Śrīmad-Bhāgavatam
Canto 9 - Liberation

<< 24 - Kṛṣṇa, the Supreme Personality of Godhead >>

    Index        Transliteration        Devanagari        Description    
9* 24 *1śrī-śuka uvāca tasyāṁ vidarbho ’janayat putrau nāmnā kuśa-krathau tṛtīyaṁ romapādaṁ ca vidarbha-kula-nandanam
9* 24 *2romapāda-suto babhrur babhroḥ kṛtir ajāyata uśikas tat-sutas tasmāc cediś caidyādayo nṛpāḥ
9* 24 *3-4krathasya kuntiḥ putro ’bhūd vṛṣṇis tasyātha nirvṛtiḥ tato daśārho nāmnābhūt tasya vyomaḥ sutas tataḥ jīmūto vikṛtis tasya yasya bhīmarathaḥ sutaḥ tato navarathaḥ putro jāto daśarathas tataḥ
9* 24 *5karambhiḥ śakuneḥ putro devarātas tad-ātmajaḥ devakṣatras tatas tasya madhuḥ kuruvaśād anuḥ
9* 24 *6-8puruhotras tv anoḥ putras tasyāyuḥ sātvatas tataḥ bhajamāno bhajir divyo vṛṣṇir devāvṛdho ’ndhakaḥ sātvatasya sutāḥ sapta mahābhojaś ca māriṣa bhajamānasya nimlociḥ kiṅkaṇo dhṛṣṭir eva ca ekasyām ātmajāḥ patnyām anyasyāṁ ca trayaḥ sutāḥ śatājic ca sahasrājid ayutājid iti prabho
9* 24 *9babhrur devāvṛdha-sutas tayoḥ ślokau paṭhanty amū yathaiva śṛṇumo dūrāt sampaśyāmas tathāntikāt
9* 24 *10-11babhruḥ śreṣṭho manuṣyāṇāṁ devair devāvṛdhaḥ samaḥ puruṣāḥ pañca-ṣaṣṭiś ca ṣaṭ-sahasrāṇi cāṣṭa ca ye ’mṛtatvam anuprāptā babhror devāvṛdhād api mahābhojo ’tidharmātmā bhojā āsaṁs tad-anvaye
9* 24 *12vṛṣṇeḥ sumitraḥ putro ’bhūd yudhājic ca parantapa śinis tasyānamitraś ca nighno ’bhūd anamitrataḥ
9* 24 *13satrājitaḥ prasenaś ca nighnasyāthāsatuḥ sutau anamitra-suto yo ’nyaḥ śinis tasya ca satyakaḥ
9* 24 *14yuyudhānaḥ sātyakir vai jayas tasya kuṇis tataḥ yugandharo ’namitrasya vṛṣṇiḥ putro ’paras tataḥ
9* 24 *15śvaphalkaś citrarathaś ca gāndinyāṁ ca śvaphalkataḥ akrūra-pramukhā āsan putrā dvādaśa viśrutāḥ
9* 24 *16-18āsaṅgaḥ sārameyaś ca mṛduro mṛduvid giriḥ dharmavṛddhaḥ sukarmā ca kṣetropekṣo ’rimardanaḥ śatrughno gandhamādaś ca pratibāhuś ca dvādaśa teṣāṁ svasā sucārākhyā dvāv akrūra-sutāv api devavān upadevaś ca tathā citrarathātmajāḥ pṛthur vidūrathādyāś ca bahavo vṛṣṇi-nandanāḥ
9* 24 *19kukuro bhajamānaś ca śuciḥ kambalabarhiṣaḥ kukurasya suto vahnir vilomā tanayas tataḥ
9* 24 *20kapotaromā tasyānuḥ sakhā yasya ca tumburuḥ andhakād dundubhis tasmād avidyotaḥ punarvasuḥ
9* 24 *21-23tasyāhukaś cāhukī ca kanyā caivāhukātmajau devakaś cograsenaś ca catvāro devakātmajāḥ devavān upadevaś ca sudevo devavardhanaḥ teṣāṁ svasāraḥ saptāsan dhṛtadevādayo nṛpa śāntidevopadevā ca śrīdevā devarakṣitā sahadevā devakī ca vasudeva uvāha tāḥ
9* 24 *24kaṁsaḥ sunāmā nyagrodhaḥ kaṅkaḥ śaṅkuḥ suhūs tathā rāṣṭrapālo ’tha dhṛṣṭiś ca tuṣṭimān augrasenayaḥ
9* 24 *25kaṁsā kaṁsavatī kaṅkā śūrabhū rāṣṭrapālikā ugrasena-duhitaro vasudevānuja-striyaḥ
9* 24 *26śūro vidūrathād āsīd bhajamānas tu tat-sutaḥ śinis tasmāt svayam bhojo hṛdikas tat-suto mataḥ
9* 24 *27devamīḍhaḥ śatadhanuḥ kṛtavarmeti tat-sutāḥ devamīḍhasya śūrasya māriṣā nāma patny abhūt
9* 24 *28-31tasyāṁ sa janayām āsa daśa putrān akalmaṣān vasudevaṁ devabhāgaṁ devaśravasam ānakam sṛñjayaṁ śyāmakaṁ kaṅkaṁ śamīkaṁ vatsakaṁ vṛkam deva-dundubhayo nedur ānakā yasya janmani vasudevaṁ hareḥ sthānaṁ vadanty ānakadundubhim pṛthā ca śrutadevā ca śrutakīrtiḥ śrutaśravāḥ rājādhidevī caiteṣāṁ bhaginyaḥ pañca kanyakāḥ kunteḥ sakhyuḥ pitā śūro hy aputrasya pṛthām adāt
9* 24 *32sāpa durvāsaso vidyāṁ deva-hūtīṁ pratoṣitāt tasyā vīrya-parīkṣārtham ājuhāva raviṁ śuciḥ
9* 24 *33tadaivopāgataṁ devaṁ vīkṣya vismita-mānasā pratyayārthaṁ prayuktā me yāhi deva kṣamasva me
9* 24 *34amoghaṁ deva-sandarśam ādadhe tvayi cātmajam yonir yathā na duṣyeta kartāhaṁ te sumadhyame
9* 24 *35iti tasyāṁ sa ādhāya garbhaṁ sūryo divaṁ gataḥ sadyaḥ kumāraḥ sañjajñe dvitīya iva bhāskaraḥ
9* 24 *36taṁ sātyajan nadī-toye kṛcchrāl lokasya bibhyatī prapitāmahas tām uvāha pāṇḍur vai satya-vikramaḥ
9* 24 *37śrutadevāṁ tu kārūṣo vṛddhaśarmā samagrahīt yasyām abhūd dantavakra ṛṣi-śapto diteḥ sutaḥ
9* 24 *38kaikeyo dhṛṣṭaketuś ca śrutakīrtim avindata santardanādayas tasyāṁ pañcāsan kaikayāḥ sutāḥ
9* 24 *39rājādhidevyām āvantyau jayaseno ’janiṣṭa ha damaghoṣaś cedi-rājaḥ śrutaśravasam agrahīt
9* 24 *40śiśupālaḥ sutas tasyāḥ kathitas tasya sambhavaḥ devabhāgasya kaṁsāyāṁ citraketu-bṛhadbalau
9* 24 *41kaṁsavatyāṁ devaśravasaḥ suvīra iṣumāṁs tathā bakaḥ kaṅkāt tu kaṅkāyāṁ satyajit purujit tathā
9* 24 *42sṛñjayo rāṣṭrapālyāṁ ca vṛṣa-durmarṣaṇādikān harikeśa-hiraṇyākṣau śūrabhūmyāṁ ca śyāmakaḥ
9* 24 *43miśrakeśyām apsarasi vṛkādīn vatsakas tathā takṣa-puṣkara-śālādīn durvākṣyāṁ vṛka ādadhe
9* 24 *44sumitrārjunapālādīn samīkāt tu sudāmanī ānakaḥ karṇikāyāṁ vai ṛtadhāmā-jayāv api
9* 24 *45pauravī rohiṇī bhadrā madirā rocanā ilā devakī-pramukhāś cāsan patnya ānakadundubheḥ
9* 24 *46balaṁ gadaṁ sāraṇaṁ ca durmadaṁ vipulaṁ dhruvam vasudevas tu rohiṇyāṁ kṛtādīn udapādayat
9* 24 *47-48subhadro bhadrabāhuś ca durmado bhadra eva ca pauravyās tanayā hy ete bhūtādyā dvādaśābhavan nandopananda-kṛtaka- śūrādyā madirātmajāḥ kauśalyā keśinaṁ tv ekam asūta kula-nandanam
9* 24 *49rocanāyām ato jātā hasta-hemāṅgadādayaḥ ilāyām uruvalkādīn yadu-mukhyān ajījanat
9* 24 *50vipṛṣṭho dhṛtadevāyām eka ānakadundubheḥ śāntidevātmajā rājan praśama-prasitādayaḥ
9* 24 *51rājanya-kalpa-varṣādyā upadevā-sutā daśa vasu-haṁsa-suvaṁśādyāḥ śrīdevāyās tu ṣaṭ sutāḥ
9* 24 *52devarakṣitayā labdhā nava cātra gadādayaḥ vasudevaḥ sutān aṣṭāv ādadhe sahadevayā
9* 24 *53-55pravara-śruta-mukhyāṁś ca sākṣād dharmo vasūn iva vasudevas tu devakyām aṣṭa putrān ajījanat kīrtimantaṁ suṣeṇaṁ ca bhadrasenam udāra-dhīḥ ṛjuṁ sammardanaṁ bhadraṁ saṅkarṣaṇam ahīśvaram aṣṭamas tu tayor āsīt svayam eva hariḥ kila subhadrā ca mahābhāgā tava rājan pitāmahī
9* 24 *56yadā yadā hi dharmasya kṣayo vṛddhiś ca pāpmanaḥ tadā tu bhagavān īśa ātmānaṁ sṛjate hariḥ
9* 24 *57na hy asya janmano hetuḥ karmaṇo vā mahīpate ātma-māyāṁ vineśasya parasya draṣṭur ātmanaḥ
9* 24 *58yan māyā-ceṣṭitaṁ puṁsaḥ sthity-utpatty-apyayāya hi anugrahas tan-nivṛtter ātma-lābhāya ceṣyate
9* 24 *59akṣauhiṇīnāṁ patibhir asurair nṛpa-lāñchanaiḥ bhuva ākramyamāṇāyā abhārāya kṛtodyamaḥ
9* 24 *60karmāṇy aparimeyāṇi manasāpi sureśvaraiḥ saha-saṅkarṣaṇaś cakre bhagavān madhusūdanaḥ
9* 24 *61kalau janiṣyamāṇānāṁ duḥkha-śoka-tamo-nudam anugrahāya bhaktānāṁ supuṇyaṁ vyatanod yaśaḥ
9* 24 *62yasmin sat-karṇa-pīyuṣe yaśas-tīrtha-vare sakṛt śrotrāñjalir upaspṛśya dhunute karma-vāsanām
9* 24 *63-64bhoja-vṛṣṇy-andhaka-madhu- śūrasena-daśārhakaiḥ ślāghanīyehitaḥ śaśvat kuru-sṛñjaya-pāṇḍubhiḥ snigdha-smitekṣitodārair vākyair vikrama-līlayā nṛlokaṁ ramayām āsa mūrtyā sarvāṅga-ramyayā
9* 24 *65yasyānanaṁ makara-kuṇḍala-cāru-karṇa- bhrājat-kapola-subhagaṁ savilāsa-hāsam nityotsavaṁ na tatṛpur dṛśibhiḥ pibantyo nāryo narāś ca muditāḥ kupitā nimeś ca
9* 24 *66jāto gataḥ pitṛ-gṛhād vrajam edhitārtho hatvā ripūn suta-śatāni kṛtorudāraḥ utpādya teṣu puruṣaḥ kratubhiḥ samīje ātmānam ātma-nigamaṁ prathayañ janeṣu
9* 24 *67pṛthvyāḥ sa vai guru-bharaṁ kṣapayan kurūṇām antaḥ-samuttha-kalinā yudhi bhūpa-camvaḥ dṛṣṭyā vidhūya vijaye jayam udvighoṣya procyoddhavāya ca paraṁ samagāt sva-dhāma
Donate to Bhaktivedanta Library