Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 9 - Liberation
<<
21 - The Dynasty of Bharata
>>
Index
Transliteration
Devanagari
Description
9.21.1
śrī-śuka uvāca
vitathasya sutān manyor
bṛhatkṣatro jayas tataḥ
mahāvīryo naro gargaḥ
saṅkṛtis tu narātmajaḥ
9.21.2
guruś ca rantidevaś ca
saṅkṛteḥ pāṇḍu-nandana
rantidevasya mahimā
ihāmutra ca gīyate
9.21.3-5
viyad-vittasya dadato
labdhaṁ labdhaṁ bubhukṣataḥ
niṣkiñcanasya dhīrasya
sakuṭumbasya sīdataḥ
vyatīyur aṣṭa-catvāriṁśad
ahāny apibataḥ kila
ghṛta-pāyasa-saṁyāvaṁ
toyaṁ prātar upasthitam
kṛcchra-prāpta-kuṭumbasya
kṣut-tṛḍbhyāṁ jāta-vepathoḥ
atithir brāhmaṇaḥ kāle
bhoktu-kāmasya cāgamat
9.21.6
tasmai saṁvyabhajat so ’nnam
ādṛtya śraddhayānvitaḥ
hariṁ sarvatra saṁpaśyan
sa bhuktvā prayayau dvijaḥ
9.21.7
athānyo bhokṣyamāṇasya
vibhaktasya mahīpateḥ
vibhaktaṁ vyabhajat tasmai
vṛṣalāya hariṁ smaran
9.21.8
yāte śūdre tam anyo ’gād
atithiḥ śvabhir āvṛtaḥ
rājan me dīyatām annaṁ
sagaṇāya bubhukṣate
9.21.9
sa ādṛtyāvaśiṣṭaṁ yad
bahu-māna-puraskṛtam
tac ca dattvā namaścakre
śvabhyaḥ śva-pataye vibhuḥ
9.21.10
pānīya-mātram uccheṣaṁ
tac caika-paritarpaṇam
pāsyataḥ pulkaso ’bhyāgād
apo dehy aśubhāya me
9.21.11
tasya tāṁ karuṇāṁ vācaṁ
niśamya vipula-śramām
kṛpayā bhṛśa-santapta
idam āhāmṛtaṁ vacaḥ
9.21.12
na kāmaye ’haṁ gatim īśvarāt parām
aṣṭarddhi-yuktām apunar-bhavaṁ vā
ārtiṁ prapadye ’khila-deha-bhājām
antaḥ-sthito yena bhavanty aduḥkhāḥ
9.21.13
kṣut-tṛṭ-śramo gātra-paribhramaś ca
dainyaṁ klamaḥ śoka-viṣāda-mohāḥ
sarve nivṛttāḥ kṛpaṇasya jantor
jijīviṣor jīva-jalārpaṇān me
9.21.14
iti prabhāṣya pānīyaṁ
mriyamāṇaḥ pipāsayā
pulkasāyādadād dhīro
nisarga-karuṇo nṛpaḥ
9.21.15
tasya tribhuvanādhīśāḥ
phaladāḥ phalam icchatām
ātmānaṁ darśayāṁ cakrur
māyā viṣṇu-vinirmitāḥ
9.21.16
sa vai tebhyo namaskṛtya
niḥsaṅgo vigata-spṛhaḥ
vāsudeve bhagavati
bhaktyā cakre manaḥ param
9.21.17
īśvarālambanaṁ cittaṁ
kurvato ’nanya-rādhasaḥ
māyā guṇamayī rājan
svapnavat pratyalīyata
9.21.18
tat-prasaṅgānubhāvena
rantidevānuvartinaḥ
abhavan yoginaḥ sarve
nārāyaṇa-parāyaṇāḥ
9.21.19-20
gargāc chinis tato gārgyaḥ
kṣatrād brahma hy avartata
duritakṣayo mahāvīryāt
tasya trayyāruṇiḥ kaviḥ
puṣkarāruṇir ity atra
ye brāhmaṇa-gatiṁ gatāḥ
bṛhatkṣatrasya putro ’bhūd
dhastī yad-dhastināpuram
9.21.21
ajamīḍho dvimīḍhaś ca
purumīḍhaś ca hastinaḥ
ajamīḍhasya vaṁśyāḥ syuḥ
priyamedhādayo dvijāḥ
9.21.22
ajamīḍhād bṛhadiṣus
tasya putro bṛhaddhanuḥ
bṛhatkāyas tatas tasya
putra āsīj jayadrathaḥ
9.21.23
tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ
9.21.24
rucirāśva-sutaḥ pāraḥ
pṛthusenas tad-ātmajaḥ
pārasya tanayo nīpas
tasya putra-śataṁ tv abhūt
9.21.25
sa kṛtvyāṁ śuka-kanyāyāṁ
brahmadattam ajījanat
yogī sa gavi bhāryāyāṁ
viṣvaksenam adhāt sutam
9.21.26
jaigīṣavyopadeśena
yoga-tantraṁ cakāra ha
udaksenas tatas tasmād
bhallāṭo bārhadīṣavāḥ
9.21.27
yavīnaro dvimīḍhasya
kṛtimāṁs tat-sutaḥ smṛtaḥ
nāmnā satyadhṛtis tasya
dṛḍhanemiḥ supārśvakṛt
9.21.28-29
supārśvāt sumatis tasya
putraḥ sannatimāṁs tataḥ
kṛtī hiraṇyanābhād yo
yogaṁ prāpya jagau sma ṣaṭ
saṁhitāḥ prācyasāmnāṁ vai
nīpo hy udgrāyudhas tataḥ
tasya kṣemyaḥ suvīro ’tha
suvīrasya ripuñjayaḥ
9.21.30
tato bahuratho nāma
purumīḍho ’prajo ’bhavat
nalinyām ajamīḍhasya
nīlaḥ śāntis tu tat-sutaḥ
9.21.31-33
śānteḥ suśāntis tat-putraḥ
purujo ’rkas tato ’bhavat
bharmyāśvas tanayas tasya
pañcāsan mudgalādayaḥ
yavīnaro bṛhadviśvaḥ
kāmpillaḥ sañjayaḥ sutāḥ
bharmyāśvaḥ prāha putrā me
pañcānāṁ rakṣaṇāya hi
viṣayāṇām alam ime
iti pañcāla-saṁjñitāḥ
mudgalād brahma-nirvṛttaṁ
gotraṁ maudgalya-saṁjñitam
9.21.34
mithunaṁ mudgalād bhārmyād
divodāsaḥ pumān abhūt
ahalyā kanyakā yasyāṁ
śatānandas tu gautamāt
9.21.35
tasya satyadhṛtiḥ putro
dhanur-veda-viśāradaḥ
śaradvāṁs tat-suto yasmād
urvaśī-darśanāt kila
śara-stambe ’patad reto
mithunaṁ tad abhūc chubham
9.21.36
tad dṛṣṭvā kṛpayāgṛhṇāc
chāntanur mṛgayāṁ caran
kṛpaḥ kumāraḥ kanyā ca
droṇa-patny abhavat kṛpī
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library