Śrīmad-Bhāgavatam
Canto 9 - Liberation

<< 13 - The Dynasty of Mahārāja Nimi >>

    Index        Transliteration        Devanagari        Description    
9.13.1śrī-śuka uvāca nimir ikṣvāku-tanayo vasiṣṭham avṛtartvijam ārabhya satraṁ so ’py āha śakreṇa prāg vṛto ’smi bhoḥ
9.13.2taṁ nirvartyāgamiṣyāmi tāvan māṁ pratipālaya tūṣṇīm āsīd gṛha-patiḥ so ’pīndrasyākaron makham
9.13.3nimiś calam idaṁ vidvān satram ārabhatātmavān ṛtvigbhir aparais tāvan nāgamad yāvatā guruḥ
9.13.4śiṣya-vyatikramaṁ vīkṣya taṁ nirvartyāgato guruḥ aśapat patatād deho nimeḥ paṇḍita-māninaḥ
9.13.5nimiḥ pratidadau śāpaṁ gurave ’dharma-vartine tavāpi patatād deho lobhād dharmam ajānataḥ
9.13.6ity utsasarja svaṁ dehaṁ nimir adhyātma-kovidaḥ mitrā-varuṇayor jajñe urvaśyāṁ prapitāmahaḥ
9.13.7gandha-vastuṣu tad-dehaṁ nidhāya muni-sattamāḥ samāpte satra-yāge ca devān ūcuḥ samāgatān
9.13.8rājño jīvatu deho ’yaṁ prasannāḥ prabhavo yadi tathety ukte nimiḥ prāha mā bhūn me deha-bandhanam
9.13.9yasya yogaṁ na vāñchanti viyoga-bhaya-kātarāḥ bhajanti caraṇāmbhojaṁ munayo hari-medhasaḥ
9.13.10dehaṁ nāvarurutse ’haṁ duḥkha-śoka-bhayāvaham sarvatrāsya yato mṛtyur matsyānām udake yathā
9.13.11devā ūcuḥ videha uṣyatāṁ kāmaṁ locaneṣu śarīriṇām unmeṣaṇa-nimeṣābhyāṁ lakṣito ’dhyātma-saṁsthitaḥ
9.13.12arājaka-bhayaṁ nṝṇāṁ manyamānā maharṣayaḥ dehaṁ mamanthuḥ sma nimeḥ kumāraḥ samajāyata
9.13.13janmanā janakaḥ so ’bhūd vaidehas tu videhajaḥ mithilo mathanāj jāto mithilā yena nirmitā
9.13.14tasmād udāvasus tasya putro ’bhūn nandivardhanaḥ tataḥ suketus tasyāpi devarāto mahīpate
9.13.15tasmād bṛhadrathas tasya mahāvīryaḥ sudhṛt-pitā sudhṛter dhṛṣṭaketur vai haryaśvo ’tha marus tataḥ
9.13.16maroḥ pratīpakas tasmāj jātaḥ kṛtaratho yataḥ devamīḍhas tasya putro viśruto ’tha mahādhṛtiḥ
9.13.17kṛtirātas tatas tasmān mahāromā ca tat-sutaḥ svarṇaromā sutas tasya hrasvaromā vyajāyata
9.13.18tataḥ śīradhvajo jajñe yajñārthaṁ karṣato mahīm sītā śīrāgrato jātā tasmāt śīradhvajaḥ smṛtaḥ
9.13.19kuśadhvajas tasya putras tato dharmadhvajo nṛpaḥ dharmadhvajasya dvau putrau kṛtadhvaja-mitadhvajau
9.13.20-21kṛtadhvajāt keśidhvajaḥ khāṇḍikyas tu mitadhvajāt kṛtadhvaja-suto rājann ātma-vidyā-viśāradaḥ khāṇḍikyaḥ karma-tattva-jño bhītaḥ keśidhvajād drutaḥ bhānumāṁs tasya putro ’bhūc chatadyumnas tu tat-sutaḥ
9.13.22śucis tu tanayas tasmāt sanadvājaḥ suto ’bhavat ūrjaketuḥ sanadvājād ajo ’tha purujit sutaḥ
9.13.23ariṣṭanemis tasyāpi śrutāyus tat supārśvakaḥ tataś citraratho yasya kṣemādhir mithilādhipaḥ
9.13.24tasmāt samarathas tasya sutaḥ satyarathas tataḥ āsīd upagurus tasmād upagupto ’gni-sambhavaḥ
9.13.25vasvananto ’tha tat-putro yuyudho yat subhāṣaṇaḥ śrutas tato jayas tasmād vijayo ’smād ṛtaḥ sutaḥ
9.13.26śunakas tat-suto jajñe vītahavyo dhṛtis tataḥ bahulāśvo dhṛtes tasya kṛtir asya mahāvaśī
9.13.27ete vai maithilā rājann ātma-vidyā-viśāradāḥ yogeśvara-prasādena dvandvair muktā gṛheṣv api
Donate to Bhaktivedanta Library