Śrīmad-Bhāgavatam
Canto 9 - Liberation

<< 12 - The Dynasty of Kuśa, the Son of Lord Rāmacandra >>

    Index        Transliteration        Devanagari        Description    
9.12.1śrī-śuka uvāca kuśasya cātithis tasmān niṣadhas tat-suto nabhaḥ puṇḍarīko ’tha tat-putraḥ kṣemadhanvābhavat tataḥ
9.12.2devānīkas tato ’nīhaḥ pāriyātro ’tha tat-sutaḥ tato balasthalas tasmād vajranābho ’rka-sambhavaḥ
9.12.3-4sagaṇas tat-sutas tasmād vidhṛtiś cābhavat sutaḥ tato hiraṇyanābho ’bhūd yogācāryas tu jaimineḥ śiṣyaḥ kauśalya ādhyātmaṁ yājñavalkyo ’dhyagād yataḥ yogaṁ mahodayam ṛṣir hṛdaya-granthi-bhedakam
9.12.5puṣpo hiraṇyanābhasya dhruvasandhis tato ’bhavat sudarśano ’thāgnivarṇaḥ śīghras tasya maruḥ sutaḥ
9.12.6so ’sāv āste yoga-siddhaḥ kalāpa-grāmam āsthitaḥ kaler ante sūrya-vaṁśaṁ naṣṭaṁ bhāvayitā punaḥ
9.12.7tasmāt prasuśrutas tasya sandhis tasyāpy amarṣaṇaḥ mahasvāṁs tat-sutas tasmād viśvabāhur ajāyata
9.12.8tataḥ prasenajit tasmāt takṣako bhavitā punaḥ tato bṛhadbalo yas tu pitrā te samare hataḥ
9.12.9ete hīkṣvāku-bhūpālā atītāḥ śṛṇv anāgatān bṛhadbalasya bhavitā putro nāmnā bṛhadraṇaḥ
9.12.10ūrukriyaḥ sutas tasya vatsavṛddho bhaviṣyati prativyomas tato bhānur divāko vāhinī-patiḥ
9.12.11sahadevas tato vīro bṛhadaśvo ’tha bhānumān pratīkāśvo bhānumataḥ supratīko ’tha tat-sutaḥ
9.12.12bhavitā marudevo ’tha sunakṣatro ’tha puṣkaraḥ tasyāntarikṣas tat-putraḥ sutapās tad amitrajit
9.12.13bṛhadrājas tu tasyāpi barhis tasmāt kṛtañjayaḥ raṇañjayas tasya sutaḥ sañjayo bhavitā tataḥ
9.12.14tasmāc chākyo ’tha śuddhodo lāṅgalas tat-sutaḥ smṛtaḥ tataḥ prasenajit tasmāt kṣudrako bhavitā tataḥ
9.12.15raṇako bhavitā tasmāt surathas tanayas tataḥ sumitro nāma niṣṭhānta ete bārhadbalānvayāḥ
9.12.16ikṣvākūṇām ayaṁ vaṁśaḥ sumitrānto bhaviṣyati yatas taṁ prāpya rājānaṁ saṁsthāṁ prāpsyati vai kalau
Donate to Bhaktivedanta Library