Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 19 - Lord Vāmanadeva Begs Charity from Bali Mahārāja >>

    Index        Transliteration        Devanagari        Description    
8.19.1śrī-śuka uvāca iti vairocaner vākyaṁ dharma-yuktaṁ sa sūnṛtam niśamya bhagavān prītaḥ pratinandyedam abravīt
8.19.2śrī-bhagavān uvāca vacas tavaitaj jana-deva sūnṛtaṁ kulocitaṁ dharma-yutaṁ yaśas-karam yasya pramāṇaṁ bhṛgavaḥ sāmparāye pitāmahaḥ kula-vṛddhaḥ praśāntaḥ
8.19.3na hy etasmin kule kaścin niḥsattvaḥ kṛpaṇaḥ pumān pratyākhyātā pratiśrutya yo vādātā dvijātaye
8.19.4na santi tīrthe yudhi cārthinārthitāḥ parāṅmukhā ye tv amanasvino nṛpa yuṣmat-kule yad yaśasāmalena prahrāda udbhāti yathoḍupaḥ khe
8.19.5yato jāto hiraṇyākṣaś carann eka imāṁ mahīm prativīraṁ dig-vijaye nāvindata gadāyudhaḥ
8.19.6yaṁ vinirjitya kṛcchreṇa viṣṇuḥ kṣmoddhāra āgatam ātmānaṁ jayinaṁ mene tad-vīryaṁ bhūry anusmaran
8.19.7niśamya tad-vadhaṁ bhrātā hiraṇyakaśipuḥ purā hantuṁ bhrātṛ-haṇaṁ kruddho jagāma nilayaṁ hareḥ
8.19.8tam āyāntaṁ samālokya śūla-pāṇiṁ kṛtāntavat cintayām āsa kāla-jño viṣṇur māyāvināṁ varaḥ
8.19.9yato yato ’haṁ tatrāsau mṛtyuḥ prāṇa-bhṛtām iva ato ’ham asya hṛdayaṁ pravekṣyāmi parāg-dṛśaḥ
8.19.10evaṁ sa niścitya ripoḥ śarīram ādhāvato nirviviśe ’surendra śvāsānilāntarhita-sūkṣma-dehas tat-prāṇa-randhreṇa vivigna-cetāḥ
8.19.11sa tan-niketaṁ parimṛśya śūnyam apaśyamānaḥ kupito nanāda kṣmāṁ dyāṁ diśaḥ khaṁ vivarān samudrān viṣṇuṁ vicinvan na dadarśa vīraḥ
8.19.12apaśyann iti hovāca mayānviṣṭam idaṁ jagat bhrātṛ-hā me gato nūnaṁ yato nāvartate pumān
8.19.13vairānubandha etāvān āmṛtyor iha dehinām ajñāna-prabhavo manyur ahaṁ-mānopabṛṁhitaḥ
8.19.14pitā prahrāda-putras te tad-vidvān dvija-vatsalaḥ svam āyur dvija-liṅgebhyo devebhyo ’dāt sa yācitaḥ
8.19.15bhavān ācaritān dharmān āsthito gṛhamedhibhiḥ brāhmaṇaiḥ pūrvajaiḥ śūrair anyaiś coddāma-kīrtibhiḥ
8.19.16tasmāt tvatto mahīm īṣad vṛṇe ’haṁ varadarṣabhāt padāni trīṇi daityendra sammitāni padā mama
8.19.17nānyat te kāmaye rājan vadānyāj jagad-īśvarāt nainaḥ prāpnoti vai vidvān yāvad-artha-pratigrahaḥ
8.19.18śrī-balir uvāca aho brāhmaṇa-dāyāda vācas te vṛddha-sammatāḥ tvaṁ bālo bāliśa-matiḥ svārthaṁ praty abudho yathā
8.19.19māṁ vacobhiḥ samārādhya lokānām ekam īśvaram pada-trayaṁ vṛṇīte yo ’buddhimān dvīpa-dāśuṣam
8.19.20na pumān mām upavrajya bhūyo yācitum arhati tasmād vṛttikarīṁ bhūmiṁ vaṭo kāmaṁ pratīccha me
8.19.21śrī-bhagavān uvāca yāvanto viṣayāḥ preṣṭhās tri-lokyām ajitendriyam na śaknuvanti te sarve pratipūrayituṁ nṛpa
8.19.22tribhiḥ kramair asantuṣṭo dvīpenāpi na pūryate nava-varṣa-sametena sapta-dvīpa-varecchayā
8.19.23sapta-dvīpādhipatayo nṛpā vaiṇya-gayādayaḥ arthaiḥ kāmair gatā nāntaṁ tṛṣṇāyā iti naḥ śrutam
8.19.24yadṛcchayopapannena santuṣṭo vartate sukham nāsantuṣṭas tribhir lokair ajitātmopasāditaiḥ
8.19.25puṁso ’yaṁ saṁsṛter hetur asantoṣo ’rtha-kāmayoḥ yadṛcchayopapannena santoṣo muktaye smṛtaḥ
8.19.26yadṛcchā-lābha-tuṣṭasya tejo viprasya vardhate tat praśāmyaty asantoṣād ambhasevāśuśukṣaṇiḥ
8.19.27tasmāt trīṇi padāny eva vṛṇe tvad varadarṣabhāt etāvataiva siddho ’haṁ vittaṁ yāvat prayojanam
8.19.28śrī-śuka uvāca ity uktaḥ sa hasann āha vāñchātaḥ pratigṛhyatām vāmanāya mahīṁ dātuṁ jagrāha jala-bhājanam
8.19.29viṣṇave kṣmāṁ pradāsyantam uśanā asureśvaram jānaṁś cikīrṣitaṁ viṣṇoḥ śiṣyaṁ prāha vidāṁ varaḥ
8.19.30śrī-śukra uvāca eṣa vairocane sākṣād bhagavān viṣṇur avyayaḥ kaśyapād aditer jāto devānāṁ kārya-sādhakaḥ
8.19.31pratiśrutaṁ tvayaitasmai yad anartham ajānatā na sādhu manye daityānāṁ mahān upagato ’nayaḥ
8.19.32eṣa te sthānam aiśvaryaṁ śriyaṁ tejo yaśaḥ śrutam dāsyaty ācchidya śakrāya māyā-māṇavako hariḥ
8.19.33tribhiḥ kramair imāl lokān viśva-kāyaḥ kramiṣyati sarvasvaṁ viṣṇave dattvā mūḍha vartiṣyase katham
8.19.34kramato gāṁ padaikena dvitīyena divaṁ vibhoḥ khaṁ ca kāyena mahatā tārtīyasya kuto gatiḥ
8.19.35niṣṭhāṁ te narake manye hy apradātuḥ pratiśrutam pratiśrutasya yo ’nīśaḥ pratipādayituṁ bhavān
8.19.36na tad dānaṁ praśaṁsanti yena vṛttir vipadyate dānaṁ yajñas tapaḥ karma loke vṛttimato yataḥ
8.19.37dharmāya yaśase ’rthāya kāmāya sva-janāya ca pañcadhā vibhajan vittam ihāmutra ca modate
8.19.38atrāpi bahvṛcair gītaṁ śṛṇu me ’sura-sattama satyam om iti yat proktaṁ yan nety āhānṛtaṁ hi tat
8.19.39satyaṁ puṣpa-phalaṁ vidyād ātma-vṛkṣasya gīyate vṛkṣe ’jīvati tan na syād anṛtaṁ mūlam ātmanaḥ
8.19.40tad yathā vṛkṣa unmūlaḥ śuṣyaty udvartate ’cirāt evaṁ naṣṭānṛtaḥ sadya ātmā śuṣyen na saṁśayaḥ
8.19.41parāg riktam apūrṇaṁ vā akṣaraṁ yat tad om iti yat kiñcid om iti brūyāt tena ricyeta vai pumān bhikṣave sarvam oṁ kurvan nālaṁ kāmena cātmane
8.19.42athaitat pūrṇam abhyātmaṁ yac ca nety anṛtaṁ vacaḥ sarvaṁ nety anṛtaṁ brūyāt sa duṣkīrtiḥ śvasan mṛtaḥ
8.19.43strīṣu narma-vivāhe ca vṛtty-arthe prāṇa-saṅkaṭe go-brāhmaṇārthe hiṁsāyāṁ nānṛtaṁ syāj jugupsitam
Donate to Bhaktivedanta Library