Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 23 - The Demigods Regain the Heavenly Planets >>

    Index        Transliteration        Devanagari        Description    
8.23.1śrī-śuka uvāca ity uktavantaṁ puruṣaṁ purātanaṁ mahānubhāvo ’khila-sādhu-sammataḥ baddhāñjalir bāṣpa-kalākulekṣaṇo bhakty-utkalo gadgadayā girābravīt
8.23.2śrī-balir uvāca aho praṇāmāya kṛtaḥ samudyamaḥ prapanna-bhaktārtha-vidhau samāhitaḥ yal loka-pālais tvad-anugraho ’marair alabdha-pūrvo ’pasade ’sure ’rpitaḥ
8.23.3śrī-śuka uvāca ity uktvā harim ānatya brahmāṇaṁ sabhavaṁ tataḥ viveśa sutalaṁ prīto balir muktaḥ sahāsuraiḥ
8.23.4evam indrāya bhagavān pratyānīya triviṣṭapam pūrayitvāditeḥ kāmam aśāsat sakalaṁ jagat
8.23.5labdha-prasādaṁ nirmuktaṁ pautraṁ vaṁśa-dharaṁ balim niśāmya bhakti-pravaṇaḥ prahrāda idam abravīt
8.23.6śrī-prahrāda uvāca nemaṁ viriñco labhate prasādaṁ na śrīr na śarvaḥ kim utāpare ’nye yan no ’surāṇām asi durga-pālo viśvābhivandyair abhivanditāṅghriḥ
8.23.7yat-pāda-padma-makaranda-niṣevaṇena brahmādayaḥ śaraṇadāśnuvate vibhūtīḥ kasmād vayaṁ kusṛtayaḥ khala-yonayas te dākṣiṇya-dṛṣṭi-padavīṁ bhavataḥ praṇītāḥ
8.23.8citraṁ tavehitam aho ’mita-yoga-māyā- līlā-visṛṣṭa-bhuvanasya viśāradasya sarvātmanaḥ samadṛśo ’viṣamaḥ svabhāvo bhakta-priyo yad asi kalpataru-svabhāvaḥ
8.23.9śrī-bhagavān uvāca vatsa prahrāda bhadraṁ te prayāhi sutalālayam modamānaḥ sva-pautreṇa jñātīnāṁ sukham āvaha
8.23.10nityaṁ draṣṭāsi māṁ tatra gadā-pāṇim avasthitam mad-darśana-mahāhlāda- dhvasta-karma-nibandhanaḥ
8.23.11-12śrī-śuka uvāca ājñāṁ bhagavato rājan prahrādo balinā saha bāḍham ity amala-prajño mūrdhny ādhāya kṛtāñjaliḥ parikramyādi-puruṣaṁ sarvāsura-camūpatiḥ praṇatas tad-anujñātaḥ praviveśa mahā-bilam
8.23.13athāhośanasaṁ rājan harir nārāyaṇo ’ntike āsīnam ṛtvijāṁ madhye sadasi brahma-vādinām
8.23.14brahman santanu śiṣyasya karma-cchidraṁ vitanvataḥ yat tat karmasu vaiṣamyaṁ brahma-dṛṣṭaṁ samaṁ bhavet
8.23.15śrī-śukra uvāca kutas tat-karma-vaiṣamyaṁ yasya karmeśvaro bhavān yajñeśo yajña-puruṣaḥ sarva-bhāvena pūjitaḥ
8.23.16mantratas tantrataś chidraṁ deśa-kālārha-vastutaḥ sarvaṁ karoti niśchidram anusaṅkīrtanaṁ tava
8.23.17tathāpi vadato bhūman kariṣyāmy anuśāsanam etac chreyaḥ paraṁ puṁsāṁ yat tavājñānupālanam
8.23.18śrī-śuka uvāca pratinandya harer ājñām uśanā bhagavān iti yajña-cchidraṁ samādhatta baler viprarṣibhiḥ saha
8.23.19evaṁ baler mahīṁ rājan bhikṣitvā vāmano hariḥ dadau bhrātre mahendrāya tridivaṁ yat parair hṛtam
8.23.20-21prajāpati-patir brahmā devarṣi-pitṛ-bhūmipaiḥ dakṣa-bhṛgv-aṅgiro-mukhyaiḥ kumāreṇa bhavena ca kaśyapasyāditeḥ prītyai sarva-bhūta-bhavāya ca lokānāṁ loka-pālānām akarod vāmanaṁ patim
8.23.22-23vedānāṁ sarva-devānāṁ dharmasya yaśasaḥ śriyaḥ maṅgalānāṁ vratānāṁ ca kalpaṁ svargāpavargayoḥ upendraṁ kalpayāṁ cakre patiṁ sarva-vibhūtaye tadā sarvāṇi bhūtāni bhṛśaṁ mumudire nṛpa
8.23.24tatas tv indraḥ puraskṛtya deva-yānena vāmanam loka-pālair divaṁ ninye brahmaṇā cānumoditaḥ
8.23.25prāpya tri-bhuvanaṁ cendra upendra-bhuja-pālitaḥ śriyā paramayā juṣṭo mumude gata-sādhvasaḥ
8.23.26-27brahmā śarvaḥ kumāraś ca bhṛgv-ādyā munayo nṛpa pitaraḥ sarva-bhūtāni siddhā vaimānikāś ca ye sumahat karma tad viṣṇor gāyantaḥ param adbhutam dhiṣṇyāni svāni te jagmur aditiṁ ca śaśaṁsire
8.23.28sarvam etan mayākhyātaṁ bhavataḥ kula-nandana urukramasya caritaṁ śrotṝṇām agha-mocanam
8.23.29pāraṁ mahimna uruvikramato gṛṇāno yaḥ pārthivāni vimame sa rajāṁsi martyaḥ kiṁ jāyamāna uta jāta upaiti martya ity āha mantra-dṛg ṛṣiḥ puruṣasya yasya
8.23.30ya idaṁ deva-devasya harer adbhuta-karmaṇaḥ avatārānucaritaṁ śṛṇvan yāti parāṁ gatim
8.23.31kriyamāṇe karmaṇīdaṁ daive pitrye ’tha mānuṣe yatra yatrānukīrtyeta tat teṣāṁ sukṛtaṁ viduḥ
Donate to Bhaktivedanta Library