Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations
<<
4 - Gajendra Returns to the Spiritual World
>>
Index
Transliteration
Devanagari
Description
8.4.1
śrī-śuka uvāca
tadā devarṣi-gandharvā
brahmeśāna-purogamāḥ
mumucuḥ kusumāsāraṁ
śaṁsantaḥ karma tad dhareḥ
8.4.2
nedur dundubhayo divyā
gandharvā nanṛtur jaguḥ
ṛṣayaś cāraṇāḥ siddhās
tuṣṭuvuḥ puruṣottamam
8.4.3-4
yo ’sau grāhaḥ sa vai sadyaḥ
paramāścarya-rūpa-dhṛk
mukto devala-śāpena
hūhūr gandharva-sattamaḥ
praṇamya śirasādhīśam
uttama-ślokam avyayam
agāyata yaśo-dhāma
kīrtanya-guṇa-sat-katham
8.4.5
so ’nukampita īśena
parikramya praṇamya tam
lokasya paśyato lokaṁ
svam agān mukta-kilbiṣaḥ
8.4.6
gajendro bhagavat-sparśād
vimukto ’jñāna-bandhanāt
prāpto bhagavato rūpaṁ
pīta-vāsāś catur-bhujaḥ
8.4.7
sa vai pūrvam abhūd rājā
pāṇḍyo draviḍa-sattamaḥ
indradyumna iti khyāto
viṣṇu-vrata-parāyaṇaḥ
8.4.8
sa ekadārādhana-kāla ātmavān
gṛhīta-mauna-vrata īśvaraṁ harim
jaṭā-dharas tāpasa āpluto ’cyutaṁ
samarcayām āsa kulācalāśramaḥ
8.4.9
yadṛcchayā tatra mahā-yaśā muniḥ
samāgamac chiṣya-gaṇaiḥ pariśritaḥ
taṁ vīkṣya tūṣṇīm akṛtārhaṇādikaṁ
rahasy upāsīnam ṛṣiś cukopa ha
8.4.10
tasmā imaṁ śāpam adād asādhur
ayaṁ durātmākṛta-buddhir adya
viprāvamantā viśatāṁ tamisraṁ
yathā gajaḥ stabdha-matiḥ sa eva
8.4.11-12
śrī-śuka uvāca
evaṁ śaptvā gato ’gastyo
bhagavān nṛpa sānugaḥ
indradyumno ’pi rājarṣir
diṣṭaṁ tad upadhārayan
āpannaḥ kauñjarīṁ yonim
ātma-smṛti-vināśinīm
hary-arcanānubhāvena
yad-gajatve ’py anusmṛtiḥ
8.4.13
evaṁ vimokṣya gaja-yūtha-pam abja-nābhas
tenāpi pārṣada-gatiṁ gamitena yuktaḥ
gandharva-siddha-vibudhair upagīyamāna-
karmādbhutaṁ sva-bhavanaṁ garuḍāsano ’gāt
8.4.14
etan mahā-rāja taverito mayā
kṛṣṇānubhāvo gaja-rāja-mokṣaṇam
svargyaṁ yaśasyaṁ kali-kalmaṣāpahaṁ
duḥsvapna-nāśaṁ kuru-varya śṛṇvatām
8.4.15
yathānukīrtayanty etac
chreyas-kāmā dvijātayaḥ
śucayaḥ prātar utthāya
duḥsvapnādy-upaśāntaye
8.4.16
idam āha hariḥ prīto
gajendraṁ kuru-sattama
śṛṇvatāṁ sarva-bhūtānāṁ
sarva-bhūta-mayo vibhuḥ
8.4.17-24
śrī-bhagavān uvāca
ye māṁ tvāṁ ca saraś cedaṁ
giri-kandara-kānanam
vetra-kīcaka-veṇūnāṁ
gulmāni sura-pādapān
śṛṅgāṇīmāni dhiṣṇyāni
brahmaṇo me śivasya ca
kṣīrodaṁ me priyaṁ dhāma
śveta-dvīpaṁ ca bhāsvaram
śrīvatsaṁ kaustubhaṁ mālāṁ
gadāṁ kaumodakīṁ mama
sudarśanaṁ pāñcajanyaṁ
suparṇaṁ patageśvaram
śeṣaṁ ca mat-kalāṁ sūkṣmāṁ
śriyaṁ devīṁ mad-āśrayām
brahmāṇaṁ nāradam ṛṣiṁ
bhavaṁ prahrādam eva ca
matsya-kūrma-varāhādyair
avatāraiḥ kṛtāni me
karmāṇy ananta-puṇyāni
sūryaṁ somaṁ hutāśanam
praṇavaṁ satyam avyaktaṁ
go-viprān dharmam avyayam
dākṣāyaṇīr dharma-patnīḥ
soma-kaśyapayor api
gaṅgāṁ sarasvatīṁ nandāṁ
kālindīṁ sita-vāraṇam
dhruvaṁ brahma-ṛṣīn sapta
puṇya-ślokāṁś ca mānavān
utthāyāpara-rātrānte
prayatāḥ susamāhitāḥ
smaranti mama rūpāṇi
mucyante te ’ṁhaso ’khilāt
8.4.25
ye māṁ stuvanty anenāṅga
pratibudhya niśātyaye
teṣāṁ prāṇātyaye cāhaṁ
dadāmi vipulāṁ gatim
8.4.26
śrī-śuka uvāca
ity ādiśya hṛṣīkeśaḥ
prādhmāya jalajottamam
harṣayan vibudhānīkam
āruroha khagādhipam
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library