Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 9 - Liberation
<<
5 - Durvāsā Muni’s Life Spared
>>
Index
Transliteration
Devanagari
Description
9.5.1
śrī-śuka uvāca
evaṁ bhagavatādiṣṭo
durvāsāś cakra-tāpitaḥ
ambarīṣam upāvṛtya
tat-pādau duḥkhito ’grahīt
9.5.2
tasya sodyamam āvīkṣya
pāda-sparśa-vilajjitaḥ
astāvīt tad dharer astraṁ
kṛpayā pīḍito bhṛśam
9.5.3
ambarīṣa uvāca
tvam agnir bhagavān sūryas
tvaṁ somo jyotiṣāṁ patiḥ
tvam āpas tvaṁ kṣitir vyoma
vāyur mātrendriyāṇi ca
9.5.4
sudarśana namas tubhyaṁ
sahasrārācyuta-priya
sarvāstra-ghātin viprāya
svasti bhūyā iḍaspate
9.5.5
tvaṁ dharmas tvam ṛtaṁ satyaṁ
tvaṁ yajño ’khila-yajña-bhuk
tvaṁ loka-pālaḥ sarvātmā
tvaṁ tejaḥ pauruṣaṁ param
9.5.6
namaḥ sunābhākhila-dharma-setave
hy adharma-śīlāsura-dhūma-ketave
trailokya-gopāya viśuddha-varcase
mano-javāyādbhuta-karmaṇe gṛṇe
9.5.7
tvat-tejasā dharma-mayena saṁhṛtaṁ
tamaḥ prakāśaś ca dṛśo mahātmanām
duratyayas te mahimā girāṁ pate
tvad-rūpam etat sad-asat parāvaram
9.5.8
yadā visṛṣṭas tvam anañjanena vai
balaṁ praviṣṭo ’jita daitya-dānavam
bāhūdarorv-aṅghri-śirodharāṇi
vṛścann ajasraṁ pradhane virājase
9.5.9
sa tvaṁ jagat-trāṇa khala-prahāṇaye
nirūpitaḥ sarva-saho gadā-bhṛtā
viprasya cāsmat-kula-daiva-hetave
vidhehi bhadraṁ tad anugraho hi naḥ
9.5.10
yady asti dattam iṣṭaṁ vā
sva-dharmo vā svanuṣṭhitaḥ
kulaṁ no vipra-daivaṁ ced
dvijo bhavatu vijvaraḥ
9.5.11
yadi no bhagavān prīta
ekaḥ sarva-guṇāśrayaḥ
sarva-bhūtātma-bhāvena
dvijo bhavatu vijvaraḥ
9.5.12
śrī-śuka uvāca
iti saṁstuvato rājño
viṣṇu-cakraṁ sudarśanam
aśāmyat sarvato vipraṁ
pradahad rāja-yācñayā
9.5.13
sa mukto ’strāgni-tāpena
durvāsāḥ svastimāṁs tataḥ
praśaśaṁsa tam urvīśaṁ
yuñjānaḥ paramāśiṣaḥ
9.5.14
durvāsā uvāca
aho ananta-dāsānāṁ
mahattvaṁ dṛṣṭam adya me
kṛtāgaso ’pi yad rājan
maṅgalāni samīhase
9.5.15
duṣkaraḥ ko nu sādhūnāṁ
dustyajo vā mahātmanām
yaiḥ saṅgṛhīto bhagavān
sātvatām ṛṣabho hariḥ
9.5.16
yan-nāma-śruti-mātreṇa
pumān bhavati nirmalaḥ
tasya tīrtha-padaḥ kiṁ vā
dāsānām avaśiṣyate
9.5.17
rājann anugṛhīto ’haṁ
tvayātikaruṇātmanā
mad-aghaṁ pṛṣṭhataḥ kṛtvā
prāṇā yan me ’bhirakṣitāḥ
9.5.18
rājā tam akṛtāhāraḥ
pratyāgamana-kāṅkṣayā
caraṇāv upasaṅgṛhya
prasādya samabhojayat
9.5.19
so ’śitvādṛtam ānītam
ātithyaṁ sārva-kāmikam
tṛptātmā nṛpatiṁ prāha
bhujyatām iti sādaram
9.5.20
prīto ’smy anugṛhīto ’smi
tava bhāgavatasya vai
darśana-sparśanālāpair
ātithyenātma-medhasā
9.5.21
karmāvadātam etat te
gāyanti svaḥ-striyo muhuḥ
kīrtiṁ parama-puṇyāṁ ca
kīrtayiṣyati bhūr iyam
9.5.22
śrī-śuka uvāca
evaṁ saṅkīrtya rājānaṁ
durvāsāḥ paritoṣitaḥ
yayau vihāyasāmantrya
brahmalokam ahaitukam
9.5.23
saṁvatsaro ’tyagāt tāvad
yāvatā nāgato gataḥ
munis tad-darśanākāṅkṣo
rājāb-bhakṣo babhūva ha
9.5.24
gate ’tha durvāsasi so ’mbarīṣo
dvijopayogātipavitram āharat
ṛṣer vimokṣaṁ vyasanaṁ ca vīkṣya
mene sva-vīryaṁ ca parānubhāvam
9.5.25
evaṁ vidhāneka-guṇaḥ sa rājā
parātmani brahmaṇi vāsudeve
kriyā-kalāpaiḥ samuvāha bhaktiṁ
yayāviriñcyān nirayāṁś cakāra
9.5.26
śrī-śuka uvāca
athāmbarīṣas tanayeṣu rājyaṁ
samāna-śīleṣu visṛjya dhīraḥ
vanaṁ viveśātmani vāsudeve
mano dadhad dhvasta-guṇa-pravāhaḥ
9.5.27
ity etat puṇyam ākhyānam
ambarīṣasya bhūpate
saṅkīrtayann anudhyāyan
bhakto bhagavato bhavet
9.5.28
ambarīṣasya caritaṁ
ye śṛṇvanti mahātmanaḥ
muktiṁ prayānti te sarve
bhaktyā viṣṇoḥ prasādataḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library