Śrīmad-Bhāgavatam
Canto 9 - Liberation

<< 5 - Durvāsā Muni’s Life Spared >>

    Index        Transliteration        Devanagari        Description    
9.5.1śrī-śuka uvāca evaṁ bhagavatādiṣṭo durvāsāś cakra-tāpitaḥ ambarīṣam upāvṛtya tat-pādau duḥkhito ’grahīt
9.5.2tasya sodyamam āvīkṣya pāda-sparśa-vilajjitaḥ astāvīt tad dharer astraṁ kṛpayā pīḍito bhṛśam
9.5.3ambarīṣa uvāca tvam agnir bhagavān sūryas tvaṁ somo jyotiṣāṁ patiḥ tvam āpas tvaṁ kṣitir vyoma vāyur mātrendriyāṇi ca
9.5.4sudarśana namas tubhyaṁ sahasrārācyuta-priya sarvāstra-ghātin viprāya svasti bhūyā iḍaspate
9.5.5tvaṁ dharmas tvam ṛtaṁ satyaṁ tvaṁ yajño ’khila-yajña-bhuk tvaṁ loka-pālaḥ sarvātmā tvaṁ tejaḥ pauruṣaṁ param
9.5.6namaḥ sunābhākhila-dharma-setave hy adharma-śīlāsura-dhūma-ketave trailokya-gopāya viśuddha-varcase mano-javāyādbhuta-karmaṇe gṛṇe
9.5.7tvat-tejasā dharma-mayena saṁhṛtaṁ tamaḥ prakāśaś ca dṛśo mahātmanām duratyayas te mahimā girāṁ pate tvad-rūpam etat sad-asat parāvaram
9.5.8yadā visṛṣṭas tvam anañjanena vai balaṁ praviṣṭo ’jita daitya-dānavam bāhūdarorv-aṅghri-śirodharāṇi vṛścann ajasraṁ pradhane virājase
9.5.9sa tvaṁ jagat-trāṇa khala-prahāṇaye nirūpitaḥ sarva-saho gadā-bhṛtā viprasya cāsmat-kula-daiva-hetave vidhehi bhadraṁ tad anugraho hi naḥ
9.5.10yady asti dattam iṣṭaṁ vā sva-dharmo vā svanuṣṭhitaḥ kulaṁ no vipra-daivaṁ ced dvijo bhavatu vijvaraḥ
9.5.11yadi no bhagavān prīta ekaḥ sarva-guṇāśrayaḥ sarva-bhūtātma-bhāvena dvijo bhavatu vijvaraḥ
9.5.12śrī-śuka uvāca iti saṁstuvato rājño viṣṇu-cakraṁ sudarśanam aśāmyat sarvato vipraṁ pradahad rāja-yācñayā
9.5.13sa mukto ’strāgni-tāpena durvāsāḥ svastimāṁs tataḥ praśaśaṁsa tam urvīśaṁ yuñjānaḥ paramāśiṣaḥ
9.5.14durvāsā uvāca aho ananta-dāsānāṁ mahattvaṁ dṛṣṭam adya me kṛtāgaso ’pi yad rājan maṅgalāni samīhase
9.5.15duṣkaraḥ ko nu sādhūnāṁ dustyajo vā mahātmanām yaiḥ saṅgṛhīto bhagavān sātvatām ṛṣabho hariḥ
9.5.16yan-nāma-śruti-mātreṇa pumān bhavati nirmalaḥ tasya tīrtha-padaḥ kiṁ vā dāsānām avaśiṣyate
9.5.17rājann anugṛhīto ’haṁ tvayātikaruṇātmanā mad-aghaṁ pṛṣṭhataḥ kṛtvā prāṇā yan me ’bhirakṣitāḥ
9.5.18rājā tam akṛtāhāraḥ pratyāgamana-kāṅkṣayā caraṇāv upasaṅgṛhya prasādya samabhojayat
9.5.19so ’śitvādṛtam ānītam ātithyaṁ sārva-kāmikam tṛptātmā nṛpatiṁ prāha bhujyatām iti sādaram
9.5.20prīto ’smy anugṛhīto ’smi tava bhāgavatasya vai darśana-sparśanālāpair ātithyenātma-medhasā
9.5.21karmāvadātam etat te gāyanti svaḥ-striyo muhuḥ kīrtiṁ parama-puṇyāṁ ca kīrtayiṣyati bhūr iyam
9.5.22śrī-śuka uvāca evaṁ saṅkīrtya rājānaṁ durvāsāḥ paritoṣitaḥ yayau vihāyasāmantrya brahmalokam ahaitukam
9.5.23saṁvatsaro ’tyagāt tāvad yāvatā nāgato gataḥ munis tad-darśanākāṅkṣo rājāb-bhakṣo babhūva ha
9.5.24gate ’tha durvāsasi so ’mbarīṣo dvijopayogātipavitram āharat ṛṣer vimokṣaṁ vyasanaṁ ca vīkṣya mene sva-vīryaṁ ca parānubhāvam
9.5.25evaṁ vidhāneka-guṇaḥ sa rājā parātmani brahmaṇi vāsudeve kriyā-kalāpaiḥ samuvāha bhaktiṁ yayāviriñcyān nirayāṁś cakāra
9.5.26śrī-śuka uvāca athāmbarīṣas tanayeṣu rājyaṁ samāna-śīleṣu visṛjya dhīraḥ vanaṁ viveśātmani vāsudeve mano dadhad dhvasta-guṇa-pravāhaḥ
9.5.27ity etat puṇyam ākhyānam ambarīṣasya bhūpate saṅkīrtayann anudhyāyan bhakto bhagavato bhavet
9.5.28ambarīṣasya caritaṁ ye śṛṇvanti mahātmanaḥ muktiṁ prayānti te sarve bhaktyā viṣṇoḥ prasādataḥ
Donate to Bhaktivedanta Library