Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations
<<
7 - Lord Śiva Saves the Universe by Drinking Poison
>>
Index
Transliteration
Devanagari
Description
8.7.1
śrī-śuka uvāca
te nāga-rājam āmantrya
phala-bhāgena vāsukim
parivīya girau tasmin
netram abdhiṁ mudānvitāḥ
ārebhire surā yattā
amṛtārthe kurūdvaha
8.7.2
hariḥ purastāj jagṛhe
pūrvaṁ devās tato ’bhavan
8.7.3
tan naicchan daitya-patayo
mahā-puruṣa-ceṣṭitam
na gṛhṇīmo vayaṁ puccham
aher aṅgam amaṅgalam
svādhyāya-śruta-sampannāḥ
prakhyātā janma-karmabhiḥ
8.7.4
iti tūṣṇīṁ sthitān daityān
vilokya puruṣottamaḥ
smayamāno visṛjyāgraṁ
pucchaṁ jagrāha sāmaraḥ
8.7.5
kṛta-sthāna-vibhāgās ta
evaṁ kaśyapa-nandanāḥ
mamanthuḥ paramaṁ yattā
amṛtārthaṁ payo-nidhim
8.7.6
mathyamāne ’rṇave so ’drir
anādhāro hy apo ’viśat
dhriyamāṇo ’pi balibhir
gauravāt pāṇḍu-nandana
8.7.7
te sunirviṇṇa-manasaḥ
parimlāna-mukha-śriyaḥ
āsan sva-pauruṣe naṣṭe
daivenātibalīyasā
8.7.8
vilokya vighneśa-vidhiṁ tadeśvaro
duranta-vīryo ’vitathābhisandhiḥ
kṛtvā vapuḥ kacchapam adbhutam mahat
praviśya toyaṁ girim ujjahāra
8.7.9
tam utthitaṁ vīkṣya kulācalaṁ punaḥ
samudyatā nirmathituṁ surāsurāḥ
dadhāra pṛṣṭhena sa lakṣa-yojana-
prastāriṇā dvīpa ivāparo mahān
8.7.10
surāsurendrair bhuja-vīrya-vepitaṁ
paribhramantaṁ girim aṅga pṛṣṭhataḥ
bibhrat tad-āvartanam ādi-kacchapo
mene ’ṅga-kaṇḍūyanam aprameyaḥ
8.7.11
tathāsurān āviśad āsureṇa
rūpeṇa teṣāṁ bala-vīryam īrayan
uddīpayan deva-gaṇāṁś ca viṣṇur
daivena nāgendram abodha-rūpaḥ
8.7.12
upary agendraṁ giri-rāḍ ivānya
ākramya hastena sahasra-bāhuḥ
tasthau divi brahma-bhavendra-mukhyair
abhiṣṭuvadbhiḥ sumano-’bhivṛṣṭaḥ
8.7.13
upary adhaś cātmani gotra-netrayoḥ
pareṇa te prāviśatā samedhitāḥ
mamanthur abdhiṁ tarasā madotkaṭā
mahādriṇā kṣobhita-nakra-cakram
8.7.14
ahīndra-sāhasra-kaṭhora-dṛṅ-mukha-
śvāsāgni-dhūmāhata-varcaso ’surāḥ
pauloma-kāleya-balīlvalādayo
davāgni-dagdhāḥ saralā ivābhavan
8.7.15
devāṁś ca tac-chvāsa-śikhā-hata-prabhān
dhūmrāmbara-srag-vara-kañcukānanān
samabhyavarṣan bhagavad-vaśā ghanā
vavuḥ samudrormy-upagūḍha-vāyavaḥ
8.7.16
mathyamānāt tathā sindhor
devāsura-varūtha-paiḥ
yadā sudhā na jāyeta
nirmamanthājitaḥ svayam
8.7.17
megha-śyāmaḥ kanaka-paridhiḥ karṇa-vidyota-vidyun
mūrdhni bhrājad-vilulita-kacaḥ srag-dharo rakta-netraḥ
jaitrair dorbhir jagad-abhaya-dair dandaśūkaṁ gṛhītvā
mathnan mathnā pratigirir ivāśobhatātho dhṛtādriḥ
8.7.18
nirmathyamānād udadher abhūd viṣaṁ
maholbaṇaṁ hālahalāhvam agrataḥ
sambhrānta-mīnonmakarāhi-kacchapāt
timi-dvipa-grāha-timiṅgilākulāt
8.7.19
tad ugra-vegaṁ diśi diśy upary adho
visarpad utsarpad asahyam aprati
bhītāḥ prajā dudruvur aṅga seśvarā
arakṣyamāṇāḥ śaraṇaṁ sadāśivam
8.7.20
vilokya taṁ deva-varaṁ tri-lokyā
bhavāya devyābhimataṁ munīnām
āsīnam adrāv apavarga-hetos
tapo juṣāṇaṁ stutibhiḥ praṇemuḥ
8.7.21
śrī-prajāpataya ūcuḥ
deva-deva mahā-deva
bhūtātman bhūta-bhāvana
trāhi naḥ śaraṇāpannāṁs
trailokya-dahanād viṣāt
8.7.22
tvam ekaḥ sarva-jagata
īśvaro bandha-mokṣayoḥ
taṁ tvām arcanti kuśalāḥ
prapannārti-haraṁ gurum
8.7.23
guṇa-mayyā sva-śaktyāsya
sarga-sthity-apyayān vibho
dhatse yadā sva-dṛg bhūman
brahma-viṣṇu-śivābhidhām
8.7.24
tvaṁ brahma paramaṁ guhyaṁ
sad-asad-bhāva-bhāvanam
nānā-śaktibhir ābhātas
tvam ātmā jagad-īśvaraḥ
8.7.25
tvaṁ śabda-yonir jagad-ādir ātmā
prāṇendriya-dravya-guṇaḥ svabhāvaḥ
kālaḥ kratuḥ satyam ṛtaṁ ca dharmas
tvayy akṣaraṁ yat tri-vṛd-āmananti
8.7.26
agnir mukhaṁ te ’khila-devatātmā
kṣitiṁ vidur loka-bhavāṅghri-paṅkajam
kālaṁ gatiṁ te ’khila-devatātmano
diśaś ca karṇau rasanaṁ jaleśam
8.7.27
nābhir nabhas te śvasanaṁ nabhasvān
sūryaś ca cakṣūṁṣi jalaṁ sma retaḥ
parāvarātmāśrayaṇaṁ tavātmā
somo mano dyaur bhagavan śiras te
8.7.28
kukṣiḥ samudrā girayo ’sthi-saṅghā
romāṇi sarvauṣadhi-vīrudhas te
chandāṁsi sākṣāt tava sapta dhātavas
trayī-mayātman hṛdayaṁ sarva-dharmaḥ
8.7.29
mukhāni pañcopaniṣadas taveśa
yais triṁśad-aṣṭottara-mantra-vargaḥ
yat tac chivākhyaṁ paramātma-tattvaṁ
deva svayaṁ-jyotir avasthitis te
8.7.30
chāyā tv adharmormiṣu yair visargo
netra-trayaṁ sattva-rajas-tamāṁsi
sāṅkhyātmanaḥ śāstra-kṛtas tavekṣā
chandomayo deva ṛṣiḥ purāṇaḥ
8.7.31
na te giri-trākhila-loka-pāla-
viriñca-vaikuṇṭha-surendra-gamyam
jyotiḥ paraṁ yatra rajas tamaś ca
sattvaṁ na yad brahma nirasta-bhedam
8.7.32
kāmādhvara-tripura-kālagarādy-aneka-
bhūta-druhaḥ kṣapayataḥ stutaye na tat te
yas tv anta-kāla idam ātma-kṛtaṁ sva-netra-
vahni-sphuliṅga-śikhayā bhasitaṁ na veda
8.7.33
ye tv ātma-rāma-gurubhir hṛdi cintitāṅghri-
dvandvaṁ carantam umayā tapasābhitaptam
katthanta ugra-paruṣaṁ nirataṁ śmaśāne
te nūnam ūtim avidaṁs tava hāta-lajjāḥ
8.7.34
tat tasya te sad-asatoḥ parataḥ parasya
nāñjaḥ svarūpa-gamane prabhavanti bhūmnaḥ
brahmādayaḥ kim uta saṁstavane vayaṁ tu
tat-sarga-sarga-viṣayā api śakti-mātram
8.7.35
etat paraṁ prapaśyāmo
na paraṁ te maheśvara
mṛḍanāya hi lokasya
vyaktis te ’vyakta-karmaṇaḥ
8.7.36
śrī-śuka uvāca
tad-vīkṣya vyasanaṁ tāsāṁ
kṛpayā bhṛśa-pīḍitaḥ
sarva-bhūta-suhṛd deva
idam āha satīṁ priyām
8.7.37
śrī-śiva uvāca
aho bata bhavāny etat
prajānāṁ paśya vaiśasam
kṣīroda-mathanodbhūtāt
kālakūṭād upasthitam
8.7.38
āsāṁ prāṇa-parīpsūnāṁ
vidheyam abhayaṁ hi me
etāvān hi prabhor artho
yad dīna-paripālanam
8.7.39
prāṇaiḥ svaiḥ prāṇinaḥ pānti
sādhavaḥ kṣaṇa-bhaṅguraiḥ
baddha-vaireṣu bhūteṣu
mohiteṣv ātma-māyayā
8.7.40
puṁsaḥ kṛpayato bhadre
sarvātmā prīyate hariḥ
prīte harau bhagavati
prīye ’haṁ sacarācaraḥ
tasmād idaṁ garaṁ bhuñje
prajānāṁ svastir astu me
8.7.41
śrī-śuka uvāca
evam āmantrya bhagavān
bhavānīṁ viśva-bhāvanaḥ
tad viṣaṁ jagdhum ārebhe
prabhāva-jñānvamodata
8.7.42
tataḥ karatalī-kṛtya
vyāpi hālāhalaṁ viṣam
abhakṣayan mahā-devaḥ
kṛpayā bhūta-bhāvanaḥ
8.7.43
tasyāpi darśayām āsa
sva-vīryaṁ jala-kalmaṣaḥ
yac cakāra gale nīlaṁ
tac ca sādhor vibhūṣaṇam
8.7.44
tapyante loka-tāpena
sādhavaḥ prāyaśo janāḥ
paramārādhanaṁ tad dhi
puruṣasyākhilātmanaḥ
8.7.45
niśamya karma tac chambhor
deva-devasya mīḍhuṣaḥ
prajā dākṣāyaṇī brahmā
vaikuṇṭhaś ca śaśaṁsire
8.7.46
praskannaṁ pibataḥ pāṇer
yat kiñcij jagṛhuḥ sma tat
vṛścikāhi-viṣauṣadhyo
dandaśūkāś ca ye ’pare
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library