Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations
<<
23 - The Demigods Regain the Heavenly Planets
>>
Index
Transliteration
Devanagari
Description
8.23.1
śrī-śuka uvāca
ity uktavantaṁ puruṣaṁ purātanaṁ
mahānubhāvo ’khila-sādhu-sammataḥ
baddhāñjalir bāṣpa-kalākulekṣaṇo
bhakty-utkalo gadgadayā girābravīt
8.23.2
śrī-balir uvāca
aho praṇāmāya kṛtaḥ samudyamaḥ
prapanna-bhaktārtha-vidhau samāhitaḥ
yal loka-pālais tvad-anugraho ’marair
alabdha-pūrvo ’pasade ’sure ’rpitaḥ
8.23.3
śrī-śuka uvāca
ity uktvā harim ānatya
brahmāṇaṁ sabhavaṁ tataḥ
viveśa sutalaṁ prīto
balir muktaḥ sahāsuraiḥ
8.23.4
evam indrāya bhagavān
pratyānīya triviṣṭapam
pūrayitvāditeḥ kāmam
aśāsat sakalaṁ jagat
8.23.5
labdha-prasādaṁ nirmuktaṁ
pautraṁ vaṁśa-dharaṁ balim
niśāmya bhakti-pravaṇaḥ
prahrāda idam abravīt
8.23.6
śrī-prahrāda uvāca
nemaṁ viriñco labhate prasādaṁ
na śrīr na śarvaḥ kim utāpare ’nye
yan no ’surāṇām asi durga-pālo
viśvābhivandyair abhivanditāṅghriḥ
8.23.7
yat-pāda-padma-makaranda-niṣevaṇena
brahmādayaḥ śaraṇadāśnuvate vibhūtīḥ
kasmād vayaṁ kusṛtayaḥ khala-yonayas te
dākṣiṇya-dṛṣṭi-padavīṁ bhavataḥ praṇītāḥ
8.23.8
citraṁ tavehitam aho ’mita-yoga-māyā-
līlā-visṛṣṭa-bhuvanasya viśāradasya
sarvātmanaḥ samadṛśo ’viṣamaḥ svabhāvo
bhakta-priyo yad asi kalpataru-svabhāvaḥ
8.23.9
śrī-bhagavān uvāca
vatsa prahrāda bhadraṁ te
prayāhi sutalālayam
modamānaḥ sva-pautreṇa
jñātīnāṁ sukham āvaha
8.23.10
nityaṁ draṣṭāsi māṁ tatra
gadā-pāṇim avasthitam
mad-darśana-mahāhlāda-
dhvasta-karma-nibandhanaḥ
8.23.11-12
śrī-śuka uvāca
ājñāṁ bhagavato rājan
prahrādo balinā saha
bāḍham ity amala-prajño
mūrdhny ādhāya kṛtāñjaliḥ
parikramyādi-puruṣaṁ
sarvāsura-camūpatiḥ
praṇatas tad-anujñātaḥ
praviveśa mahā-bilam
8.23.13
athāhośanasaṁ rājan
harir nārāyaṇo ’ntike
āsīnam ṛtvijāṁ madhye
sadasi brahma-vādinām
8.23.14
brahman santanu śiṣyasya
karma-cchidraṁ vitanvataḥ
yat tat karmasu vaiṣamyaṁ
brahma-dṛṣṭaṁ samaṁ bhavet
8.23.15
śrī-śukra uvāca
kutas tat-karma-vaiṣamyaṁ
yasya karmeśvaro bhavān
yajñeśo yajña-puruṣaḥ
sarva-bhāvena pūjitaḥ
8.23.16
mantratas tantrataś chidraṁ
deśa-kālārha-vastutaḥ
sarvaṁ karoti niśchidram
anusaṅkīrtanaṁ tava
8.23.17
tathāpi vadato bhūman
kariṣyāmy anuśāsanam
etac chreyaḥ paraṁ puṁsāṁ
yat tavājñānupālanam
8.23.18
śrī-śuka uvāca
pratinandya harer ājñām
uśanā bhagavān iti
yajña-cchidraṁ samādhatta
baler viprarṣibhiḥ saha
8.23.19
evaṁ baler mahīṁ rājan
bhikṣitvā vāmano hariḥ
dadau bhrātre mahendrāya
tridivaṁ yat parair hṛtam
8.23.20-21
prajāpati-patir brahmā
devarṣi-pitṛ-bhūmipaiḥ
dakṣa-bhṛgv-aṅgiro-mukhyaiḥ
kumāreṇa bhavena ca
kaśyapasyāditeḥ prītyai
sarva-bhūta-bhavāya ca
lokānāṁ loka-pālānām
akarod vāmanaṁ patim
8.23.22-23
vedānāṁ sarva-devānāṁ
dharmasya yaśasaḥ śriyaḥ
maṅgalānāṁ vratānāṁ ca
kalpaṁ svargāpavargayoḥ
upendraṁ kalpayāṁ cakre
patiṁ sarva-vibhūtaye
tadā sarvāṇi bhūtāni
bhṛśaṁ mumudire nṛpa
8.23.24
tatas tv indraḥ puraskṛtya
deva-yānena vāmanam
loka-pālair divaṁ ninye
brahmaṇā cānumoditaḥ
8.23.25
prāpya tri-bhuvanaṁ cendra
upendra-bhuja-pālitaḥ
śriyā paramayā juṣṭo
mumude gata-sādhvasaḥ
8.23.26-27
brahmā śarvaḥ kumāraś ca
bhṛgv-ādyā munayo nṛpa
pitaraḥ sarva-bhūtāni
siddhā vaimānikāś ca ye
sumahat karma tad viṣṇor
gāyantaḥ param adbhutam
dhiṣṇyāni svāni te jagmur
aditiṁ ca śaśaṁsire
8.23.28
sarvam etan mayākhyātaṁ
bhavataḥ kula-nandana
urukramasya caritaṁ
śrotṝṇām agha-mocanam
8.23.29
pāraṁ mahimna uruvikramato gṛṇāno
yaḥ pārthivāni vimame sa rajāṁsi martyaḥ
kiṁ jāyamāna uta jāta upaiti martya
ity āha mantra-dṛg ṛṣiḥ puruṣasya yasya
8.23.30
ya idaṁ deva-devasya
harer adbhuta-karmaṇaḥ
avatārānucaritaṁ
śṛṇvan yāti parāṁ gatim
8.23.31
kriyamāṇe karmaṇīdaṁ
daive pitrye ’tha mānuṣe
yatra yatrānukīrtyeta
tat teṣāṁ sukṛtaṁ viduḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library