
kṣetropetā dvi-jātayaḥ
9.6.4
kṣuvatas tu manor jajñe
ikṣvākur ghrāṇataḥ sutaḥ
tasya putra-śata-jyeṣṭhā
vikukṣi-nimi-daṇḍakāḥ
9.6.5
teṣāṁ purastād abhavann
āryāvarte nṛpā nṛpa
pañca-viṁśatiḥ paścāc ca
trayo madhye ’pare ’nyataḥ
9.6.6
sa ekadāṣṭakā-śrāddhe
ikṣvākuḥ sutam ādiśat
māṁsam ānīyatāṁ medhyaṁ
vikukṣe gaccha mā ciram
9.6.7
tatheti sa vanaṁ gatvā
mṛgān hatvā kriyārhaṇān
śrānto bubhukṣito vīraḥ
śaśaṁ cādad apasmṛtiḥ
9.6.8
śeṣaṁ nivedayām āsa
pitre tena ca tad-guruḥ
coditaḥ prokṣaṇāyāha
duṣṭam etad akarmakam
9.6.9
jñātvā putrasya tat karma
guruṇābhihitaṁ nṛpaḥ
deśān niḥsārayām āsa
sutaṁ tyakta-vidhiṁ ruṣā
9.6.10
sa tu vipreṇa saṁvādaṁ
jñāpakena samācaran
tyaktvā kalevaraṁ yogī
sa tenāvāpa yat param
9.6.11
pitary uparate ’bhyetya
vikukṣiḥ pṛthivīm imām
śāsad īje hariṁ yajñaiḥ
śaśāda iti viśrutaḥ
9.6.12
purañjayas tasya suta
indravāha itīritaḥ
kakutstha iti cāpy uktaḥ
śṛṇu nāmāni karmabhiḥ
9.6.13
kṛtānta āsīt samaro
devānāṁ saha dānavaiḥ
pārṣṇigrāho vṛto vīro
devair daitya-parājitaiḥ
9.6.14
vacanād deva-devasya
viṣṇor viśvātmanaḥ prabhoḥ
vāhanatve vṛtas tasya
babhūvendro mahā-vṛṣaḥ
9.6.15-16
sa sannaddho dhanur divyam
ādāya viśikhāñ chitān
stūyamānas tam āruhya
yuyutsuḥ kakudi sthitaḥ
tejasāpyāyito viṣṇoḥ
puruṣasya mahātmanaḥ
pratīcyāṁ diśi daityānāṁ
nyaruṇat tridaśaiḥ puram
9.6.17
tais tasya cābhūt pradhanaṁ
tumulaṁ loma-harṣaṇam
yamāya bhallair anayad
daityān abhiyayur mṛdhe
9.6.18
tasyeṣu-pātābhimukhaṁ
yugāntāgnim ivolbaṇam
visṛjya dudruvur daityā
hanyamānāḥ svam ālayam
9.6.19
jitvā paraṁ dhanaṁ sarvaṁ
sastrīkaṁ vajra-pāṇaye
pratyayacchat sa rājarṣir
iti nāmabhir āhṛtaḥ
9.6.20
purañjayasya putro ’bhūd
anenās tat-sutaḥ pṛthuḥ
viśvagandhis tataś candro
yuvanāśvas tu tat-sutaḥ
9.6.21
śrāvastas tat-suto yena
śrāvastī nirmame purī
bṛhadaśvas tu śrāvastis
tataḥ kuvalayāśvakaḥ
9.6.22
yaḥ priyārtham utaṅkasya
dhundhu-nāmāsuraṁ balī
sutānām eka-viṁśatyā
sahasrair ahanad vṛtaḥ
9.6.23-24
dhundhumāra iti khyātas
tat-sutās te ca jajvaluḥ
dhundhor mukhāgninā sarve
traya evāvaśeṣitāḥ
dṛḍhāśvaḥ kapilāśvaś ca
bhadrāśva iti bhārata
dṛḍhāśva-putro haryaśvo
nikumbhas tat-sutaḥ smṛtaḥ
9.6.25
bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ
9.6.26
bhāryā-śatena nirviṇṇa
ṛṣayo ’sya kṛpālavaḥ
iṣṭiṁ sma vartayāṁ cakrur
aindrīṁ te susamāhitāḥ
9.6.27
rājā tad-yajña-sadanaṁ
praviṣṭo niśi tarṣitaḥ
dṛṣṭvā śayānān viprāṁs tān
papau mantra-jalaṁ svayam
9.6.28
utthitās te niśamyātha
vyudakaṁ kalaśaṁ prabho
papracchuḥ kasya karmedaṁ
pītaṁ puṁsavanaṁ jalam
9.6.29
rājñā pītaṁ viditvā vai
īśvara-prahitena te
īśvarāya namaś cakrur
aho daiva-balaṁ balam
9.6.30
tataḥ kāla upāvṛtte
kukṣiṁ nirbhidya dakṣiṇam
yuvanāśvasya tanayaś
cakravartī jajāna ha
9.6.31
kaṁ dhāsyati kumāro ’yaṁ
stanye rorūyate bhṛśam
māṁ dhātā vatsa mā rodīr
itīndro deśinīm adāt
9.6.32
na mamāra pitā tasya
vipra-deva-prasādataḥ
yuvanāśvo ’tha tatraiva
tapasā siddhim anvagāt
9.6.33-34
trasaddasyur itīndro ’ṅga
vidadhe nāma yasya vai
yasmāt trasanti hy udvignā
dasyavo rāvaṇādayaḥ
yauvanāśvo ’tha māndhātā
cakravarty avanīṁ prabhuḥ
sapta-dvīpavatīm ekaḥ
śaśāsācyuta-tejasā
9.6.35-36
īje ca yajñaṁ kratubhir
ātma-vid bhūri-dakṣiṇaiḥ
sarva-devamayaṁ devaṁ
sarvātmakam atīndriyam
dravyaṁ mantro vidhir yajño
yajamānas tathartvijaḥ
dharmo deśaś ca kālaś ca
sarvam etad yad ātmakam
9.6.37
yāvat sūrya udeti sma
yāvac ca pratitiṣṭhati
tat sarvaṁ yauvanāśvasya
māndhātuḥ kṣetram ucyate
9.6.38
śaśabindor duhitari
bindumatyām adhān nṛpaḥ
purukutsam ambarīṣaṁ
mucukundaṁ ca yoginam
teṣāṁ svasāraḥ pañcāśat
saubhariṁ vavrire patim
9.6.39-40
yamunāntar-jale magnas
tapyamānaḥ paraṁ tapaḥ
nirvṛtiṁ mīna-rājasya
dṛṣṭvā maithuna-dharmiṇaḥ
jāta-spṛho nṛpaṁ vipraḥ
kanyām ekām ayācata
so ’py āha gṛhyatāṁ brahman
kāmaṁ kanyā svayaṁvare
9.6.41-42
sa vicintyāpriyaṁ strīṇāṁ
jaraṭho ’ham asan-mataḥ
valī-palita ejat-ka
ity ahaṁ pratyudāhṛtaḥ
sādhayiṣye tathātmānaṁ
sura-strīṇām abhīpsitam
kiṁ punar manujendrāṇām
iti vyavasitaḥ prabhuḥ
9.6.43
muniḥ praveśitaḥ kṣatrā
kanyāntaḥpuram ṛddhimat
vṛtaḥ sa rāja-kanyābhir
ekaṁ pañcāśatā varaḥ
9.6.44
tāsāṁ kalir abhūd bhūyāṁs
tad-arthe ’pohya sauhṛdam
mamānurūpo nāyaṁ va
iti tad-gata-cetasām
9.6.45-46
sa bahv-ṛcas tābhir apāraṇīya-
tapaḥ-śriyānarghya-paricchadeṣu
gṛheṣu nānopavanāmalāmbhaḥ-
saraḥsu saugandhika-kānaneṣu
mahārha-śayyāsana-vastra-bhūṣaṇa-
snānānulepābhyavahāra-mālyakaiḥ
svalaṅkṛta-strī-puruṣeṣu nityadā
reme ’nugāyad-dvija-bhṛṅga-vandiṣu
9.6.47
yad-gārhasthyaṁ tu saṁvīkṣya
sapta-dvīpavatī-patiḥ
vismitaḥ stambham ajahāt
sārvabhauma-śriyānvitam
9.6.48
evaṁ gṛheṣv abhirato
viṣayān vividhaiḥ sukhaiḥ
sevamāno na cātuṣyad
ājya-stokair ivānalaḥ
9.6.49
sa kadācid upāsīna
ātmāpahnavam ātmanaḥ
dadarśa bahv-ṛcācāryo
mīna-saṅga-samutthitam
9.6.50
aho imaṁ paśyata me vināśaṁ
tapasvinaḥ sac-carita-vratasya
antarjale vāri-cara-prasaṅgāt
pracyāvitaṁ brahma ciraṁ dhṛtaṁ yat
9.6.51
saṅgaṁ tyajeta mithuna-vratīnāṁ mumukṣuḥ
sarvātmanā na visṛjed bahir-indriyāṇi
ekaś caran rahasi cittam ananta īśe
yuñjīta tad-vratiṣu sādhuṣu cet prasaṅgaḥ
9.6.52
ekas tapasvy aham athāmbhasi matsya-saṅgāt
pañcāśad āsam uta pañca-sahasra-sargaḥ
nāntaṁ vrajāmy ubhaya-kṛtya-manorathānāṁ
māyā-guṇair hṛta-matir viṣaye ’rtha-bhāvaḥ
9.6.53
evaṁ vasan gṛhe kālaṁ
virakto nyāsam āsthitaḥ
vanaṁ jagāmānuyayus
tat-patnyaḥ pati-devatāḥ
9.6.54
tatra taptvā tapas tīkṣṇam
ātma-darśanam ātmavān
sahaivāgnibhir ātmānaṁ
yuyoja paramātmani
9.6.55
tāḥ sva-patyur mahārāja
nirīkṣyādhyātmikīṁ gatim
anvīyus tat-prabhāveṇa
agniṁ śāntam ivārciṣaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library