Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 24 - Matsya, the Lord’s Fish Incarnation >>

    Index        Transliteration        Devanagari        Description    
8.24.1śrī-rājovāca bhagavañ chrotum icchāmi harer adbhuta-karmaṇaḥ avatāra-kathām ādyāṁ māyā-matsya-viḍambanam
8.24.2-3yad-artham adadhād rūpaṁ mātsyaṁ loka-jugupsitam tamaḥ-prakṛti-durmarṣaṁ karma-grasta iveśvaraḥ etan no bhagavan sarvaṁ yathāvad vaktum arhasi uttamaśloka-caritaṁ sarva-loka-sukhāvaham
8.24.4śrī-sūta uvāca ity ukto viṣṇu-rātena bhagavān bādarāyaṇiḥ uvāca caritaṁ viṣṇor matsya-rūpeṇa yat kṛtam
8.24.5śrī-śuka uvāca go-vipra-sura-sādhūnāṁ chandasām api ceśvaraḥ rakṣām icchaṁs tanūr dhatte dharmasyārthasya caiva hi
8.24.6uccāvaceṣu bhūteṣu caran vāyur iveśvaraḥ noccāvacatvaṁ bhajate nirguṇatvād dhiyo guṇaiḥ
8.24.7āsīd atīta-kalpānte brāhmo naimittiko layaḥ samudropaplutās tatra lokā bhūr-ādayo nṛpa
8.24.8kālenāgata-nidrasya dhātuḥ śiśayiṣor balī mukhato niḥsṛtān vedān hayagrīvo ’ntike ’harat
8.24.9jñātvā tad dānavendrasya hayagrīvasya ceṣṭitam dadhāra śapharī-rūpaṁ bhagavān harir īśvaraḥ
8.24.10tatra rāja-ṛṣiḥ kaścin nāmnā satyavrato mahān nārāyaṇa-paro ’tapat tapaḥ sa salilāśanaḥ
8.24.11yo ’sāv asmin mahā-kalpe tanayaḥ sa vivasvataḥ śrāddhadeva iti khyāto manutve hariṇārpitaḥ
8.24.12ekadā kṛtamālāyāṁ kurvato jala-tarpaṇam tasyāñjaly-udake kācic chaphary ekābhyapadyata
8.24.13satyavrato ’ñjali-gatāṁ saha toyena bhārata utsasarja nadī-toye śapharīṁ draviḍeśvaraḥ
8.24.14tam āha sātikaruṇaṁ mahā-kāruṇikaṁ nṛpam yādobhyo jñāti-ghātibhyo dīnāṁ māṁ dīna-vatsala kathaṁ visṛjase rājan bhītām asmin sarij-jale
8.24.15tam ātmano ’nugrahārthaṁ prītyā matsya-vapur-dharam ajānan rakṣaṇārthāya śapharyāḥ sa mano dadhe
8.24.16tasyā dīnataraṁ vākyam āśrutya sa mahīpatiḥ kalaśāpsu nidhāyaināṁ dayālur ninya āśramam
8.24.17sā tu tatraika-rātreṇa vardhamānā kamaṇḍalau alabdhvātmāvakāśaṁ vā idam āha mahīpatim
8.24.18nāhaṁ kamaṇḍalāv asmin kṛcchraṁ vastum ihotsahe kalpayaukaḥ suvipulaṁ yatrāhaṁ nivase sukham
8.24.19sa enāṁ tata ādāya nyadhād audañcanodake tatra kṣiptā muhūrtena hasta-trayam avardhata
8.24.20na ma etad alaṁ rājan sukhaṁ vastum udañcanam pṛthu dehi padaṁ mahyaṁ yat tvāhaṁ śaraṇaṁ gatā
8.24.21tata ādāya sā rājñā kṣiptā rājan sarovare tad āvṛtyātmanā so ’yaṁ mahā-mīno ’nvavardhata
8.24.22naitan me svastaye rājann udakaṁ salilaukasaḥ nidhehi rakṣā-yogena hrade mām avidāsini
8.24.23ity uktaḥ so ’nayan matsyaṁ tatra tatrāvidāsini jalāśaye ’sammitaṁ taṁ samudre prākṣipaj jhaṣam
8.24.24kṣipyamāṇas tam āhedam iha māṁ makarādayaḥ adanty atibalā vīra māṁ nehotsraṣṭum arhasi
8.24.25evaṁ vimohitas tena vadatā valgu-bhāratīm tam āha ko bhavān asmān matsya-rūpeṇa mohayan
8.24.26naivaṁ vīryo jalacaro dṛṣṭo ’smābhiḥ śruto ’pi vā yo bhavān yojana-śatam ahnābhivyānaśe saraḥ
8.24.27nūnaṁ tvaṁ bhagavān sākṣād dharir nārāyaṇo ’vyayaḥ anugrahāya bhūtānāṁ dhatse rūpaṁ jalaukasām
8.24.28namas te puruṣa-śreṣṭha sthity-utpatty-apyayeśvara bhaktānāṁ naḥ prapannānāṁ mukhyo hy ātma-gatir vibho
8.24.29sarve līlāvatārās te bhūtānāṁ bhūti-hetavaḥ jñātum icchāmy ado rūpaṁ yad-arthaṁ bhavatā dhṛtam
8.24.30na te ’ravindākṣa padopasarpaṇaṁ mṛṣā bhavet sarva-suhṛt-priyātmanaḥ yathetareṣāṁ pṛthag-ātmanāṁ satām adīdṛśo yad vapur adbhutaṁ hi naḥ
8.24.31śrī-śuka uvāca iti bruvāṇaṁ nṛpatiṁ jagat-patiḥ satyavrataṁ matsya-vapur yuga-kṣaye vihartu-kāmaḥ pralayārṇave ’bravīc cikīrṣur ekānta-jana-priyaḥ priyam
8.24.32śrī-bhagavān uvāca saptame hy adyatanād ūrdhvam ahany etad arindama nimaṅkṣyaty apyayāmbhodhau trailokyaṁ bhūr-bhuvādikam
8.24.33tri-lokyāṁ līyamānāyāṁ saṁvartāmbhasi vai tadā upasthāsyati nauḥ kācid viśālā tvāṁ mayeritā
8.24.34-35tvaṁ tāvad oṣadhīḥ sarvā bījāny uccāvacāni ca saptarṣibhiḥ parivṛtaḥ sarva-sattvopabṛṁhitaḥ āruhya bṛhatīṁ nāvaṁ vicariṣyasy aviklavaḥ ekārṇave nirāloke ṛṣīṇām eva varcasā
8.24.36dodhūyamānāṁ tāṁ nāvaṁ samīreṇa balīyasā upasthitasya me śṛṅge nibadhnīhi mahāhinā
8.24.37ahaṁ tvām ṛṣibhiḥ sārdhaṁ saha-nāvam udanvati vikarṣan vicariṣyāmi yāvad brāhmī niśā prabho
8.24.38madīyaṁ mahimānaṁ ca paraṁ brahmeti śabditam vetsyasy anugṛhītaṁ me sampraśnair vivṛtaṁ hṛdi
8.24.39ittham ādiśya rājānaṁ harir antaradhīyata so ’nvavaikṣata taṁ kālaṁ yaṁ hṛṣīkeśa ādiśat
8.24.40āstīrya darbhān prāk-kūlān rājarṣiḥ prāg-udaṅ-mukhaḥ niṣasāda hareḥ pādau cintayan matsya-rūpiṇaḥ
8.24.41tataḥ samudra udvelaḥ sarvataḥ plāvayan mahīm vardhamāno mahā-meghair varṣadbhiḥ samadṛśyata
8.24.42dhyāyan bhagavad-ādeśaṁ dadṛśe nāvam āgatām tām āruroha viprendrair ādāyauṣadhi-vīrudhaḥ
8.24.43tam ūcur munayaḥ prītā rājan dhyāyasva keśavam sa vai naḥ saṅkaṭād asmād avitā śaṁ vidhāsyati
8.24.44so ’nudhyātas tato rājñā prādurāsīn mahārṇave eka-śṛṅga-dharo matsyo haimo niyuta-yojanaḥ
8.24.45nibadhya nāvaṁ tac-chṛṅge yathokto hariṇā purā varatreṇāhinā tuṣṭas tuṣṭāva madhusūdanam
8.24.46śrī-rājovāca anādy-avidyopahatātma-saṁvidas tan-mūla-saṁsāra-pariśramāturāḥ yadṛcchayopasṛtā yam āpnuyur vimuktido naḥ paramo gurur bhavān
8.24.47jano ’budho ’yaṁ nija-karma-bandhanaḥ sukhecchayā karma samīhate ’sukham yat-sevayā tāṁ vidhunoty asan-matiṁ granthiṁ sa bhindyād dhṛdayaṁ sa no guruḥ
8.24.48yat-sevayāgner iva rudra-rodanaṁ pumān vijahyān malam ātmanas tamaḥ bhajeta varṇaṁ nijam eṣa so ’vyayo bhūyāt sa īśaḥ paramo guror guruḥ
8.24.49na yat-prasādāyuta-bhāga-leśam anye ca devā guravo janāḥ svayam kartuṁ sametāḥ prabhavanti puṁsas tam īśvaraṁ tvāṁ śaraṇaṁ prapadye
8.24.50acakṣur andhasya yathāgraṇīḥ kṛtas tathā janasyāviduṣo ’budho guruḥ tvam arka-dṛk sarva-dṛśāṁ samīkṣaṇo vṛto gurur naḥ sva-gatiṁ bubhutsatām
8.24.51jano janasyādiśate ’satīṁ gatiṁ yayā prapadyeta duratyayaṁ tamaḥ tvaṁ tv avyayaṁ jñānam amogham añjasā prapadyate yena jano nijaṁ padam
8.24.52tvaṁ sarva-lokasya suhṛt priyeśvaro hy ātmā gurur jñānam abhīṣṭa-siddhiḥ tathāpi loko na bhavantam andha-dhīr jānāti santaṁ hṛdi baddha-kāmaḥ
8.24.53tvaṁ tvām ahaṁ deva-varaṁ vareṇyaṁ prapadya īśaṁ pratibodhanāya chindhy artha-dīpair bhagavan vacobhir granthīn hṛdayyān vivṛṇu svam okaḥ
8.24.54śrī-śuka uvāca ity uktavantaṁ nṛpatiṁ bhagavān ādi-pūruṣaḥ matsya-rūpī mahāmbhodhau viharaṁs tattvam abravīt
8.24.55purāṇa-saṁhitāṁ divyāṁ sāṅkhya-yoga-kriyāvatīm satyavratasya rājarṣer ātma-guhyam aśeṣataḥ
8.24.56aśrauṣīd ṛṣibhiḥ sākam ātma-tattvam asaṁśayam nāvy āsīno bhagavatā proktaṁ brahma sanātanam
8.24.57atīta-pralayāpāya utthitāya sa vedhase hatvāsuraṁ hayagrīvaṁ vedān pratyāharad dhariḥ
8.24.58sa tu satyavrato rājā jñāna-vijñāna-saṁyutaḥ viṣṇoḥ prasādāt kalpe ’sminn āsīd vaivasvato manuḥ
8.24.59satyavratasya rājarṣer māyā-matsyasya śārṅgiṇaḥ saṁvādaṁ mahad-ākhyānaṁ śrutvā mucyeta kilbiṣāt
8.24.60avatāraṁ harer yo ’yaṁ kīrtayed anvahaṁ naraḥ saṅkalpās tasya sidhyanti sa yāti paramāṁ gatim
8.24.61pralaya-payasi dhātuḥ supta-śakter mukhebhyaḥ śruti-gaṇam apanītaṁ pratyupādatta hatvā ditijam akathayad yo brahma satyavratānāṁ tam aham akhila-hetuṁ jihma-mīnaṁ nato ’smi
Donate to Bhaktivedanta Library