Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 9 - Liberation
<<
17 - The Dynasties of the Sons of Purūravā
>>
Index
Transliteration
Devanagari
Description
9.17.1-3
śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān
anenā iti rājendra
śṛṇu kṣatravṛdho ’nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ
kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ
9.17.4
kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ
9.17.5
tat-putraḥ ketumān asya
jajñe bhīmarathas tataḥ
divodāso dyumāṁs tasmāt
pratardana iti smṛtaḥ
9.17.6
sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ
9.17.7
ṣaṣṭiṁ varṣa-sahasrāṇi
ṣaṣṭiṁ varṣa-śatāni ca
nālarkād aparo rājan
bubhuje medinīṁ yuvā
9.17.8
alarkāt santatis tasmāt
sunītho ’tha niketanaḥ
dharmaketuḥ sutas tasmāt
satyaketur ajāyata
9.17.9
dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro ’sya bhargo ’to
bhārgabhūmir abhūn nṛpa
9.17.10
itīme kāśayo bhūpāḥ
kṣatravṛddhānvayāyinaḥ
rābhasya rabhasaḥ putro
gambhīraś cākriyas tataḥ
9.17.11
tad-gotraṁ brahmavij jajñe
śṛṇu vaṁśam anenasaḥ
śuddhas tataḥ śucis tasmāc
citrakṛd dharmasārathiḥ
9.17.12
tataḥ śāntarajo jajñe
kṛta-kṛtyaḥ sa ātmavān
rajeḥ pañca-śatāny āsan
putrāṇām amitaujasām
9.17.13
devair abhyarthito daityān
hatvendrāyādadād divam
indras tasmai punar dattvā
gṛhītvā caraṇau rajeḥ
ātmānam arpayām āsa
prahrādādy-ari-śaṅkitaḥ
9.17.14
pitary uparate putrā
yācamānāya no daduḥ
triviṣṭapaṁ mahendrāya
yajña-bhāgān samādaduḥ
9.17.15
guruṇā hūyamāne ’gnau
balabhit tanayān rajeḥ
avadhīd bhraṁśitān mārgān
na kaścid avaśeṣitaḥ
9.17.16
kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ
9.17.17
sahadevas tato hīno
jayasenas tu tat-sutaḥ
saṅkṛtis tasya ca jayaḥ
kṣatra-dharmā mahā-rathaḥ
kṣatravṛddhānvayā bhūpā
ime śṛṇv atha nāhuṣān
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library