Śrīmad-Bhāgavatam

<< Canto 8, Withdrawal of the Cosmic Creations >>
<< 4 - Gajendra Returns to the Spiritual World >>

<< VERSE 17-24 >>

śrī-bhagavān uvāca
ye māṁ tvāṁ ca saraś cedaṁ
giri-kandara-kānanam
vetra-kīcaka-veṇūnāṁ
gulmāni sura-pādapān
śṛṅgāṇīmāni dhiṣṇyāni
brahmaṇo me śivasya ca
kṣīrodaṁ me priyaṁ dhāma
śveta-dvīpaṁ ca bhāsvaram
śrīvatsaṁ kaustubhaṁ mālāṁ
gadāṁ kaumodakīṁ mama
sudarśanaṁ pāñcajanyaṁ
suparṇaṁ patageśvaram
śeṣaṁ ca mat-kalāṁ sūkṣmāṁ
śriyaṁ devīṁ mad-āśrayām
brahmāṇaṁ nāradam ṛṣiṁ
bhavaṁ prahrādam eva ca
matsya-kūrma-varāhādyair
avatāraiḥ kṛtāni me
karmāṇy ananta-puṇyāni
sūryaṁ somaṁ hutāśanam
praṇavaṁ satyam avyaktaṁ
go-viprān dharmam avyayam
dākṣāyaṇīr dharma-patnīḥ
soma-kaśyapayor api
gaṅgāṁ sarasvatīṁ nandāṁ
kālindīṁ sita-vāraṇam
dhruvaṁ brahma-ṛṣīn sapta
puṇya-ślokāṁś ca mānavān
utthāyāpara-rātrānte
prayatāḥ susamāhitāḥ
smaranti mama rūpāṇi
mucyante te ’ṁhaso ’khilāt

WORD BY WORD



TRANSLATION

The Supreme Personality of Godhead said: Freed from all sinful reactions are those who rise from bed at the end of night, early in the morning, and fully concentrate their minds with great attention upon My form; your form; this lake; this mountain; the caves; the gardens; the cane plants; the bamboo plants; the celestial trees; the residential quarters of Me, Lord Brahmā and Lord Śiva; the three peaks of Trikūṭa Mountain, made of gold, silver and iron; My very pleasing abode [the Ocean of Milk]; the white island, Śvetadvīpa, which is always brilliant with spiritual rays; My mark of Śrīvatsa; the Kaustubha gem; My Vaijayantī garland; My club, Kaumodakī; My Sudarśana disc and Pāñcajanya conchshell; My bearer, Garuḍa, the king of the birds; My bed, Śeṣa Nāga; My expansion of energy the goddess of fortune; Lord Brahmā; Nārada Muni; Lord Śiva; Prahlāda; My incarnations like Matsya, Kūrma and Varāha; My unlimited all-auspicious activities, which yield piety to he who hears them; the sun; the moon; fire; the mantra oṁkāra; the Absolute Truth; the total material energy; the cows and brāhmaṇas; devotional service; the wives of Soma and Kaśyapa, who are all daughters of King Dakṣa; the rivers Ganges, Sarasvatī, Nandā and Yamunā [Kālindī]; the elephant Airāvata; Dhruva Mahārāja; the seven ṛṣis; and the pious human beings.

PURPORT

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.



Donate to Bhaktivedanta Library