Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 4 - Gajendra Returns to the Spiritual World >>

    Index        Transliteration        Devanagari        Description    
8.4.1śrī-śuka uvāca tadā devarṣi-gandharvā brahmeśāna-purogamāḥ mumucuḥ kusumāsāraṁ śaṁsantaḥ karma tad dhareḥ
8.4.2nedur dundubhayo divyā gandharvā nanṛtur jaguḥ ṛṣayaś cāraṇāḥ siddhās tuṣṭuvuḥ puruṣottamam
8.4.3-4yo ’sau grāhaḥ sa vai sadyaḥ paramāścarya-rūpa-dhṛk mukto devala-śāpena hūhūr gandharva-sattamaḥ praṇamya śirasādhīśam uttama-ślokam avyayam agāyata yaśo-dhāma kīrtanya-guṇa-sat-katham
8.4.5so ’nukampita īśena parikramya praṇamya tam lokasya paśyato lokaṁ svam agān mukta-kilbiṣaḥ
8.4.6gajendro bhagavat-sparśād vimukto ’jñāna-bandhanāt prāpto bhagavato rūpaṁ pīta-vāsāś catur-bhujaḥ
8.4.7sa vai pūrvam abhūd rājā pāṇḍyo draviḍa-sattamaḥ indradyumna iti khyāto viṣṇu-vrata-parāyaṇaḥ
8.4.8sa ekadārādhana-kāla ātmavān gṛhīta-mauna-vrata īśvaraṁ harim jaṭā-dharas tāpasa āpluto ’cyutaṁ samarcayām āsa kulācalāśramaḥ
8.4.9yadṛcchayā tatra mahā-yaśā muniḥ samāgamac chiṣya-gaṇaiḥ pariśritaḥ taṁ vīkṣya tūṣṇīm akṛtārhaṇādikaṁ rahasy upāsīnam ṛṣiś cukopa ha
8.4.10tasmā imaṁ śāpam adād asādhur ayaṁ durātmākṛta-buddhir adya viprāvamantā viśatāṁ tamisraṁ yathā gajaḥ stabdha-matiḥ sa eva
8.4.11-12śrī-śuka uvāca evaṁ śaptvā gato ’gastyo bhagavān nṛpa sānugaḥ indradyumno ’pi rājarṣir diṣṭaṁ tad upadhārayan āpannaḥ kauñjarīṁ yonim ātma-smṛti-vināśinīm hary-arcanānubhāvena yad-gajatve ’py anusmṛtiḥ
8.4.13evaṁ vimokṣya gaja-yūtha-pam abja-nābhas tenāpi pārṣada-gatiṁ gamitena yuktaḥ gandharva-siddha-vibudhair upagīyamāna- karmādbhutaṁ sva-bhavanaṁ garuḍāsano ’gāt
8.4.14etan mahā-rāja taverito mayā kṛṣṇānubhāvo gaja-rāja-mokṣaṇam svargyaṁ yaśasyaṁ kali-kalmaṣāpahaṁ duḥsvapna-nāśaṁ kuru-varya śṛṇvatām
8.4.15yathānukīrtayanty etac chreyas-kāmā dvijātayaḥ śucayaḥ prātar utthāya duḥsvapnādy-upaśāntaye
8.4.16idam āha hariḥ prīto gajendraṁ kuru-sattama śṛṇvatāṁ sarva-bhūtānāṁ sarva-bhūta-mayo vibhuḥ
8.4.17-24śrī-bhagavān uvāca ye māṁ tvāṁ ca saraś cedaṁ giri-kandara-kānanam vetra-kīcaka-veṇūnāṁ gulmāni sura-pādapān śṛṅgāṇīmāni dhiṣṇyāni brahmaṇo me śivasya ca kṣīrodaṁ me priyaṁ dhāma śveta-dvīpaṁ ca bhāsvaram śrīvatsaṁ kaustubhaṁ mālāṁ gadāṁ kaumodakīṁ mama sudarśanaṁ pāñcajanyaṁ suparṇaṁ patageśvaram śeṣaṁ ca mat-kalāṁ sūkṣmāṁ śriyaṁ devīṁ mad-āśrayām brahmāṇaṁ nāradam ṛṣiṁ bhavaṁ prahrādam eva ca matsya-kūrma-varāhādyair avatāraiḥ kṛtāni me karmāṇy ananta-puṇyāni sūryaṁ somaṁ hutāśanam praṇavaṁ satyam avyaktaṁ go-viprān dharmam avyayam dākṣāyaṇīr dharma-patnīḥ soma-kaśyapayor api gaṅgāṁ sarasvatīṁ nandāṁ kālindīṁ sita-vāraṇam dhruvaṁ brahma-ṛṣīn sapta puṇya-ślokāṁś ca mānavān utthāyāpara-rātrānte prayatāḥ susamāhitāḥ smaranti mama rūpāṇi mucyante te ’ṁhaso ’khilāt
8.4.25ye māṁ stuvanty anenāṅga pratibudhya niśātyaye teṣāṁ prāṇātyaye cāhaṁ dadāmi vipulāṁ gatim
8.4.26śrī-śuka uvāca ity ādiśya hṛṣīkeśaḥ prādhmāya jalajottamam harṣayan vibudhānīkam āruroha khagādhipam
Donate to Bhaktivedanta Library