Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 9 - Liberation
<<
19 - King Yayāti Achieves Liberation
>>
Index
Transliteration
Devanagari
Description
9.19.1
śrī-śuka uvāca
sa ittham ācaran kāmān
straiṇo ’pahnavam ātmanaḥ
buddhvā priyāyai nirviṇṇo
gāthām etām agāyata
9.19.2
śṛṇu bhārgavy amūṁ gāthāṁ
mad-vidhācaritāṁ bhuvi
dhīrā yasyānuśocanti
vane grāma-nivāsinaḥ
9.19.3
basta eko vane kaścid
vicinvan priyam ātmanaḥ
dadarśa kūpe patitāṁ
sva-karma-vaśagām ajām
9.19.4
tasyā uddharaṇopāyaṁ
bastaḥ kāmī vicintayan
vyadhatta tīrtham uddhṛtya
viṣāṇāgreṇa rodhasī
9.19.5-6
sottīrya kūpāt suśroṇī
tam eva cakame kila
tayā vṛtaṁ samudvīkṣya
bahvyo ’jāḥ kānta-kāminīḥ
pīvānaṁ śmaśrulaṁ preṣṭhaṁ
mīḍhvāṁsaṁ yābha-kovidam
sa eko ’javṛṣas tāsāṁ
bahvīnāṁ rati-vardhanaḥ
reme kāma-graha-grasta
ātmānaṁ nāvabudhyata
9.19.7
tam eva preṣṭhatamayā
ramamāṇam ajānyayā
vilokya kūpa-saṁvignā
nāmṛṣyad basta-karma tat
9.19.8
taṁ durhṛdaṁ suhṛd-rūpaṁ
kāminaṁ kṣaṇa-sauhṛdam
indriyārāmam utsṛjya
svāminaṁ duḥkhitā yayau
9.19.9
so ’pi cānugataḥ straiṇaḥ
kṛpaṇas tāṁ prasāditum
kurvann iḍaviḍā-kāraṁ
nāśaknot pathi sandhitum
9.19.10
tasya tatra dvijaḥ kaścid
ajā-svāmy acchinad ruṣā
lambantaṁ vṛṣaṇaṁ bhūyaḥ
sandadhe ’rthāya yogavit
9.19.11
sambaddha-vṛṣaṇaḥ so ’pi
hy ajayā kūpa-labdhayā
kālaṁ bahu-tithaṁ bhadre
kāmair nādyāpi tuṣyati
9.19.12
tathāhaṁ kṛpaṇaḥ subhru
bhavatyāḥ prema-yantritaḥ
ātmānaṁ nābhijānāmi
mohitas tava māyayā
9.19.13
yat pṛthivyāṁ vrīhi-yavaṁ
hiraṇyaṁ paśavaḥ striyaḥ
na duhyanti manaḥ-prītiṁ
puṁsaḥ kāma-hatasya te
9.19.14
na jātu kāmaḥ kāmānām
upabhogena śāṁyati
haviṣā kṛṣṇa-vartmeva
bhūya evābhivardhate
9.19.15
yadā na kurute bhāvaṁ
sarva-bhūteṣv amaṅgalam
sama-dṛṣṭes tadā puṁsaḥ
sarvāḥ sukhamayā diśaḥ
9.19.16
yā dustyajā durmatibhir
jīryato yā na jīryate
tāṁ tṛṣṇāṁ duḥkha-nivahāṁ
śarma-kāmo drutaṁ tyajet
9.19.17
mātrā svasrā duhitrā vā
nāviviktāsano bhavet
balavān indriya-grāmo
vidvāṁsam api karṣati
9.19.18
pūrṇaṁ varṣa-sahasraṁ me
viṣayān sevato ’sakṛt
tathāpi cānusavanaṁ
tṛṣṇā teṣūpajāyate
9.19.19
tasmād etām ahaṁ tyaktvā
brahmaṇy adhyāya mānasam
nirdvandvo nirahaṅkāraś
cariṣyāmi mṛgaiḥ saha
9.19.20
dṛṣṭaṁ śrutam asad buddhvā
nānudhyāyen na sandiśet
saṁsṛtiṁ cātma-nāśaṁ ca
tatra vidvān sa ātma-dṛk
9.19.21
ity uktvā nāhuṣo jāyāṁ
tadīyaṁ pūrave vayaḥ
dattvā sva-jarasaṁ tasmād
ādade vigata-spṛhaḥ
9.19.22
diśi dakṣiṇa-pūrvasyāṁ
druhyuṁ dakṣiṇato yadum
pratīcyāṁ turvasuṁ cakra
udīcyām anum īśvaram
9.19.23
bhū-maṇḍalasya sarvasya
pūrum arhattamaṁ viśām
abhiṣicyāgrajāṁs tasya
vaśe sthāpya vanaṁ yayau
9.19.24
āsevitaṁ varṣa-pūgān
ṣaḍ-vargaṁ viṣayeṣu saḥ
kṣaṇena mumuce nīḍaṁ
jāta-pakṣa iva dvijaḥ
9.19.25
sa tatra nirmukta-samasta-saṅga
ātmānubhūtyā vidhuta-triliṅgaḥ
pare ’male brahmaṇi vāsudeve
lebhe gatiṁ bhāgavatīṁ pratītaḥ
9.19.26
śrutvā gāthāṁ devayānī
mene prastobham ātmanaḥ
strī-puṁsoḥ sneha-vaiklavyāt
parihāsam iveritam
9.19.27-28
sā sannivāsaṁ suhṛdāṁ
prapāyām iva gacchatām
vijñāyeśvara-tantrāṇāṁ
māyā-viracitaṁ prabhoḥ
sarvatra saṅgam utsṛjya
svapnaupamyena bhārgavī
kṛṣṇe manaḥ samāveśya
vyadhunol liṅgam ātmanaḥ
9.19.29
namas tubhyaṁ bhagavate
vāsudevāya vedhase
sarva-bhūtādhivāsāya
śāntāya bṛhate namaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library