Śrīmad-Bhāgavatam
Canto 9 - Liberation

<< 6 - The Downfall of Saubhari Muni >>

    Index        Transliteration        Devanagari        Description    
9.6.1śrī-śuka uvāca virūpaḥ ketumāñ chambhur ambarīṣa-sutās trayaḥ virūpāt pṛṣadaśvo ’bhūt tat-putras tu rathītaraḥ
9.6.2rathītarasyāprajasya bhāryāyāṁ tantave ’rthitaḥ aṅgirā janayām āsa brahma-varcasvinaḥ sutān
9.6.3ete kṣetra-prasūtā vai punas tv āṅgirasāḥ smṛtāḥ rathītarāṇāṁ pravarāḥ kṣetropetā dvi-jātayaḥ
9.6.4kṣuvatas tu manor jajñe ikṣvākur ghrāṇataḥ sutaḥ tasya putra-śata-jyeṣṭhā vikukṣi-nimi-daṇḍakāḥ
9.6.5teṣāṁ purastād abhavann āryāvarte nṛpā nṛpa pañca-viṁśatiḥ paścāc ca trayo madhye ’pare ’nyataḥ
9.6.6sa ekadāṣṭakā-śrāddhe ikṣvākuḥ sutam ādiśat māṁsam ānīyatāṁ medhyaṁ vikukṣe gaccha mā ciram
9.6.7tatheti sa vanaṁ gatvā mṛgān hatvā kriyārhaṇān śrānto bubhukṣito vīraḥ śaśaṁ cādad apasmṛtiḥ
9.6.8śeṣaṁ nivedayām āsa pitre tena ca tad-guruḥ coditaḥ prokṣaṇāyāha duṣṭam etad akarmakam
9.6.9jñātvā putrasya tat karma guruṇābhihitaṁ nṛpaḥ deśān niḥsārayām āsa sutaṁ tyakta-vidhiṁ ruṣā
9.6.10sa tu vipreṇa saṁvādaṁ jñāpakena samācaran tyaktvā kalevaraṁ yogī sa tenāvāpa yat param
9.6.11pitary uparate ’bhyetya vikukṣiḥ pṛthivīm imām śāsad īje hariṁ yajñaiḥ śaśāda iti viśrutaḥ
9.6.12purañjayas tasya suta indravāha itīritaḥ kakutstha iti cāpy uktaḥ śṛṇu nāmāni karmabhiḥ
9.6.13kṛtānta āsīt samaro devānāṁ saha dānavaiḥ pārṣṇigrāho vṛto vīro devair daitya-parājitaiḥ
9.6.14vacanād deva-devasya viṣṇor viśvātmanaḥ prabhoḥ vāhanatve vṛtas tasya babhūvendro mahā-vṛṣaḥ
9.6.15-16sa sannaddho dhanur divyam ādāya viśikhāñ chitān stūyamānas tam āruhya yuyutsuḥ kakudi sthitaḥ tejasāpyāyito viṣṇoḥ puruṣasya mahātmanaḥ pratīcyāṁ diśi daityānāṁ nyaruṇat tridaśaiḥ puram
9.6.17tais tasya cābhūt pradhanaṁ tumulaṁ loma-harṣaṇam yamāya bhallair anayad daityān abhiyayur mṛdhe
9.6.18tasyeṣu-pātābhimukhaṁ yugāntāgnim ivolbaṇam visṛjya dudruvur daityā hanyamānāḥ svam ālayam
9.6.19jitvā paraṁ dhanaṁ sarvaṁ sastrīkaṁ vajra-pāṇaye pratyayacchat sa rājarṣir iti nāmabhir āhṛtaḥ
9.6.20purañjayasya putro ’bhūd anenās tat-sutaḥ pṛthuḥ viśvagandhis tataś candro yuvanāśvas tu tat-sutaḥ
9.6.21śrāvastas tat-suto yena śrāvastī nirmame purī bṛhadaśvas tu śrāvastis tataḥ kuvalayāśvakaḥ
9.6.22yaḥ priyārtham utaṅkasya dhundhu-nāmāsuraṁ balī sutānām eka-viṁśatyā sahasrair ahanad vṛtaḥ
9.6.23-24dhundhumāra iti khyātas tat-sutās te ca jajvaluḥ dhundhor mukhāgninā sarve traya evāvaśeṣitāḥ dṛḍhāśvaḥ kapilāśvaś ca bhadrāśva iti bhārata dṛḍhāśva-putro haryaśvo nikumbhas tat-sutaḥ smṛtaḥ
9.6.25bahulāśvo nikumbhasya kṛśāśvo ’thāsya senajit yuvanāśvo ’bhavat tasya so ’napatyo vanaṁ gataḥ
9.6.26bhāryā-śatena nirviṇṇa ṛṣayo ’sya kṛpālavaḥ iṣṭiṁ sma vartayāṁ cakrur aindrīṁ te susamāhitāḥ
9.6.27rājā tad-yajña-sadanaṁ praviṣṭo niśi tarṣitaḥ dṛṣṭvā śayānān viprāṁs tān papau mantra-jalaṁ svayam
9.6.28utthitās te niśamyātha vyudakaṁ kalaśaṁ prabho papracchuḥ kasya karmedaṁ pītaṁ puṁsavanaṁ jalam
9.6.29rājñā pītaṁ viditvā vai īśvara-prahitena te īśvarāya namaś cakrur aho daiva-balaṁ balam
9.6.30tataḥ kāla upāvṛtte kukṣiṁ nirbhidya dakṣiṇam yuvanāśvasya tanayaś cakravartī jajāna ha
9.6.31kaṁ dhāsyati kumāro ’yaṁ stanye rorūyate bhṛśam māṁ dhātā vatsa mā rodīr itīndro deśinīm adāt
9.6.32na mamāra pitā tasya vipra-deva-prasādataḥ yuvanāśvo ’tha tatraiva tapasā siddhim anvagāt
9.6.33-34trasaddasyur itīndro ’ṅga vidadhe nāma yasya vai yasmāt trasanti hy udvignā dasyavo rāvaṇādayaḥ yauvanāśvo ’tha māndhātā cakravarty avanīṁ prabhuḥ sapta-dvīpavatīm ekaḥ śaśāsācyuta-tejasā
9.6.35-36īje ca yajñaṁ kratubhir ātma-vid bhūri-dakṣiṇaiḥ sarva-devamayaṁ devaṁ sarvātmakam atīndriyam dravyaṁ mantro vidhir yajño yajamānas tathartvijaḥ dharmo deśaś ca kālaś ca sarvam etad yad ātmakam
9.6.37yāvat sūrya udeti sma yāvac ca pratitiṣṭhati tat sarvaṁ yauvanāśvasya māndhātuḥ kṣetram ucyate
9.6.38śaśabindor duhitari bindumatyām adhān nṛpaḥ purukutsam ambarīṣaṁ mucukundaṁ ca yoginam teṣāṁ svasāraḥ pañcāśat saubhariṁ vavrire patim
9.6.39-40yamunāntar-jale magnas tapyamānaḥ paraṁ tapaḥ nirvṛtiṁ mīna-rājasya dṛṣṭvā maithuna-dharmiṇaḥ jāta-spṛho nṛpaṁ vipraḥ kanyām ekām ayācata so ’py āha gṛhyatāṁ brahman kāmaṁ kanyā svayaṁvare
9.6.41-42sa vicintyāpriyaṁ strīṇāṁ jaraṭho ’ham asan-mataḥ valī-palita ejat-ka ity ahaṁ pratyudāhṛtaḥ sādhayiṣye tathātmānaṁ sura-strīṇām abhīpsitam kiṁ punar manujendrāṇām iti vyavasitaḥ prabhuḥ
9.6.43muniḥ praveśitaḥ kṣatrā kanyāntaḥpuram ṛddhimat vṛtaḥ sa rāja-kanyābhir ekaṁ pañcāśatā varaḥ
9.6.44tāsāṁ kalir abhūd bhūyāṁs tad-arthe ’pohya sauhṛdam mamānurūpo nāyaṁ va iti tad-gata-cetasām
9.6.45-46sa bahv-ṛcas tābhir apāraṇīya- tapaḥ-śriyānarghya-paricchadeṣu gṛheṣu nānopavanāmalāmbhaḥ- saraḥsu saugandhika-kānaneṣu mahārha-śayyāsana-vastra-bhūṣaṇa- snānānulepābhyavahāra-mālyakaiḥ svalaṅkṛta-strī-puruṣeṣu nityadā reme ’nugāyad-dvija-bhṛṅga-vandiṣu
9.6.47yad-gārhasthyaṁ tu saṁvīkṣya sapta-dvīpavatī-patiḥ vismitaḥ stambham ajahāt sārvabhauma-śriyānvitam
9.6.48evaṁ gṛheṣv abhirato viṣayān vividhaiḥ sukhaiḥ sevamāno na cātuṣyad ājya-stokair ivānalaḥ
9.6.49sa kadācid upāsīna ātmāpahnavam ātmanaḥ dadarśa bahv-ṛcācāryo mīna-saṅga-samutthitam
9.6.50aho imaṁ paśyata me vināśaṁ tapasvinaḥ sac-carita-vratasya antarjale vāri-cara-prasaṅgāt pracyāvitaṁ brahma ciraṁ dhṛtaṁ yat
9.6.51saṅgaṁ tyajeta mithuna-vratīnāṁ mumukṣuḥ sarvātmanā na visṛjed bahir-indriyāṇi ekaś caran rahasi cittam ananta īśe yuñjīta tad-vratiṣu sādhuṣu cet prasaṅgaḥ
9.6.52ekas tapasvy aham athāmbhasi matsya-saṅgāt pañcāśad āsam uta pañca-sahasra-sargaḥ nāntaṁ vrajāmy ubhaya-kṛtya-manorathānāṁ māyā-guṇair hṛta-matir viṣaye ’rtha-bhāvaḥ
9.6.53evaṁ vasan gṛhe kālaṁ virakto nyāsam āsthitaḥ vanaṁ jagāmānuyayus tat-patnyaḥ pati-devatāḥ
9.6.54tatra taptvā tapas tīkṣṇam ātma-darśanam ātmavān sahaivāgnibhir ātmānaṁ yuyoja paramātmani
9.6.55tāḥ sva-patyur mahārāja nirīkṣyādhyātmikīṁ gatim anvīyus tat-prabhāveṇa agniṁ śāntam ivārciṣaḥ
Donate to Bhaktivedanta Library