Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 18 - Lord Vāmanadeva, the Dwarf Incarnation >>

    Index        Transliteration        Devanagari        Description    
8.18.1śrī-śuka uvāca itthaṁ viriñca-stuta-karma-vīryaḥ prādurbabhūvāmṛta-bhūr adityām catur-bhujaḥ śaṅkha-gadābja-cakraḥ piśaṅga-vāsā nalināyatekṣaṇaḥ
8.18.2śyāmāvadāto jhaṣa-rāja-kuṇḍala- tviṣollasac-chrī-vadanāmbujaḥ pumān śrīvatsa-vakṣā balayāṅgadollasat- kirīṭa-kāñcī-guṇa-cāru-nūpuraḥ
8.18.3madhu-vrata-vrāta-vighuṣṭayā svayā virājitaḥ śrī-vanamālayā hariḥ prajāpater veśma-tamaḥ svarociṣā vināśayan kaṇṭha-niviṣṭa-kaustubhaḥ
8.18.4diśaḥ praseduḥ salilāśayās tadā prajāḥ prahṛṣṭā ṛtavo guṇānvitāḥ dyaur antarīkṣaṁ kṣitir agni-jihvā gāvo dvijāḥ sañjahṛṣur nagāś ca
8.18.5śroṇāyāṁ śravaṇa-dvādaśyāṁ muhūrte ’bhijiti prabhuḥ sarve nakṣatra-tārādyāś cakrus taj-janma dakṣiṇam
8.18.6dvādaśyāṁ savitātiṣṭhan madhyandina-gato nṛpa vijayā-nāma sā proktā yasyāṁ janma vidur hareḥ
8.18.7śaṅkha-dundubhayo nedur mṛdaṅga-paṇavānakāḥ citra-vāditra-tūryāṇāṁ nirghoṣas tumulo ’bhavat
8.18.8prītāś cāpsaraso ’nṛtyan gandharva-pravarā jaguḥ tuṣṭuvur munayo devā manavaḥ pitaro ’gnayaḥ
8.18.9-10siddha-vidyādhara-gaṇāḥ sakimpuruṣa-kinnarāḥ cāraṇā yakṣa-rakṣāṁsi suparṇā bhujagottamāḥ gāyanto ’tipraśaṁsanto nṛtyanto vibudhānugāḥ adityā āśrama-padaṁ kusumaiḥ samavākiran
8.18.11dṛṣṭvāditis taṁ nija-garbha-sambhavaṁ paraṁ pumāṁsaṁ mudam āpa vismitā gṛhīta-dehaṁ nija-yoga-māyayā prajāpatiś cāha jayeti vismitaḥ
8.18.12yat tad vapur bhāti vibhūṣaṇāyudhair avyakta-cid-vyaktam adhārayad dhariḥ babhūva tenaiva sa vāmano vaṭuḥ sampaśyator divya-gatir yathā naṭaḥ
8.18.13taṁ vaṭuṁ vāmanaṁ dṛṣṭvā modamānā maharṣayaḥ karmāṇi kārayām āsuḥ puraskṛtya prajāpatim
8.18.14tasyopanīyamānasya sāvitrīṁ savitābravīt bṛhaspatir brahma-sūtraṁ mekhalāṁ kaśyapo ’dadāt
8.18.15dadau kṛṣṇājinaṁ bhūmir daṇḍaṁ somo vanaspatiḥ kaupīnācchādanaṁ mātā dyauś chatraṁ jagataḥ pateḥ
8.18.16kamaṇḍaluṁ veda-garbhaḥ kuśān saptarṣayo daduḥ akṣa-mālāṁ mahārāja sarasvaty avyayātmanaḥ
8.18.17tasmā ity upanītāya yakṣa-rāṭ pātrikām adāt bhikṣāṁ bhagavatī sākṣād umādād ambikā satī
8.18.18sa brahma-varcasenaivaṁ sabhāṁ sambhāvito vaṭuḥ brahmarṣi-gaṇa-sañjuṣṭām atyarocata māriṣaḥ
8.18.19samiddham āhitaṁ vahniṁ kṛtvā parisamūhanam paristīrya samabhyarcya samidbhir ajuhod dvijaḥ
8.18.20śrutvāśvamedhair yajamānam ūrjitaṁ baliṁ bhṛgūṇām upakalpitais tataḥ jagāma tatrākhila-sāra-sambhṛto bhāreṇa gāṁ sannamayan pade pade
8.18.21taṁ narmadāyās taṭa uttare baler ya ṛtvijas te bhṛgukaccha-saṁjñake pravartayanto bhṛgavaḥ kratūttamaṁ vyacakṣatārād uditaṁ yathā ravim
8.18.22te ṛtvijo yajamānaḥ sadasyā hata-tviṣo vāmana-tejasā nṛpa sūryaḥ kilāyāty uta vā vibhāvasuḥ sanat-kumāro ’tha didṛkṣayā kratoḥ
8.18.23itthaṁ saśiṣyeṣu bhṛguṣv anekadhā vitarkyamāṇo bhagavān sa vāmanaḥ chatraṁ sadaṇḍaṁ sajalaṁ kamaṇḍaluṁ viveśa bibhrad dhayamedha-vāṭam
8.18.24-25mauñjyā mekhalayā vītam upavītājinottaram jaṭilaṁ vāmanaṁ vipraṁ māyā-māṇavakaṁ harim praviṣṭaṁ vīkṣya bhṛgavaḥ saśiṣyās te sahāgnibhiḥ pratyagṛhṇan samutthāya saṅkṣiptās tasya tejasā
8.18.26yajamānaḥ pramudito darśanīyaṁ manoramam rūpānurūpāvayavaṁ tasmā āsanam āharat
8.18.27svāgatenābhinandyātha pādau bhagavato baliḥ avanijyārcayām āsa mukta-saṅga-manoramam
8.18.28tat-pāda-śaucaṁ jana-kalmaṣāpahaṁ sa dharma-vin mūrdhny adadhāt sumaṅgalam yad deva-devo giriśaś candra-maulir dadhāra mūrdhnā parayā ca bhaktyā
8.18.29śrī-balir uvāca svāgataṁ te namas tubhyaṁ brahman kiṁ karavāma te brahmarṣīṇāṁ tapaḥ sākṣān manye tvārya vapur-dharam
8.18.30adya naḥ pitaras tṛptā adya naḥ pāvitaṁ kulam adya sviṣṭaḥ kratur ayaṁ yad bhavān āgato gṛhān
8.18.31adyāgnayo me suhutā yathā-vidhi dvijātmaja tvac-caraṇāvanejanaiḥ hatāṁhaso vārbhir iyaṁ ca bhūr aho tathā punītā tanubhiḥ padais tava
8.18.32yad yad vaṭo vāñchasi tat pratīccha me tvām arthinaṁ vipra-sutānutarkaye gāṁ kāñcanaṁ guṇavad dhāma mṛṣṭaṁ tathānna-peyam uta vā vipra-kanyām grāmān samṛddhāṁs turagān gajān vā rathāṁs tathārhattama sampratīccha
Donate to Bhaktivedanta Library