|  | 
	| Śrīmad-Bhāgavatam 
 << Canto 9, Liberation >>
 << 15 - Paraśurāma, the Lord’s Warrior Incarnation >>
 
 << VERSE 2-3 >>
 
 śrutāyor vasumān putraḥ
 satyāyoś ca śrutañjayaḥ
 rayasya suta ekaś ca
 jayasya tanayo ’mitaḥ
 bhīmas tu vijayasyātha
 kāñcano hotrakas tataḥ
 tasya jahnuḥ suto gaṅgāṁ
 gaṇḍūṣī-kṛtya yo ’pibat
 
 WORD BY WORD
 
 
 
 TRANSLATION
 
 
 |   | The son of Śrutāyu was Vasumān; the son of Satyāyu, Śrutañjaya; the son of Raya, Eka; the son of Jaya, Amita; and the son of Vijaya, Bhīma. The son of Bhīma was Kāñcana; the son of Kāñcana was Hotraka; and the son of Hotraka was Jahnu, who drank all the water of the Ganges in one sip. 
 | 
 PURPORT
 
 
 |   | This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda. 
 
 | 
 |  |  | 
|---|