Śrīmad-Bhāgavatam
Canto 9 - Liberation

<< 21 - The Dynasty of Bharata >>

    Index        Transliteration        Devanagari        Description    
9.21.1śrī-śuka uvāca vitathasya sutān manyor bṛhatkṣatro jayas tataḥ mahāvīryo naro gargaḥ saṅkṛtis tu narātmajaḥ
9.21.2guruś ca rantidevaś ca saṅkṛteḥ pāṇḍu-nandana rantidevasya mahimā ihāmutra ca gīyate
9.21.3-5viyad-vittasya dadato labdhaṁ labdhaṁ bubhukṣataḥ niṣkiñcanasya dhīrasya sakuṭumbasya sīdataḥ vyatīyur aṣṭa-catvāriṁśad ahāny apibataḥ kila ghṛta-pāyasa-saṁyāvaṁ toyaṁ prātar upasthitam kṛcchra-prāpta-kuṭumbasya kṣut-tṛḍbhyāṁ jāta-vepathoḥ atithir brāhmaṇaḥ kāle bhoktu-kāmasya cāgamat
9.21.6tasmai saṁvyabhajat so ’nnam ādṛtya śraddhayānvitaḥ hariṁ sarvatra saṁpaśyan sa bhuktvā prayayau dvijaḥ
9.21.7athānyo bhokṣyamāṇasya vibhaktasya mahīpateḥ vibhaktaṁ vyabhajat tasmai vṛṣalāya hariṁ smaran
9.21.8yāte śūdre tam anyo ’gād atithiḥ śvabhir āvṛtaḥ rājan me dīyatām annaṁ sagaṇāya bubhukṣate
9.21.9sa ādṛtyāvaśiṣṭaṁ yad bahu-māna-puraskṛtam tac ca dattvā namaścakre śvabhyaḥ śva-pataye vibhuḥ
9.21.10pānīya-mātram uccheṣaṁ tac caika-paritarpaṇam pāsyataḥ pulkaso ’bhyāgād apo dehy aśubhāya me
9.21.11tasya tāṁ karuṇāṁ vācaṁ niśamya vipula-śramām kṛpayā bhṛśa-santapta idam āhāmṛtaṁ vacaḥ
9.21.12na kāmaye ’haṁ gatim īśvarāt parām aṣṭarddhi-yuktām apunar-bhavaṁ vā ārtiṁ prapadye ’khila-deha-bhājām antaḥ-sthito yena bhavanty aduḥkhāḥ
9.21.13kṣut-tṛṭ-śramo gātra-paribhramaś ca dainyaṁ klamaḥ śoka-viṣāda-mohāḥ sarve nivṛttāḥ kṛpaṇasya jantor jijīviṣor jīva-jalārpaṇān me
9.21.14iti prabhāṣya pānīyaṁ mriyamāṇaḥ pipāsayā pulkasāyādadād dhīro nisarga-karuṇo nṛpaḥ
9.21.15tasya tribhuvanādhīśāḥ phaladāḥ phalam icchatām ātmānaṁ darśayāṁ cakrur māyā viṣṇu-vinirmitāḥ
9.21.16sa vai tebhyo namaskṛtya niḥsaṅgo vigata-spṛhaḥ vāsudeve bhagavati bhaktyā cakre manaḥ param
9.21.17īśvarālambanaṁ cittaṁ kurvato ’nanya-rādhasaḥ māyā guṇamayī rājan svapnavat pratyalīyata
9.21.18tat-prasaṅgānubhāvena rantidevānuvartinaḥ abhavan yoginaḥ sarve nārāyaṇa-parāyaṇāḥ
9.21.19-20gargāc chinis tato gārgyaḥ kṣatrād brahma hy avartata duritakṣayo mahāvīryāt tasya trayyāruṇiḥ kaviḥ puṣkarāruṇir ity atra ye brāhmaṇa-gatiṁ gatāḥ bṛhatkṣatrasya putro ’bhūd dhastī yad-dhastināpuram
9.21.21ajamīḍho dvimīḍhaś ca purumīḍhaś ca hastinaḥ ajamīḍhasya vaṁśyāḥ syuḥ priyamedhādayo dvijāḥ
9.21.22ajamīḍhād bṛhadiṣus tasya putro bṛhaddhanuḥ bṛhatkāyas tatas tasya putra āsīj jayadrathaḥ
9.21.23tat-suto viśadas tasya syenajit samajāyata rucirāśvo dṛḍhahanuḥ kāśyo vatsaś ca tat-sutāḥ
9.21.24rucirāśva-sutaḥ pāraḥ pṛthusenas tad-ātmajaḥ pārasya tanayo nīpas tasya putra-śataṁ tv abhūt
9.21.25sa kṛtvyāṁ śuka-kanyāyāṁ brahmadattam ajījanat yogī sa gavi bhāryāyāṁ viṣvaksenam adhāt sutam
9.21.26jaigīṣavyopadeśena yoga-tantraṁ cakāra ha udaksenas tatas tasmād bhallāṭo bārhadīṣavāḥ
9.21.27yavīnaro dvimīḍhasya kṛtimāṁs tat-sutaḥ smṛtaḥ nāmnā satyadhṛtis tasya dṛḍhanemiḥ supārśvakṛt
9.21.28-29supārśvāt sumatis tasya putraḥ sannatimāṁs tataḥ kṛtī hiraṇyanābhād yo yogaṁ prāpya jagau sma ṣaṭ saṁhitāḥ prācyasāmnāṁ vai nīpo hy udgrāyudhas tataḥ tasya kṣemyaḥ suvīro ’tha suvīrasya ripuñjayaḥ
9.21.30tato bahuratho nāma purumīḍho ’prajo ’bhavat nalinyām ajamīḍhasya nīlaḥ śāntis tu tat-sutaḥ
9.21.31-33śānteḥ suśāntis tat-putraḥ purujo ’rkas tato ’bhavat bharmyāśvas tanayas tasya pañcāsan mudgalādayaḥ yavīnaro bṛhadviśvaḥ kāmpillaḥ sañjayaḥ sutāḥ bharmyāśvaḥ prāha putrā me pañcānāṁ rakṣaṇāya hi viṣayāṇām alam ime iti pañcāla-saṁjñitāḥ mudgalād brahma-nirvṛttaṁ gotraṁ maudgalya-saṁjñitam
9.21.34mithunaṁ mudgalād bhārmyād divodāsaḥ pumān abhūt ahalyā kanyakā yasyāṁ śatānandas tu gautamāt
9.21.35tasya satyadhṛtiḥ putro dhanur-veda-viśāradaḥ śaradvāṁs tat-suto yasmād urvaśī-darśanāt kila śara-stambe ’patad reto mithunaṁ tad abhūc chubham
9.21.36tad dṛṣṭvā kṛpayāgṛhṇāc chāntanur mṛgayāṁ caran kṛpaḥ kumāraḥ kanyā ca droṇa-patny abhavat kṛpī
Donate to Bhaktivedanta Library