Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 16 - Executing the Payo-vrata Process of Worship >>

    Index        Transliteration        Devanagari        Description    
8.16.1śrī-śuka uvāca evaṁ putreṣu naṣṭeṣu deva-mātāditis tadā hṛte tri-viṣṭape daityaiḥ paryatapyad anāthavat
8.16.2ekadā kaśyapas tasyā āśramaṁ bhagavān agāt nirutsavaṁ nirānandaṁ samādher virataś cirāt
8.16.3sa patnīṁ dīna-vadanāṁ kṛtāsana-parigrahaḥ sabhājito yathā-nyāyam idam āha kurūdvaha
8.16.4apy abhadraṁ na viprāṇāṁ bhadre loke ’dhunāgatam na dharmasya na lokasya mṛtyoś chandānuvartinaḥ
8.16.5api vākuśalaṁ kiñcid gṛheṣu gṛha-medhini dharmasyārthasya kāmasya yatra yogo hy ayoginām
8.16.6api vātithayo ’bhyetya kuṭumbāsaktayā tvayā gṛhād apūjitā yātāḥ pratyutthānena vā kvacit
8.16.7gṛheṣu yeṣv atithayo nārcitāḥ salilair api yadi niryānti te nūnaṁ pherurāja-gṛhopamāḥ
8.16.8apy agnayas tu velāyāṁ na hutā haviṣā sati tvayodvigna-dhiyā bhadre proṣite mayi karhicit
8.16.9yat-pūjayā kāma-dughān yāti lokān gṛhānvitaḥ brāhmaṇo ’gniś ca vai viṣṇoḥ sarva-devātmano mukham
8.16.10api sarve kuśalinas tava putrā manasvini lakṣaye ’svastham ātmānaṁ bhavatyā lakṣaṇair aham
8.16.11śrī-aditir uvāca bhadraṁ dvija-gavāṁ brahman dharmasyāsya janasya ca tri-vargasya paraṁ kṣetraṁ gṛhamedhin gṛhā ime
8.16.12agnayo ’tithayo bhṛtyā bhikṣavo ye ca lipsavaḥ sarvaṁ bhagavato brahmann anudhyānān na riṣyati
8.16.13ko nu me bhagavan kāmo na sampadyeta mānasaḥ yasyā bhavān prajādhyakṣa evaṁ dharmān prabhāṣate
8.16.14tavaiva mārīca manaḥ-śarīrajāḥ prajā imāḥ sattva-rajas-tamo-juṣaḥ samo bhavāṁs tāsv asurādiṣu prabho tathāpi bhaktaṁ bhajate maheśvaraḥ
8.16.15tasmād īśa bhajantyā me śreyaś cintaya suvrata hṛta-śriyo hṛta-sthānān sapatnaiḥ pāhi naḥ prabho
8.16.16parair vivāsitā sāhaṁ magnā vyasana-sāgare aiśvaryaṁ śrīr yaśaḥ sthānaṁ hṛtāni prabalair mama
8.16.17yathā tāni punaḥ sādho prapadyeran mamātmajāḥ tathā vidhehi kalyāṇaṁ dhiyā kalyāṇa-kṛttama
8.16.18śrī-śuka uvāca evam abhyarthito ’dityā kas tām āha smayann iva aho māyā-balaṁ viṣṇoḥ sneha-baddham idaṁ jagat
8.16.19kva deho bhautiko ’nātmā kva cātmā prakṛteḥ paraḥ kasya ke pati-putrādyā moha eva hi kāraṇam
8.16.20upatiṣṭhasva puruṣaṁ bhagavantaṁ janārdanam sarva-bhūta-guhā-vāsaṁ vāsudevaṁ jagad-gurum
8.16.21sa vidhāsyati te kāmān harir dīnānukampanaḥ amoghā bhagavad-bhaktir netareti matir mama
8.16.22śrī-aditir uvāca kenāhaṁ vidhinā brahmann upasthāsye jagat-patim yathā me satya-saṅkalpo vidadhyāt sa manoratham
8.16.23ādiśa tvaṁ dvija-śreṣṭha vidhiṁ tad-upadhāvanam āśu tuṣyati me devaḥ sīdantyāḥ saha putrakaiḥ
8.16.24śrī-kaśyapa uvāca etan me bhagavān pṛṣṭaḥ prajā-kāmasya padmajaḥ yad āha te pravakṣyāmi vrataṁ keśava-toṣaṇam
8.16.25phālgunasyāmale pakṣe dvādaśāhaṁ payo-vratam arcayed aravindākṣaṁ bhaktyā paramayānvitaḥ
8.16.26sinīvālyāṁ mṛdālipya snāyāt kroḍa-vidīrṇayā yadi labhyeta vai srotasy etaṁ mantram udīrayet
8.16.27tvaṁ devy ādi-varāheṇa rasāyāḥ sthānam icchatā uddhṛtāsi namas tubhyaṁ pāpmānaṁ me praṇāśaya
8.16.28nirvartitātma-niyamo devam arcet samāhitaḥ arcāyāṁ sthaṇḍile sūrye jale vahnau gurāv api
8.16.29namas tubhyaṁ bhagavate puruṣāya mahīyase sarva-bhūta-nivāsāya vāsudevāya sākṣiṇe
8.16.30namo ’vyaktāya sūkṣmāya pradhāna-puruṣāya ca catur-viṁśad-guṇa-jñāya guṇa-saṅkhyāna-hetave
8.16.31namo dvi-śīrṣṇe tri-pade catuḥ-śṛṅgāya tantave sapta-hastāya yajñāya trayī-vidyātmane namaḥ
8.16.32namaḥ śivāya rudrāya namaḥ śakti-dharāya ca sarva-vidyādhipataye bhūtānāṁ pataye namaḥ
8.16.33namo hiraṇyagarbhāya prāṇāya jagad-ātmane yogaiśvarya-śarīrāya namas te yoga-hetave
8.16.34namas ta ādi-devāya sākṣi-bhūtāya te namaḥ nārāyaṇāya ṛṣaye narāya haraye namaḥ
8.16.35namo marakata-śyāma- vapuṣe ’dhigata-śriye keśavāya namas tubhyaṁ namas te pīta-vāsase
8.16.36tvaṁ sarva-varadaḥ puṁsāṁ vareṇya varadarṣabha atas te śreyase dhīrāḥ pāda-reṇum upāsate
8.16.37anvavartanta yaṁ devāḥ śrīś ca tat-pāda-padmayoḥ spṛhayanta ivāmodaṁ bhagavān me prasīdatām
8.16.38etair mantrair hṛṣīkeśam āvāhana-puraskṛtam arcayec chraddhayā yuktaḥ pādyopasparśanādibhiḥ
8.16.39arcitvā gandha-mālyādyaiḥ payasā snapayed vibhum vastropavītābharaṇa- pādyopasparśanais tataḥ gandha-dhūpādibhiś cārced dvādaśākṣara-vidyayā
8.16.40śṛtaṁ payasi naivedyaṁ śāly-annaṁ vibhave sati sasarpiḥ saguḍaṁ dattvā juhuyān mūla-vidyayā
8.16.41niveditaṁ tad-bhaktāya dadyād bhuñjīta vā svayam dattvācamanam arcitvā tāmbūlaṁ ca nivedayet
8.16.42japed aṣṭottara-śataṁ stuvīta stutibhiḥ prabhum kṛtvā pradakṣiṇaṁ bhūmau praṇamed daṇḍavan mudā
8.16.43kṛtvā śirasi tac-cheṣāṁ devam udvāsayet tataḥ dvy-avarān bhojayed viprān pāyasena yathocitam
8.16.44-45bhuñjīta tair anujñātaḥ seṣṭaḥ śeṣaṁ sabhājitaiḥ brahmacāry atha tad-rātryāṁ śvo bhūte prathame ’hani snātaḥ śucir yathoktena vidhinā susamāhitaḥ payasā snāpayitvārced yāvad vrata-samāpanam
8.16.46payo-bhakṣo vratam idaṁ cared viṣṇv-arcanādṛtaḥ pūrvavaj juhuyād agniṁ brāhmaṇāṁś cāpi bhojayet
8.16.47evaṁ tv ahar ahaḥ kuryād dvādaśāhaṁ payo-vratam harer ārādhanaṁ homam arhaṇaṁ dvija-tarpaṇam
8.16.48pratipad-dinam ārabhya yāvac chukla-trayodaśīm brahmacaryam adhaḥ-svapnaṁ snānaṁ tri-ṣavaṇaṁ caret
8.16.49varjayed asad-ālāpaṁ bhogān uccāvacāṁs tathā ahiṁsraḥ sarva-bhūtānāṁ vāsudeva-parāyaṇaḥ
8.16.50trayodaśyām atho viṣṇoḥ snapanaṁ pañcakair vibhoḥ kārayec chāstra-dṛṣṭena vidhinā vidhi-kovidaiḥ
8.16.51-52pūjāṁ ca mahatīṁ kuryād vitta-śāṭhya-vivarjitaḥ caruṁ nirūpya payasi śipiviṣṭāya viṣṇave sūktena tena puruṣaṁ yajeta susamāhitaḥ naivedyaṁ cātiguṇavad dadyāt puruṣa-tuṣṭidam
8.16.53ācāryaṁ jñāna-sampannaṁ vastrābharaṇa-dhenubhiḥ toṣayed ṛtvijaś caiva tad viddhy ārādhanaṁ hareḥ
8.16.54bhojayet tān guṇavatā sad-annena śuci-smite anyāṁś ca brāhmaṇāñ chaktyā ye ca tatra samāgatāḥ
8.16.55dakṣiṇāṁ gurave dadyād ṛtvigbhyaś ca yathārhataḥ annādyenāśva-pākāṁś ca prīṇayet samupāgatān
8.16.56bhuktavatsu ca sarveṣu dīnāndha-kṛpaṇādiṣu viṣṇos tat prīṇanaṁ vidvān bhuñjīta saha bandhubhiḥ
8.16.57nṛtya-vāditra-gītaiś ca stutibhiḥ svasti-vācakaiḥ kārayet tat-kathābhiś ca pūjāṁ bhagavato ’nvaham
8.16.58etat payo-vrataṁ nāma puruṣārādhanaṁ param pitāmahenābhihitaṁ mayā te samudāhṛtam
8.16.59tvaṁ cānena mahā-bhāge samyak cīrṇena keśavam ātmanā śuddha-bhāvena niyatātmā bhajāvyayam
8.16.60ayaṁ vai sarva-yajñākhyaḥ sarva-vratam iti smṛtam tapaḥ-sāram idaṁ bhadre dānaṁ ceśvara-tarpaṇam
8.16.61ta eva niyamāḥ sākṣāt ta eva ca yamottamāḥ tapo dānaṁ vrataṁ yajño yena tuṣyaty adhokṣajaḥ
8.16.62tasmād etad vrataṁ bhadre prayatā śraddhayācara bhagavān parituṣṭas te varān āśu vidhāsyati
Donate to Bhaktivedanta Library