Śrīmad-Bhāgavatam
Canto 9 - Liberation

<< 18 - King Yayāti Regains His Youth >>

    Index        Transliteration        Devanagari        Description    
9.18.1śrī-śuka uvāca yatir yayātiḥ saṁyātir āyatir viyatiḥ kṛtiḥ ṣaḍ ime nahuṣasyāsann indriyāṇīva dehinaḥ
9.18.2rājyaṁ naicchad yatiḥ pitrā dattaṁ tat-pariṇāmavit yatra praviṣṭaḥ puruṣa ātmānaṁ nāvabudhyate
9.18.3pitari bhraṁśite sthānād indrāṇyā dharṣaṇād dvijaiḥ prāpite ’jagaratvaṁ vai yayātir abhavan nṛpaḥ
9.18.4catasṛṣv ādiśad dikṣu bhrātṝn bhrātā yavīyasaḥ kṛta-dāro jugoporvīṁ kāvyasya vṛṣaparvaṇaḥ
9.18.5śrī-rājovāca brahmarṣir bhagavān kāvyaḥ kṣatra-bandhuś ca nāhuṣaḥ rājanya-viprayoḥ kasmād vivāhaḥ pratilomakaḥ
9.18.6-7śrī-śuka uvāca ekadā dānavendrasya śarmiṣṭhā nāma kanyakā sakhī-sahasra-saṁyuktā guru-putryā ca bhāminī devayānyā purodyāne puṣpita-druma-saṅkule vyacarat kala-gītāli- nalinī-puline ’balā
9.18.8tā jalāśayam āsādya kanyāḥ kamala-locanāḥ tīre nyasya dukūlāni vijahruḥ siñcatīr mithaḥ
9.18.9vīkṣya vrajantaṁ giriśaṁ saha devyā vṛṣa-sthitam sahasottīrya vāsāṁsi paryadhur vrīḍitāḥ striyaḥ
9.18.10śarmiṣṭhājānatī vāso guru-putryāḥ samavyayat svīyaṁ matvā prakupitā devayānīdam abravīt
9.18.11aho nirīkṣyatām asyā dāsyāḥ karma hy asāmpratam asmad-dhāryaṁ dhṛtavatī śunīva havir adhvare
9.18.12-14yair idaṁ tapasā sṛṣṭaṁ mukhaṁ puṁsaḥ parasya ye dhāryate yair iha jyotiḥ śivaḥ panthāḥ pradarśitaḥ yān vandanty upatiṣṭhante loka-nāthāḥ sureśvarāḥ bhagavān api viśvātmā pāvanaḥ śrī-niketanaḥ vayaṁ tatrāpi bhṛgavaḥ śiṣyo ’syā naḥ pitāsuraḥ asmad-dhāryaṁ dhṛtavatī śūdro vedam ivāsatī
9.18.15evaṁ kṣipantīṁ śarmiṣṭhā guru-putrīm abhāṣata ruṣā śvasanty uraṅgīva dharṣitā daṣṭa-dacchadā
9.18.16ātma-vṛttam avijñāya katthase bahu bhikṣuki kiṁ na pratīkṣase ’smākaṁ gṛhān balibhujo yathā
9.18.17evaṁ-vidhaiḥ suparuṣaiḥ kṣiptvācārya-sutāṁ satīm śarmiṣṭhā prākṣipat kūpe vāsaś cādāya manyunā
9.18.18tasyāṁ gatāyāṁ sva-gṛhaṁ yayātir mṛgayāṁ caran prāpto yadṛcchayā kūpe jalārthī tāṁ dadarśa ha
9.18.19dattvā svam uttaraṁ vāsas tasyai rājā vivāsase gṛhītvā pāṇinā pāṇim ujjahāra dayā-paraḥ
9.18.20-21taṁ vīram āhauśanasī prema-nirbharayā girā rājaṁs tvayā gṛhīto me pāṇiḥ para-purañjaya hasta-grāho ’paro mā bhūd gṛhītāyās tvayā hi me eṣa īśa-kṛto vīra sambandho nau na pauruṣaḥ
9.18.22yad idaṁ kūpa-magnāyā bhavato darśanaṁ mama na brāhmaṇo me bhavitā hasta-grāho mahā-bhuja kacasya bārhaspatyasya śāpād yam aśapaṁ purā
9.18.23yayātir anabhipretaṁ daivopahṛtam ātmanaḥ manas tu tad-gataṁ buddhvā pratijagrāha tad-vacaḥ
9.18.24gate rājani sā dhīre tatra sma rudatī pituḥ nyavedayat tataḥ sarvam uktaṁ śarmiṣṭhayā kṛtam
9.18.25durmanā bhagavān kāvyaḥ paurohityaṁ vigarhayan stuvan vṛttiṁ ca kāpotīṁ duhitrā sa yayau purāt
9.18.26vṛṣaparvā tam ājñāya pratyanīka-vivakṣitam guruṁ prasādayan mūrdhnā pādayoḥ patitaḥ pathi
9.18.27kṣaṇārdha-manyur bhagavān śiṣyaṁ vyācaṣṭa bhārgavaḥ kāmo ’syāḥ kriyatāṁ rājan naināṁ tyaktum ihotsahe
9.18.28tathety avasthite prāha devayānī manogatam pitrā dattā yato yāsye sānugā yātu mām anu
9.18.29pitrā dattā devayānyai śarmiṣṭhā sānugā tadā svānāṁ tat saṅkaṭaṁ vīkṣya tad-arthasya ca gauravam devayānīṁ paryacarat strī-sahasreṇa dāsavat
9.18.30nāhuṣāya sutāṁ dattvā saha śarmiṣṭhayośanā tam āha rājañ charmiṣṭhām ādhās talpe na karhicit
9.18.31vilokyauśanasīṁ rājañ charmiṣṭhā suprajāṁ kvacit tam eva vavre rahasi sakhyāḥ patim ṛtau satī
9.18.32rāja-putryārthito ’patye dharmaṁ cāvekṣya dharmavit smarañ chukra-vacaḥ kāle diṣṭam evābhyapadyata
9.18.33yaduṁ ca turvasuṁ caiva devayānī vyajāyata druhyuṁ cānuṁ ca pūruṁ ca śarmiṣṭhā vārṣaparvaṇī
9.18.34garbha-sambhavam āsuryā bhartur vijñāya māninī devayānī pitur gehaṁ yayau krodha-vimūrchitā
9.18.35priyām anugataḥ kāmī vacobhir upamantrayan na prasādayituṁ śeke pāda-saṁvāhanādibhiḥ
9.18.36śukras tam āha kupitaḥ strī-kāmānṛta-pūruṣa tvāṁ jarā viśatāṁ manda virūpa-karaṇī nṛṇām
9.18.37śrī-yayātir uvāca atṛpto ’smy adya kāmānāṁ brahman duhitari sma te vyatyasyatāṁ yathā-kāmaṁ vayasā yo ’bhidhāsyati
9.18.38iti labdha-vyavasthānaḥ putraṁ jyeṣṭham avocata yado tāta pratīcchemāṁ jarāṁ dehi nijaṁ vayaḥ
9.18.39mātāmaha-kṛtāṁ vatsa na tṛpto viṣayeṣv aham vayasā bhavadīyena raṁsye katipayāḥ samāḥ
9.18.40śrī-yadur uvāca notsahe jarasā sthātum antarā prāptayā tava aviditvā sukhaṁ grāmyaṁ vaitṛṣṇyaṁ naiti pūruṣaḥ
9.18.41turvasuś coditaḥ pitrā druhyuś cānuś ca bhārata pratyācakhyur adharmajñā hy anitye nitya-buddhayaḥ
9.18.42apṛcchat tanayaṁ pūruṁ vayasonaṁ guṇādhikam na tvam agrajavad vatsa māṁ pratyākhyātum arhasi
9.18.43śrī-pūrur uvāca ko nu loke manuṣyendra pitur ātma-kṛtaḥ pumān pratikartuṁ kṣamo yasya prasādād vindate param
9.18.44uttamaś cintitaṁ kuryāt prokta-kārī tu madhyamaḥ adhamo ’śraddhayā kuryād akartoccaritaṁ pituḥ
9.18.45iti pramuditaḥ pūruḥ pratyagṛhṇāj jarāṁ pituḥ so ’pi tad-vayasā kāmān yathāvaj jujuṣe nṛpa
9.18.46sapta-dvīpa-patiḥ saṁyak pitṛvat pālayan prajāḥ yathopajoṣaṁ viṣayāñ jujuṣe ’vyāhatendriyaḥ
9.18.47devayāny apy anudinaṁ mano-vāg-deha-vastubhiḥ preyasaḥ paramāṁ prītim uvāha preyasī rahaḥ
9.18.48ayajad yajña-puruṣaṁ kratubhir bhūri-dakṣiṇaiḥ sarva-devamayaṁ devaṁ sarva-vedamayaṁ harim
9.18.49yasminn idaṁ viracitaṁ vyomnīva jaladāvaliḥ nāneva bhāti nābhāti svapna-māyā-manorathaḥ
9.18.50tam eva hṛdi vinyasya vāsudevaṁ guhāśayam nārāyaṇam aṇīyāṁsaṁ nirāśīr ayajat prabhum
9.18.51evaṁ varṣa-sahasrāṇi manaḥ-ṣaṣṭhair manaḥ-sukham vidadhāno ’pi nātṛpyat sārva-bhaumaḥ kad-indriyaiḥ
Donate to Bhaktivedanta Library