Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 20 - Bali Mahārāja Surrenders the Universe >>

    Index        Transliteration        Devanagari        Description    
8.20.1śrī-śuka uvāca balir evaṁ gṛha-patiḥ kulācāryeṇa bhāṣitaḥ tūṣṇīṁ bhūtvā kṣaṇaṁ rājann uvācāvahito gurum
8.20.2śrī-balir uvāca satyaṁ bhagavatā proktaṁ dharmo ’yaṁ gṛhamedhinām arthaṁ kāmaṁ yaśo vṛttiṁ yo na bādheta karhicit
8.20.3sa cāhaṁ vitta-lobhena pratyācakṣe kathaṁ dvijam pratiśrutya dadāmīti prāhrādiḥ kitavo yathā
8.20.4na hy asatyāt paro ’dharma iti hovāca bhūr iyam sarvaṁ soḍhum alaṁ manye ṛte ’līka-paraṁ naram
8.20.5nāhaṁ bibhemi nirayān nādhanyād asukhārṇavāt na sthāna-cyavanān mṛtyor yathā vipra-pralambhanāt
8.20.6yad yad dhāsyati loke ’smin samparetaṁ dhanādikam tasya tyāge nimittaṁ kiṁ vipras tuṣyen na tena cet
8.20.7śreyaḥ kurvanti bhūtānāṁ sādhavo dustyajāsubhiḥ dadhyaṅ-śibi-prabhṛtayaḥ ko vikalpo dharādiṣu
8.20.8yair iyaṁ bubhuje brahman daityendrair anivartibhiḥ teṣāṁ kālo ’grasīl lokān na yaśo ’dhigataṁ bhuvi
8.20.9sulabhā yudhi viprarṣe hy anivṛttās tanu-tyajaḥ na tathā tīrtha āyāte śraddhayā ye dhana-tyajaḥ
8.20.10manasvinaḥ kāruṇikasya śobhanaṁ yad arthi-kāmopanayena durgatiḥ kutaḥ punar brahma-vidāṁ bhavādṛśāṁ tato vaṭor asya dadāmi vāñchitam
8.20.11yajanti yajñaṁ kratubhir yam ādṛtā bhavanta āmnāya-vidhāna-kovidāḥ sa eva viṣṇur varado ’stu vā paro dāsyāmy amuṣmai kṣitim īpsitāṁ mune
8.20.12yadyapy asāv adharmeṇa māṁ badhnīyād anāgasam tathāpy enaṁ na hiṁsiṣye bhītaṁ brahma-tanuṁ ripum
8.20.13eṣa vā uttamaśloko na jihāsati yad yaśaḥ hatvā maināṁ hared yuddhe śayīta nihato mayā
8.20.14śrī-śuka uvāca evam aśraddhitaṁ śiṣyam anādeśakaraṁ guruḥ śaśāpa daiva-prahitaḥ satya-sandhaṁ manasvinam
8.20.15dṛḍhaṁ paṇḍita-māny ajñaḥ stabdho ’sy asmad-upekṣayā mac-chāsanātigo yas tvam acirād bhraśyase śriyaḥ
8.20.16evaṁ śaptaḥ sva-guruṇā satyān na calito mahān vāmanāya dadāv enām arcitvodaka-pūrvakam
8.20.17vindhyāvalis tadāgatya patnī jālaka-mālinī āninye kalaśaṁ haimam avanejany-apāṁ bhṛtam
8.20.18yajamānaḥ svayaṁ tasya śrīmat pāda-yugaṁ mudā avanijyāvahan mūrdhni tad apo viśva-pāvanīḥ
8.20.19tadāsurendraṁ divi devatā-gaṇā gandharva-vidyādhara-siddha-cāraṇāḥ tat karma sarve ’pi gṛṇanta ārjavaṁ prasūna-varṣair vavṛṣur mudānvitāḥ
8.20.20nedur muhur dundubhayaḥ sahasraśo gandharva-kimpūruṣa-kinnarā jaguḥ manasvinānena kṛtaṁ suduṣkaraṁ vidvān adād yad ripave jagat-trayam
8.20.21tad vāmanaṁ rūpam avardhatādbhutaṁ harer anantasya guṇa-trayātmakam bhūḥ khaṁ diśo dyaur vivarāḥ payodhayas tiryaṅ-nṛ-devā ṛṣayo yad-āsata
8.20.22kāye balis tasya mahā-vibhūteḥ sahartvig-ācārya-sadasya etat dadarśa viśvaṁ tri-guṇaṁ guṇātmake bhūtendriyārthāśaya-jīva-yuktam
8.20.23rasām acaṣṭāṅghri-tale ’tha pādayor mahīṁ mahīdhrān puruṣasya jaṅghayoḥ patattriṇo jānuni viśva-mūrter ūrvor gaṇaṁ mārutam indrasenaḥ
8.20.24sandhyāṁ vibhor vāsasi guhya aikṣat prajāpatīñ jaghane ātma-mukhyān nābhyāṁ nabhaḥ kukṣiṣu sapta-sindhūn urukramasyorasi carkṣa-mālām
8.20.25-29hṛdy aṅga dharmaṁ stanayor murārer ṛtaṁ ca satyaṁ ca manasy athendum śriyaṁ ca vakṣasy aravinda-hastāṁ kaṇṭhe ca sāmāni samasta-rephān indra-pradhānān amarān bhujeṣu tat-karṇayoḥ kakubho dyauś ca mūrdhni keśeṣu meghāñ chvasanaṁ nāsikāyām akṣṇoś ca sūryaṁ vadane ca vahnim vāṇyāṁ ca chandāṁsi rase jaleśaṁ bhruvor niṣedhaṁ ca vidhiṁ ca pakṣmasu ahaś ca rātriṁ ca parasya puṁso manyuṁ lalāṭe ’dhara eva lobham sparśe ca kāmaṁ nṛpa retasāmbhaḥ pṛṣṭhe tv adharmaṁ kramaṇeṣu yajñam chāyāsu mṛtyuṁ hasite ca māyāṁ tanū-ruheṣv oṣadhi-jātayaś ca nadīś ca nāḍīṣu śilā nakheṣu buddhāv ajaṁ deva-gaṇān ṛṣīṁś ca prāṇeṣu gātre sthira-jaṅgamāni sarvāṇi bhūtāni dadarśa vīraḥ
8.20.30sarvātmanīdaṁ bhuvanaṁ nirīkṣya sarve ’surāḥ kaśmalam āpur aṅga sudarśanaṁ cakram asahya-tejo dhanuś ca śārṅgaṁ stanayitnu-ghoṣam
8.20.31parjanya-ghoṣo jalajaḥ pāñcajanyaḥ kaumodakī viṣṇu-gadā tarasvinī vidyādharo ’siḥ śata-candra-yuktas tūṇottamāv akṣayasāyakau ca
8.20.32-33sunanda-mukhyā upatasthur īśaṁ pārṣada-mukhyāḥ saha-loka-pālāḥ sphurat-kirīṭāṅgada-mīna-kuṇḍalaḥ śrīvatsa-ratnottama-mekhalāmbaraiḥ madhuvrata-srag-vanamālayāvṛto rarāja rājan bhagavān urukramaḥ kṣitiṁ padaikena baler vicakrame nabhaḥ śarīreṇa diśaś ca bāhubhiḥ
8.20.34padaṁ dvitīyaṁ kramatas triviṣṭapaṁ na vai tṛtīyāya tadīyam aṇv api urukramasyāṅghrir upary upary atho mahar-janābhyāṁ tapasaḥ paraṁ gataḥ
Donate to Bhaktivedanta Library