Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 22 - Bali Mahārāja Surrenders His Life >>

    Index        Transliteration        Devanagari        Description    
8.22.1śrī-śuka uvāca evaṁ viprakṛto rājan balir bhagavatāsuraḥ bhidyamāno ’py abhinnātmā pratyāhāviklavaṁ vacaḥ
8.22.2śrī-balir uvāca yady uttamaśloka bhavān mameritaṁ vaco vyalīkaṁ sura-varya manyate karomy ṛtaṁ tan na bhavet pralambhanaṁ padaṁ tṛtīyaṁ kuru śīrṣṇi me nijam
8.22.3bibhemi nāhaṁ nirayāt pada-cyuto na pāśa-bandhād vyasanād duratyayāt naivārtha-kṛcchrād bhavato vinigrahād asādhu-vādād bhṛśam udvije yathā
8.22.4puṁsāṁ ślāghyatamaṁ manye daṇḍam arhattamārpitam yaṁ na mātā pitā bhrātā suhṛdaś cādiśanti hi
8.22.5tvaṁ nūnam asurāṇāṁ naḥ parokṣaḥ paramo guruḥ yo no ’neka-madāndhānāṁ vibhraṁśaṁ cakṣur ādiśat
8.22.6-7yasmin vairānubandhena vyūḍhena vibudhetarāḥ bahavo lebhire siddhiṁ yām u haikānta-yoginaḥ tenāhaṁ nigṛhīto ’smi bhavatā bhūri-karmaṇā baddhaś ca vāruṇaiḥ pāśair nātivrīḍe na ca vyathe
8.22.8pitāmaho me bhavadīya-sammataḥ prahrāda āviṣkṛta-sādhu-vādaḥ bhavad-vipakṣeṇa vicitra-vaiśasaṁ samprāpitas tvaṁ paramaḥ sva-pitrā
8.22.9kim ātmanānena jahāti yo ’ntataḥ kiṁ riktha-hāraiḥ svajanākhya-dasyubhiḥ kiṁ jāyayā saṁsṛti-hetu-bhūtayā martyasya gehaiḥ kim ihāyuṣo vyayaḥ
8.22.10itthaṁ sa niścitya pitāmaho mahān agādha-bodho bhavataḥ pāda-padmam dhruvaṁ prapede hy akutobhayaṁ janād bhītaḥ svapakṣa-kṣapaṇasya sattama
8.22.11athāham apy ātma-ripos tavāntikaṁ daivena nītaḥ prasabhaṁ tyājita-śrīḥ idaṁ kṛtāntāntika-varti jīvitaṁ yayādhruvaṁ stabdha-matir na budhyate
8.22.12śrī-śuka uvāca tasyetthaṁ bhāṣamāṇasya prahrādo bhagavat-priyaḥ ājagāma kuru-śreṣṭha rākā-patir ivotthitaḥ
8.22.13tam indra-senaḥ sva-pitāmahaṁ śriyā virājamānaṁ nalināyatekṣaṇam prāṁśuṁ piśaṅgāmbaram añjana-tviṣaṁ pralamba-bāhuṁ śubhagarṣabham aikṣata
8.22.14tasmai balir vāruṇa-pāśa-yantritaḥ samarhaṇaṁ nopajahāra pūrvavat nanāma mūrdhnāśru-vilola-locanaḥ sa-vrīḍa-nīcīna-mukho babhūva ha
8.22.15sa tatra hāsīnam udīkṣya sat-patiṁ hariṁ sunandādy-anugair upāsitam upetya bhūmau śirasā mahā-manā nanāma mūrdhnā pulakāśru-viklavaḥ
8.22.16śrī-prahrāda uvāca tvayaiva dattaṁ padam aindram ūrjitaṁ hṛtaṁ tad evādya tathaiva śobhanam manye mahān asya kṛto hy anugraho vibhraṁśito yac chriya ātma-mohanāt
8.22.17yayā hi vidvān api muhyate yatas tat ko vicaṣṭe gatim ātmano yathā tasmai namas te jagad-īśvarāya vai Nārāyaṇāyākhila-loka-sākṣiṇe
8.22.18śrī-śuka uvāca tasyānuśṛṇvato rājan prahrādasya kṛtāñjaleḥ hiraṇyagarbho bhagavān uvāca madhusūdanam
8.22.19baddhaṁ vīkṣya patiṁ sādhvī tat-patnī bhaya-vihvalā prāñjaliḥ praṇatopendraṁ babhāṣe ’vāṅ-mukhī nṛpa
8.22.20śrī-vindhyāvalir uvāca krīḍārtham ātmana idaṁ tri-jagat kṛtaṁ te svāmyaṁ tu tatra kudhiyo ’para īśa kuryuḥ kartuḥ prabhos tava kim asyata āvahanti tyakta-hriyas tvad-avaropita-kartṛ-vādāḥ
8.22.21śrī-brahmovāca bhūta-bhāvana bhūteśa deva-deva jaganmaya muñcainaṁ hṛta-sarvasvaṁ nāyam arhati nigraham
8.22.22kṛtsnā te ’nena dattā bhūr lokāḥ karmārjitāś ca ye niveditaṁ ca sarvasvam ātmāviklavayā dhiyā
8.22.23yat-pādayor aśaṭha-dhīḥ salilaṁ pradāya dūrvāṅkurair api vidhāya satīṁ saparyām apy uttamāṁ gatim asau bhajate tri-lokīṁ dāśvān aviklava-manāḥ katham ārtim ṛcchet
8.22.24śrī-bhagavān uvāca brahman yam anugṛhṇāmi tad-viśo vidhunomy aham yan-madaḥ puruṣaḥ stabdho lokaṁ māṁ cāvamanyate
8.22.25yadā kadācij jīvātmā saṁsaran nija-karmabhiḥ nānā-yoniṣv anīśo ’yaṁ pauruṣīṁ gatim āvrajet
8.22.26janma-karma-vayo-rūpa- vidyaiśvarya-dhanādibhiḥ yady asya na bhavet stambhas tatrāyaṁ mad-anugrahaḥ
8.22.27māna-stambha-nimittānāṁ janmādīnāṁ samantataḥ sarva-śreyaḥ-pratīpānāṁ hanta muhyen na mat-paraḥ
8.22.28eṣa dānava-daityānām agranīḥ kīrti-vardhanaḥ ajaiṣīd ajayāṁ māyāṁ sīdann api na muhyati
8.22.29-30kṣīṇa-rikthaś cyutaḥ sthānāt kṣipto baddhaś ca śatrubhiḥ jñātibhiś ca parityakto yātanām anuyāpitaḥ guruṇā bhartsitaḥ śapto jahau satyaṁ na suvrataḥ chalair ukto mayā dharmo nāyaṁ tyajati satya-vāk
8.22.31eṣa me prāpitaḥ sthānaṁ duṣprāpam amarair api sāvarṇer antarasyāyaṁ bhavitendro mad-āśrayaḥ
8.22.32tāvat sutalam adhyāstāṁ viśvakarma-vinirmitam yad ādhayo vyādhayaś ca klamas tandrā parābhavaḥ nopasargā nivasatāṁ sambhavanti mamekṣayā
8.22.33indrasena mahārāja yāhi bho bhadram astu te sutalaṁ svargibhiḥ prārthyaṁ jñātibhiḥ parivāritaḥ
8.22.34na tvām abhibhaviṣyanti lokeśāḥ kim utāpare tvac-chāsanātigān daityāṁś cakraṁ me sūdayiṣyati
8.22.35rakṣiṣye sarvato ’haṁ tvāṁ sānugaṁ saparicchadam sadā sannihitaṁ vīra tatra māṁ drakṣyate bhavān
8.22.36tatra dānava-daityānāṁ saṅgāt te bhāva āsuraḥ dṛṣṭvā mad-anubhāvaṁ vai sadyaḥ kuṇṭho vinaṅkṣyati
Donate to Bhaktivedanta Library