Śrīmad-Bhāgavatam
Canto 9 - Liberation

<< 19 - King Yayāti Achieves Liberation >>

    Index        Transliteration        Devanagari        Description    
9.19.1śrī-śuka uvāca sa ittham ācaran kāmān straiṇo ’pahnavam ātmanaḥ buddhvā priyāyai nirviṇṇo gāthām etām agāyata
9.19.2śṛṇu bhārgavy amūṁ gāthāṁ mad-vidhācaritāṁ bhuvi dhīrā yasyānuśocanti vane grāma-nivāsinaḥ
9.19.3basta eko vane kaścid vicinvan priyam ātmanaḥ dadarśa kūpe patitāṁ sva-karma-vaśagām ajām
9.19.4tasyā uddharaṇopāyaṁ bastaḥ kāmī vicintayan vyadhatta tīrtham uddhṛtya viṣāṇāgreṇa rodhasī
9.19.5-6sottīrya kūpāt suśroṇī tam eva cakame kila tayā vṛtaṁ samudvīkṣya bahvyo ’jāḥ kānta-kāminīḥ pīvānaṁ śmaśrulaṁ preṣṭhaṁ mīḍhvāṁsaṁ yābha-kovidam sa eko ’javṛṣas tāsāṁ bahvīnāṁ rati-vardhanaḥ reme kāma-graha-grasta ātmānaṁ nāvabudhyata
9.19.7tam eva preṣṭhatamayā ramamāṇam ajānyayā vilokya kūpa-saṁvignā nāmṛṣyad basta-karma tat
9.19.8taṁ durhṛdaṁ suhṛd-rūpaṁ kāminaṁ kṣaṇa-sauhṛdam indriyārāmam utsṛjya svāminaṁ duḥkhitā yayau
9.19.9so ’pi cānugataḥ straiṇaḥ kṛpaṇas tāṁ prasāditum kurvann iḍaviḍā-kāraṁ nāśaknot pathi sandhitum
9.19.10tasya tatra dvijaḥ kaścid ajā-svāmy acchinad ruṣā lambantaṁ vṛṣaṇaṁ bhūyaḥ sandadhe ’rthāya yogavit
9.19.11sambaddha-vṛṣaṇaḥ so ’pi hy ajayā kūpa-labdhayā kālaṁ bahu-tithaṁ bhadre kāmair nādyāpi tuṣyati
9.19.12tathāhaṁ kṛpaṇaḥ subhru bhavatyāḥ prema-yantritaḥ ātmānaṁ nābhijānāmi mohitas tava māyayā
9.19.13yat pṛthivyāṁ vrīhi-yavaṁ hiraṇyaṁ paśavaḥ striyaḥ na duhyanti manaḥ-prītiṁ puṁsaḥ kāma-hatasya te
9.19.14na jātu kāmaḥ kāmānām upabhogena śāṁyati haviṣā kṛṣṇa-vartmeva bhūya evābhivardhate
9.19.15yadā na kurute bhāvaṁ sarva-bhūteṣv amaṅgalam sama-dṛṣṭes tadā puṁsaḥ sarvāḥ sukhamayā diśaḥ
9.19.16yā dustyajā durmatibhir jīryato yā na jīryate tāṁ tṛṣṇāṁ duḥkha-nivahāṁ śarma-kāmo drutaṁ tyajet
9.19.17mātrā svasrā duhitrā vā nāviviktāsano bhavet balavān indriya-grāmo vidvāṁsam api karṣati
9.19.18pūrṇaṁ varṣa-sahasraṁ me viṣayān sevato ’sakṛt tathāpi cānusavanaṁ tṛṣṇā teṣūpajāyate
9.19.19tasmād etām ahaṁ tyaktvā brahmaṇy adhyāya mānasam nirdvandvo nirahaṅkāraś cariṣyāmi mṛgaiḥ saha
9.19.20dṛṣṭaṁ śrutam asad buddhvā nānudhyāyen na sandiśet saṁsṛtiṁ cātma-nāśaṁ ca tatra vidvān sa ātma-dṛk
9.19.21ity uktvā nāhuṣo jāyāṁ tadīyaṁ pūrave vayaḥ dattvā sva-jarasaṁ tasmād ādade vigata-spṛhaḥ
9.19.22diśi dakṣiṇa-pūrvasyāṁ druhyuṁ dakṣiṇato yadum pratīcyāṁ turvasuṁ cakra udīcyām anum īśvaram
9.19.23bhū-maṇḍalasya sarvasya pūrum arhattamaṁ viśām abhiṣicyāgrajāṁs tasya vaśe sthāpya vanaṁ yayau
9.19.24āsevitaṁ varṣa-pūgān ṣaḍ-vargaṁ viṣayeṣu saḥ kṣaṇena mumuce nīḍaṁ jāta-pakṣa iva dvijaḥ
9.19.25sa tatra nirmukta-samasta-saṅga ātmānubhūtyā vidhuta-triliṅgaḥ pare ’male brahmaṇi vāsudeve lebhe gatiṁ bhāgavatīṁ pratītaḥ
9.19.26śrutvā gāthāṁ devayānī mene prastobham ātmanaḥ strī-puṁsoḥ sneha-vaiklavyāt parihāsam iveritam
9.19.27-28sā sannivāsaṁ suhṛdāṁ prapāyām iva gacchatām vijñāyeśvara-tantrāṇāṁ māyā-viracitaṁ prabhoḥ sarvatra saṅgam utsṛjya svapnaupamyena bhārgavī kṛṣṇe manaḥ samāveśya vyadhunol liṅgam ātmanaḥ
9.19.29namas tubhyaṁ bhagavate vāsudevāya vedhase sarva-bhūtādhivāsāya śāntāya bṛhate namaḥ
Donate to Bhaktivedanta Library