Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 9 - Liberation
<<
13 - The Dynasty of Mahārāja Nimi
>>
Index
Transliteration
Devanagari
Description
9.13.1
śrī-śuka uvāca
nimir ikṣvāku-tanayo
vasiṣṭham avṛtartvijam
ārabhya satraṁ so ’py āha
śakreṇa prāg vṛto ’smi bhoḥ
9.13.2
taṁ nirvartyāgamiṣyāmi
tāvan māṁ pratipālaya
tūṣṇīm āsīd gṛha-patiḥ
so ’pīndrasyākaron makham
9.13.3
nimiś calam idaṁ vidvān
satram ārabhatātmavān
ṛtvigbhir aparais tāvan
nāgamad yāvatā guruḥ
9.13.4
śiṣya-vyatikramaṁ vīkṣya
taṁ nirvartyāgato guruḥ
aśapat patatād deho
nimeḥ paṇḍita-māninaḥ
9.13.5
nimiḥ pratidadau śāpaṁ
gurave ’dharma-vartine
tavāpi patatād deho
lobhād dharmam ajānataḥ
9.13.6
ity utsasarja svaṁ dehaṁ
nimir adhyātma-kovidaḥ
mitrā-varuṇayor jajñe
urvaśyāṁ prapitāmahaḥ
9.13.7
gandha-vastuṣu tad-dehaṁ
nidhāya muni-sattamāḥ
samāpte satra-yāge ca
devān ūcuḥ samāgatān
9.13.8
rājño jīvatu deho ’yaṁ
prasannāḥ prabhavo yadi
tathety ukte nimiḥ prāha
mā bhūn me deha-bandhanam
9.13.9
yasya yogaṁ na vāñchanti
viyoga-bhaya-kātarāḥ
bhajanti caraṇāmbhojaṁ
munayo hari-medhasaḥ
9.13.10
dehaṁ nāvarurutse ’haṁ
duḥkha-śoka-bhayāvaham
sarvatrāsya yato mṛtyur
matsyānām udake yathā
9.13.11
devā ūcuḥ
videha uṣyatāṁ kāmaṁ
locaneṣu śarīriṇām
unmeṣaṇa-nimeṣābhyāṁ
lakṣito ’dhyātma-saṁsthitaḥ
9.13.12
arājaka-bhayaṁ nṝṇāṁ
manyamānā maharṣayaḥ
dehaṁ mamanthuḥ sma nimeḥ
kumāraḥ samajāyata
9.13.13
janmanā janakaḥ so ’bhūd
vaidehas tu videhajaḥ
mithilo mathanāj jāto
mithilā yena nirmitā
9.13.14
tasmād udāvasus tasya
putro ’bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate
9.13.15
tasmād bṛhadrathas tasya
mahāvīryaḥ sudhṛt-pitā
sudhṛter dhṛṣṭaketur vai
haryaśvo ’tha marus tataḥ
9.13.16
maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto ’tha mahādhṛtiḥ
9.13.17
kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata
9.13.18
tataḥ śīradhvajo jajñe
yajñārthaṁ karṣato mahīm
sītā śīrāgrato jātā
tasmāt śīradhvajaḥ smṛtaḥ
9.13.19
kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau
9.13.20-21
kṛtadhvajāt keśidhvajaḥ
khāṇḍikyas tu mitadhvajāt
kṛtadhvaja-suto rājann
ātma-vidyā-viśāradaḥ
khāṇḍikyaḥ karma-tattva-jño
bhītaḥ keśidhvajād drutaḥ
bhānumāṁs tasya putro ’bhūc
chatadyumnas tu tat-sutaḥ
9.13.22
śucis tu tanayas tasmāt
sanadvājaḥ suto ’bhavat
ūrjaketuḥ sanadvājād
ajo ’tha purujit sutaḥ
9.13.23
ariṣṭanemis tasyāpi
śrutāyus tat supārśvakaḥ
tataś citraratho yasya
kṣemādhir mithilādhipaḥ
9.13.24
tasmāt samarathas tasya
sutaḥ satyarathas tataḥ
āsīd upagurus tasmād
upagupto ’gni-sambhavaḥ
9.13.25
vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ
9.13.26
śunakas tat-suto jajñe
vītahavyo dhṛtis tataḥ
bahulāśvo dhṛtes tasya
kṛtir asya mahāvaśī
9.13.27
ete vai maithilā rājann
ātma-vidyā-viśāradāḥ
yogeśvara-prasādena
dvandvair muktā gṛheṣv api
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library