Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 21 - Bali Mahārāja Arrested by the Lord >>

    Index        Transliteration        Devanagari        Description    
8.21.1śrī-śuka uvāca satyaṁ samīkṣyābja-bhavo nakhendubhir hata-svadhāma-dyutir āvṛto ’bhyagāt marīci-miśrā ṛṣayo bṛhad-vratāḥ sanandanādyā nara-deva yoginaḥ
8.21.2-3vedopavedā niyamā yamānvitās tarketihāsāṅga-purāṇa-saṁhitāḥ ye cāpare yoga-samīra-dīpita- jñānāgninā randhita-karma-kalmaṣāḥ vavandire yat-smaraṇānubhāvataḥ svāyambhuvaṁ dhāma gatā akarmakam athāṅghraye pronnamitāya viṣṇor upāharat padma-bhavo ’rhaṇodakam samarcya bhaktyābhyagṛṇāc chuci-śravā yan-nābhi-paṅkeruha-sambhavaḥ svayam
8.21.4dhātuḥ kamaṇḍalu-jalaṁ tad urukramasya pādāvanejana-pavitratayā narendra svardhuny abhūn nabhasi sā patatī nimārṣṭi loka-trayaṁ bhagavato viśadeva kīrtiḥ
8.21.5brahmādayo loka-nāthāḥ sva-nāthāya samādṛtāḥ sānugā balim ājahruḥ saṅkṣiptātma-vibhūtaye
8.21.6-7toyaiḥ samarhaṇaiḥ sragbhir divya-gandhānulepanaiḥ dhūpair dīpaiḥ surabhibhir lājākṣata-phalāṅkuraiḥ stavanair jaya-śabdaiś ca tad-vīrya-mahimāṅkitaiḥ nṛtya-vāditra-gītaiś ca śaṅkha-dundubhi-niḥsvanaiḥ
8.21.8jāmbavān ṛkṣa-rājas tu bherī-śabdair mano-javaḥ vijayaṁ dikṣu sarvāsu mahotsavam aghoṣayat
8.21.9mahīṁ sarvāṁ hṛtāṁ dṛṣṭvā tripada-vyāja-yācñayā ūcuḥ sva-bhartur asurā dīkṣitasyātyamarṣitāḥ
8.21.10na vāyaṁ brahma-bandhur viṣṇur māyāvināṁ varaḥ dvija-rūpa-praticchanno deva-kāryaṁ cikīrṣati
8.21.11anena yācamānena śatruṇā vaṭu-rūpiṇā sarvasvaṁ no hṛtaṁ bhartur nyasta-daṇḍasya barhiṣi
8.21.12satya-vratasya satataṁ dīkṣitasya viśeṣataḥ nānṛtaṁ bhāṣituṁ śakyaṁ brahmaṇyasya dayāvataḥ
8.21.13tasmād asya vadho dharmo bhartuḥ śuśrūṣaṇaṁ ca naḥ ity āyudhāni jagṛhur baler anucarāsurāḥ
8.21.14te sarve vāmanaṁ hantuṁ śūla-paṭṭiśa-pāṇayaḥ anicchanto bale rājan prādravañ jāta-manyavaḥ
8.21.15tān abhidravato dṛṣṭvā ditijānīkapān nṛpa prahasyānucarā viṣṇoḥ pratyaṣedhann udāyudhāḥ
8.21.16-17nandaḥ sunando ’tha jayo vijayaḥ prabalo balaḥ kumudaḥ kumudākṣaś ca viṣvaksenaḥ patattrirāṭ jayantaḥ śrutadevaś ca puṣpadanto ’tha sātvataḥ sarve nāgāyuta-prāṇāś camūṁ te jaghnur āsurīm
8.21.18hanyamānān svakān dṛṣṭvā puruṣānucarair baliḥ vārayām āsa saṁrabdhān kāvya-śāpam anusmaran
8.21.19he vipracitte he rāho he neme śrūyatāṁ vacaḥ mā yudhyata nivartadhvaṁ na naḥ kālo ’yam artha-kṛt
8.21.20yaḥ prabhuḥ sarva-bhūtānāṁ sukha-duḥkhopapattaye taṁ nātivartituṁ daityāḥ pauruṣair īśvaraḥ pumān
8.21.21yo no bhavāya prāg āsīd abhavāya divaukasām sa eva bhagavān adya vartate tad-viparyayam
8.21.22balena sacivair buddhyā durgair mantrauṣadhādibhiḥ sāmādibhir upāyaiś ca kālaṁ nātyeti vai janaḥ
8.21.23bhavadbhir nirjitā hy ete bahuśo ’nucarā hareḥ daivenarddhais ta evādya yudhi jitvā nadanti naḥ
8.21.24etān vayaṁ vijeṣyāmo yadi daivaṁ prasīdati tasmāt kālaṁ pratīkṣadhvaṁ yo no ’rthatvāya kalpate
8.21.25śrī-śuka uvāca patyur nigaditaṁ śrutvā daitya-dānava-yūthapāḥ rasāṁ nirviviśū rājan viṣṇu-pārṣada tāḍitāḥ
8.21.26atha tārkṣya-suto jñātvā virāṭ prabhu-cikīrṣitam babandha vāruṇaiḥ pāśair baliṁ sūtye ’hani kratau
8.21.27hāhākāro mahān āsīd rodasyoḥ sarvato diśam nigṛhyamāṇe ’sura-patau viṣṇunā prabhaviṣṇunā
8.21.28taṁ baddhaṁ vāruṇaiḥ pāśair bhagavān āha vāmanaḥ naṣṭa-śriyaṁ sthira-prajñam udāra-yaśasaṁ nṛpa
8.21.29padāni trīṇi dattāni bhūmer mahyaṁ tvayāsura dvābhyāṁ krāntā mahī sarvā tṛtīyam upakalpaya
8.21.30yāvat tapaty asau gobhir yāvad induḥ sahoḍubhiḥ yāvad varṣati parjanyas tāvatī bhūr iyaṁ tava
8.21.31padaikena mayākrānto bhūrlokaḥ khaṁ diśas tanoḥ svarlokas te dvitīyena paśyatas te svam ātmanā
8.21.32pratiśrutam adātus te niraye vāsa iṣyate viśa tvaṁ nirayaṁ tasmād guruṇā cānumoditaḥ
8.21.33vṛthā manorathas tasya dūraḥ svargaḥ pataty adhaḥ pratiśrutasyādānena yo ’rthinaṁ vipralambhate
8.21.34vipralabdho dadāmīti tvayāhaṁ cāḍhya-māninā tad vyalīka-phalaṁ bhuṅkṣva nirayaṁ katicit samāḥ
Donate to Bhaktivedanta Library