Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations
<<
21 - Bali Mahārāja Arrested by the Lord
>>
Index
Transliteration
Devanagari
Description
8.21.1
śrī-śuka uvāca
satyaṁ samīkṣyābja-bhavo nakhendubhir
hata-svadhāma-dyutir āvṛto ’bhyagāt
marīci-miśrā ṛṣayo bṛhad-vratāḥ
sanandanādyā nara-deva yoginaḥ
8.21.2-3
vedopavedā niyamā yamānvitās
tarketihāsāṅga-purāṇa-saṁhitāḥ
ye cāpare yoga-samīra-dīpita-
jñānāgninā randhita-karma-kalmaṣāḥ
vavandire yat-smaraṇānubhāvataḥ
svāyambhuvaṁ dhāma gatā akarmakam
athāṅghraye pronnamitāya viṣṇor
upāharat padma-bhavo ’rhaṇodakam
samarcya bhaktyābhyagṛṇāc chuci-śravā
yan-nābhi-paṅkeruha-sambhavaḥ svayam
8.21.4
dhātuḥ kamaṇḍalu-jalaṁ tad urukramasya
pādāvanejana-pavitratayā narendra
svardhuny abhūn nabhasi sā patatī nimārṣṭi
loka-trayaṁ bhagavato viśadeva kīrtiḥ
8.21.5
brahmādayo loka-nāthāḥ
sva-nāthāya samādṛtāḥ
sānugā balim ājahruḥ
saṅkṣiptātma-vibhūtaye
8.21.6-7
toyaiḥ samarhaṇaiḥ sragbhir
divya-gandhānulepanaiḥ
dhūpair dīpaiḥ surabhibhir
lājākṣata-phalāṅkuraiḥ
stavanair jaya-śabdaiś ca
tad-vīrya-mahimāṅkitaiḥ
nṛtya-vāditra-gītaiś ca
śaṅkha-dundubhi-niḥsvanaiḥ
8.21.8
jāmbavān ṛkṣa-rājas tu
bherī-śabdair mano-javaḥ
vijayaṁ dikṣu sarvāsu
mahotsavam aghoṣayat
8.21.9
mahīṁ sarvāṁ hṛtāṁ dṛṣṭvā
tripada-vyāja-yācñayā
ūcuḥ sva-bhartur asurā
dīkṣitasyātyamarṣitāḥ
8.21.10
na vāyaṁ brahma-bandhur
viṣṇur māyāvināṁ varaḥ
dvija-rūpa-praticchanno
deva-kāryaṁ cikīrṣati
8.21.11
anena yācamānena
śatruṇā vaṭu-rūpiṇā
sarvasvaṁ no hṛtaṁ bhartur
nyasta-daṇḍasya barhiṣi
8.21.12
satya-vratasya satataṁ
dīkṣitasya viśeṣataḥ
nānṛtaṁ bhāṣituṁ śakyaṁ
brahmaṇyasya dayāvataḥ
8.21.13
tasmād asya vadho dharmo
bhartuḥ śuśrūṣaṇaṁ ca naḥ
ity āyudhāni jagṛhur
baler anucarāsurāḥ
8.21.14
te sarve vāmanaṁ hantuṁ
śūla-paṭṭiśa-pāṇayaḥ
anicchanto bale rājan
prādravañ jāta-manyavaḥ
8.21.15
tān abhidravato dṛṣṭvā
ditijānīkapān nṛpa
prahasyānucarā viṣṇoḥ
pratyaṣedhann udāyudhāḥ
8.21.16-17
nandaḥ sunando ’tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ
jayantaḥ śrutadevaś ca
puṣpadanto ’tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm
8.21.18
hanyamānān svakān dṛṣṭvā
puruṣānucarair baliḥ
vārayām āsa saṁrabdhān
kāvya-śāpam anusmaran
8.21.19
he vipracitte he rāho
he neme śrūyatāṁ vacaḥ
mā yudhyata nivartadhvaṁ
na naḥ kālo ’yam artha-kṛt
8.21.20
yaḥ prabhuḥ sarva-bhūtānāṁ
sukha-duḥkhopapattaye
taṁ nātivartituṁ daityāḥ
pauruṣair īśvaraḥ pumān
8.21.21
yo no bhavāya prāg āsīd
abhavāya divaukasām
sa eva bhagavān adya
vartate tad-viparyayam
8.21.22
balena sacivair buddhyā
durgair mantrauṣadhādibhiḥ
sāmādibhir upāyaiś ca
kālaṁ nātyeti vai janaḥ
8.21.23
bhavadbhir nirjitā hy ete
bahuśo ’nucarā hareḥ
daivenarddhais ta evādya
yudhi jitvā nadanti naḥ
8.21.24
etān vayaṁ vijeṣyāmo
yadi daivaṁ prasīdati
tasmāt kālaṁ pratīkṣadhvaṁ
yo no ’rthatvāya kalpate
8.21.25
śrī-śuka uvāca
patyur nigaditaṁ śrutvā
daitya-dānava-yūthapāḥ
rasāṁ nirviviśū rājan
viṣṇu-pārṣada tāḍitāḥ
8.21.26
atha tārkṣya-suto jñātvā
virāṭ prabhu-cikīrṣitam
babandha vāruṇaiḥ pāśair
baliṁ sūtye ’hani kratau
8.21.27
hāhākāro mahān āsīd
rodasyoḥ sarvato diśam
nigṛhyamāṇe ’sura-patau
viṣṇunā prabhaviṣṇunā
8.21.28
taṁ baddhaṁ vāruṇaiḥ pāśair
bhagavān āha vāmanaḥ
naṣṭa-śriyaṁ sthira-prajñam
udāra-yaśasaṁ nṛpa
8.21.29
padāni trīṇi dattāni
bhūmer mahyaṁ tvayāsura
dvābhyāṁ krāntā mahī sarvā
tṛtīyam upakalpaya
8.21.30
yāvat tapaty asau gobhir
yāvad induḥ sahoḍubhiḥ
yāvad varṣati parjanyas
tāvatī bhūr iyaṁ tava
8.21.31
padaikena mayākrānto
bhūrlokaḥ khaṁ diśas tanoḥ
svarlokas te dvitīyena
paśyatas te svam ātmanā
8.21.32
pratiśrutam adātus te
niraye vāsa iṣyate
viśa tvaṁ nirayaṁ tasmād
guruṇā cānumoditaḥ
8.21.33
vṛthā manorathas tasya
dūraḥ svargaḥ pataty adhaḥ
pratiśrutasyādānena
yo ’rthinaṁ vipralambhate
8.21.34
vipralabdho dadāmīti
tvayāhaṁ cāḍhya-māninā
tad vyalīka-phalaṁ bhuṅkṣva
nirayaṁ katicit samāḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library