Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations
<<
24 - Matsya, the Lord’s Fish Incarnation
>>
Index
Transliteration
Devanagari
Description
8.24.1
śrī-rājovāca
bhagavañ chrotum icchāmi
harer adbhuta-karmaṇaḥ
avatāra-kathām ādyāṁ
māyā-matsya-viḍambanam
8.24.2-3
yad-artham adadhād rūpaṁ
mātsyaṁ loka-jugupsitam
tamaḥ-prakṛti-durmarṣaṁ
karma-grasta iveśvaraḥ
etan no bhagavan sarvaṁ
yathāvad vaktum arhasi
uttamaśloka-caritaṁ
sarva-loka-sukhāvaham
8.24.4
śrī-sūta uvāca
ity ukto viṣṇu-rātena
bhagavān bādarāyaṇiḥ
uvāca caritaṁ viṣṇor
matsya-rūpeṇa yat kṛtam
8.24.5
śrī-śuka uvāca
go-vipra-sura-sādhūnāṁ
chandasām api ceśvaraḥ
rakṣām icchaṁs tanūr dhatte
dharmasyārthasya caiva hi
8.24.6
uccāvaceṣu bhūteṣu
caran vāyur iveśvaraḥ
noccāvacatvaṁ bhajate
nirguṇatvād dhiyo guṇaiḥ
8.24.7
āsīd atīta-kalpānte
brāhmo naimittiko layaḥ
samudropaplutās tatra
lokā bhūr-ādayo nṛpa
8.24.8
kālenāgata-nidrasya
dhātuḥ śiśayiṣor balī
mukhato niḥsṛtān vedān
hayagrīvo ’ntike ’harat
8.24.9
jñātvā tad dānavendrasya
hayagrīvasya ceṣṭitam
dadhāra śapharī-rūpaṁ
bhagavān harir īśvaraḥ
8.24.10
tatra rāja-ṛṣiḥ kaścin
nāmnā satyavrato mahān
nārāyaṇa-paro ’tapat
tapaḥ sa salilāśanaḥ
8.24.11
yo ’sāv asmin mahā-kalpe
tanayaḥ sa vivasvataḥ
śrāddhadeva iti khyāto
manutve hariṇārpitaḥ
8.24.12
ekadā kṛtamālāyāṁ
kurvato jala-tarpaṇam
tasyāñjaly-udake kācic
chaphary ekābhyapadyata
8.24.13
satyavrato ’ñjali-gatāṁ
saha toyena bhārata
utsasarja nadī-toye
śapharīṁ draviḍeśvaraḥ
8.24.14
tam āha sātikaruṇaṁ
mahā-kāruṇikaṁ nṛpam
yādobhyo jñāti-ghātibhyo
dīnāṁ māṁ dīna-vatsala
kathaṁ visṛjase rājan
bhītām asmin sarij-jale
8.24.15
tam ātmano ’nugrahārthaṁ
prītyā matsya-vapur-dharam
ajānan rakṣaṇārthāya
śapharyāḥ sa mano dadhe
8.24.16
tasyā dīnataraṁ vākyam
āśrutya sa mahīpatiḥ
kalaśāpsu nidhāyaināṁ
dayālur ninya āśramam
8.24.17
sā tu tatraika-rātreṇa
vardhamānā kamaṇḍalau
alabdhvātmāvakāśaṁ vā
idam āha mahīpatim
8.24.18
nāhaṁ kamaṇḍalāv asmin
kṛcchraṁ vastum ihotsahe
kalpayaukaḥ suvipulaṁ
yatrāhaṁ nivase sukham
8.24.19
sa enāṁ tata ādāya
nyadhād audañcanodake
tatra kṣiptā muhūrtena
hasta-trayam avardhata
8.24.20
na ma etad alaṁ rājan
sukhaṁ vastum udañcanam
pṛthu dehi padaṁ mahyaṁ
yat tvāhaṁ śaraṇaṁ gatā
8.24.21
tata ādāya sā rājñā
kṣiptā rājan sarovare
tad āvṛtyātmanā so ’yaṁ
mahā-mīno ’nvavardhata
8.24.22
naitan me svastaye rājann
udakaṁ salilaukasaḥ
nidhehi rakṣā-yogena
hrade mām avidāsini
8.24.23
ity uktaḥ so ’nayan matsyaṁ
tatra tatrāvidāsini
jalāśaye ’sammitaṁ taṁ
samudre prākṣipaj jhaṣam
8.24.24
kṣipyamāṇas tam āhedam
iha māṁ makarādayaḥ
adanty atibalā vīra
māṁ nehotsraṣṭum arhasi
8.24.25
evaṁ vimohitas tena
vadatā valgu-bhāratīm
tam āha ko bhavān asmān
matsya-rūpeṇa mohayan
8.24.26
naivaṁ vīryo jalacaro
dṛṣṭo ’smābhiḥ śruto ’pi vā
yo bhavān yojana-śatam
ahnābhivyānaśe saraḥ
8.24.27
nūnaṁ tvaṁ bhagavān sākṣād
dharir nārāyaṇo ’vyayaḥ
anugrahāya bhūtānāṁ
dhatse rūpaṁ jalaukasām
8.24.28
namas te puruṣa-śreṣṭha
sthity-utpatty-apyayeśvara
bhaktānāṁ naḥ prapannānāṁ
mukhyo hy ātma-gatir vibho
8.24.29
sarve līlāvatārās te
bhūtānāṁ bhūti-hetavaḥ
jñātum icchāmy ado rūpaṁ
yad-arthaṁ bhavatā dhṛtam
8.24.30
na te ’ravindākṣa padopasarpaṇaṁ
mṛṣā bhavet sarva-suhṛt-priyātmanaḥ
yathetareṣāṁ pṛthag-ātmanāṁ satām
adīdṛśo yad vapur adbhutaṁ hi naḥ
8.24.31
śrī-śuka uvāca
iti bruvāṇaṁ nṛpatiṁ jagat-patiḥ
satyavrataṁ matsya-vapur yuga-kṣaye
vihartu-kāmaḥ pralayārṇave ’bravīc
cikīrṣur ekānta-jana-priyaḥ priyam
8.24.32
śrī-bhagavān uvāca
saptame hy adyatanād ūrdhvam
ahany etad arindama
nimaṅkṣyaty apyayāmbhodhau
trailokyaṁ bhūr-bhuvādikam
8.24.33
tri-lokyāṁ līyamānāyāṁ
saṁvartāmbhasi vai tadā
upasthāsyati nauḥ kācid
viśālā tvāṁ mayeritā
8.24.34-35
tvaṁ tāvad oṣadhīḥ sarvā
bījāny uccāvacāni ca
saptarṣibhiḥ parivṛtaḥ
sarva-sattvopabṛṁhitaḥ
āruhya bṛhatīṁ nāvaṁ
vicariṣyasy aviklavaḥ
ekārṇave nirāloke
ṛṣīṇām eva varcasā
8.24.36
dodhūyamānāṁ tāṁ nāvaṁ
samīreṇa balīyasā
upasthitasya me śṛṅge
nibadhnīhi mahāhinā
8.24.37
ahaṁ tvām ṛṣibhiḥ sārdhaṁ
saha-nāvam udanvati
vikarṣan vicariṣyāmi
yāvad brāhmī niśā prabho
8.24.38
madīyaṁ mahimānaṁ ca
paraṁ brahmeti śabditam
vetsyasy anugṛhītaṁ me
sampraśnair vivṛtaṁ hṛdi
8.24.39
ittham ādiśya rājānaṁ
harir antaradhīyata
so ’nvavaikṣata taṁ kālaṁ
yaṁ hṛṣīkeśa ādiśat
8.24.40
āstīrya darbhān prāk-kūlān
rājarṣiḥ prāg-udaṅ-mukhaḥ
niṣasāda hareḥ pādau
cintayan matsya-rūpiṇaḥ
8.24.41
tataḥ samudra udvelaḥ
sarvataḥ plāvayan mahīm
vardhamāno mahā-meghair
varṣadbhiḥ samadṛśyata
8.24.42
dhyāyan bhagavad-ādeśaṁ
dadṛśe nāvam āgatām
tām āruroha viprendrair
ādāyauṣadhi-vīrudhaḥ
8.24.43
tam ūcur munayaḥ prītā
rājan dhyāyasva keśavam
sa vai naḥ saṅkaṭād asmād
avitā śaṁ vidhāsyati
8.24.44
so ’nudhyātas tato rājñā
prādurāsīn mahārṇave
eka-śṛṅga-dharo matsyo
haimo niyuta-yojanaḥ
8.24.45
nibadhya nāvaṁ tac-chṛṅge
yathokto hariṇā purā
varatreṇāhinā tuṣṭas
tuṣṭāva madhusūdanam
8.24.46
śrī-rājovāca
anādy-avidyopahatātma-saṁvidas
tan-mūla-saṁsāra-pariśramāturāḥ
yadṛcchayopasṛtā yam āpnuyur
vimuktido naḥ paramo gurur bhavān
8.24.47
jano ’budho ’yaṁ nija-karma-bandhanaḥ
sukhecchayā karma samīhate ’sukham
yat-sevayā tāṁ vidhunoty asan-matiṁ
granthiṁ sa bhindyād dhṛdayaṁ sa no guruḥ
8.24.48
yat-sevayāgner iva rudra-rodanaṁ
pumān vijahyān malam ātmanas tamaḥ
bhajeta varṇaṁ nijam eṣa so ’vyayo
bhūyāt sa īśaḥ paramo guror guruḥ
8.24.49
na yat-prasādāyuta-bhāga-leśam
anye ca devā guravo janāḥ svayam
kartuṁ sametāḥ prabhavanti puṁsas
tam īśvaraṁ tvāṁ śaraṇaṁ prapadye
8.24.50
acakṣur andhasya yathāgraṇīḥ kṛtas
tathā janasyāviduṣo ’budho guruḥ
tvam arka-dṛk sarva-dṛśāṁ samīkṣaṇo
vṛto gurur naḥ sva-gatiṁ bubhutsatām
8.24.51
jano janasyādiśate ’satīṁ gatiṁ
yayā prapadyeta duratyayaṁ tamaḥ
tvaṁ tv avyayaṁ jñānam amogham añjasā
prapadyate yena jano nijaṁ padam
8.24.52
tvaṁ sarva-lokasya suhṛt priyeśvaro
hy ātmā gurur jñānam abhīṣṭa-siddhiḥ
tathāpi loko na bhavantam andha-dhīr
jānāti santaṁ hṛdi baddha-kāmaḥ
8.24.53
tvaṁ tvām ahaṁ deva-varaṁ vareṇyaṁ
prapadya īśaṁ pratibodhanāya
chindhy artha-dīpair bhagavan vacobhir
granthīn hṛdayyān vivṛṇu svam okaḥ
8.24.54
śrī-śuka uvāca
ity uktavantaṁ nṛpatiṁ
bhagavān ādi-pūruṣaḥ
matsya-rūpī mahāmbhodhau
viharaṁs tattvam abravīt
8.24.55
purāṇa-saṁhitāṁ divyāṁ
sāṅkhya-yoga-kriyāvatīm
satyavratasya rājarṣer
ātma-guhyam aśeṣataḥ
8.24.56
aśrauṣīd ṛṣibhiḥ sākam
ātma-tattvam asaṁśayam
nāvy āsīno bhagavatā
proktaṁ brahma sanātanam
8.24.57
atīta-pralayāpāya
utthitāya sa vedhase
hatvāsuraṁ hayagrīvaṁ
vedān pratyāharad dhariḥ
8.24.58
sa tu satyavrato rājā
jñāna-vijñāna-saṁyutaḥ
viṣṇoḥ prasādāt kalpe ’sminn
āsīd vaivasvato manuḥ
8.24.59
satyavratasya rājarṣer
māyā-matsyasya śārṅgiṇaḥ
saṁvādaṁ mahad-ākhyānaṁ
śrutvā mucyeta kilbiṣāt
8.24.60
avatāraṁ harer yo ’yaṁ
kīrtayed anvahaṁ naraḥ
saṅkalpās tasya sidhyanti
sa yāti paramāṁ gatim
8.24.61
pralaya-payasi dhātuḥ supta-śakter mukhebhyaḥ
śruti-gaṇam apanītaṁ pratyupādatta hatvā
ditijam akathayad yo brahma satyavratānāṁ
tam aham akhila-hetuṁ jihma-mīnaṁ nato ’smi
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library