Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 15 - Bali Mahārāja Conquers the Heavenly Planets >>

    Index        Transliteration        Devanagari        Description    
8.15.1-2śrī-rājovāca baleḥ pada-trayaṁ bhūmeḥ kasmād dharir ayācata bhūteśvaraḥ kṛpaṇa-val labdhārtho ’pi babandha tam etad veditum icchāmo mahat kautūhalaṁ hi naḥ yācñeśvarasya pūrṇasya bandhanaṁ cāpy anāgasaḥ
8.15.3śrī-śuka uvāca parājita-śrīr asubhiś ca hāpito hīndreṇa rājan bhṛgubhiḥ sa jīvitaḥ sarvātmanā tān abhajad bhṛgūn baliḥ śiṣyo mahātmārtha-nivedanena
8.15.4taṁ brāhmaṇā bhṛgavaḥ prīyamāṇā ayājayan viśvajitā tri-ṇākam jigīṣamāṇaṁ vidhinābhiṣicya mahābhiṣekeṇa mahānubhāvāḥ
8.15.5tato rathaḥ kāñcana-paṭṭa-naddho hayāś ca haryaśva-turaṅga-varṇāḥ dhvajaś ca siṁhena virājamāno hutāśanād āsa havirbhir iṣṭāt
8.15.6dhanuś ca divyaṁ puraṭopanaddhaṁ tūṇāv ariktau kavacaṁ ca divyam pitāmahas tasya dadau ca mālām amlāna-puṣpāṁ jalajaṁ ca śukraḥ
8.15.7evaṁ sa viprārjita-yodhanārthas taiḥ kalpita-svastyayano ’tha viprān pradakṣiṇī-kṛtya kṛta-praṇāmaḥ prahrādam āmantrya namaś-cakāra
8.15.8-9athāruhya rathaṁ divyaṁ bhṛgu-dattaṁ mahārathaḥ susrag-dharo ’tha sannahya dhanvī khaḍgī dhṛteṣudhiḥ hemāṅgada-lasad-bāhuḥ sphuran-makara-kuṇḍalaḥ rarāja ratham ārūḍho dhiṣṇya-stha iva havyavāṭ
8.15.10-11tulyaiśvarya-bala-śrībhiḥ sva-yūthair daitya-yūthapaiḥ pibadbhir iva khaṁ dṛgbhir dahadbhiḥ paridhīn iva vṛto vikarṣan mahatīm āsurīṁ dhvajinīṁ vibhuḥ yayāv indra-purīṁ svṛddhāṁ kampayann iva rodasī
8.15.12ramyām upavanodyānaiḥ śrīmadbhir nandanādibhiḥ kūjad-vihaṅga-mithunair gāyan-matta-madhuvrataiḥ pravāla-phala-puṣporu- bhāra-śākhāmara-drumaiḥ
8.15.13haṁsa-sārasa-cakrāhva- kāraṇḍava-kulākulāḥ nalinyo yatra krīḍanti pramadāḥ sura-sevitāḥ
8.15.14ākāśa-gaṅgayā devyā vṛtāṁ parikha-bhūtayā prākāreṇāgni-varṇena sāṭṭālenonnatena ca
8.15.15rukma-paṭṭa-kapāṭaiś ca dvāraiḥ sphaṭika-gopuraiḥ juṣṭāṁ vibhakta-prapathāṁ viśvakarma-vinirmitām
8.15.16sabhā-catvara-rathyāḍhyāṁ vimānair nyarbudair yutām śṛṅgāṭakair maṇimayair vajra-vidruma-vedibhiḥ
8.15.17yatra nitya-vayo-rūpāḥ śyāmā viraja-vāsasaḥ bhrājante rūpavan-nāryo hy arcirbhir iva vahnayaḥ
8.15.18sura-strī-keśa-vibhraṣṭa- nava-saugandhika-srajām yatrāmodam upādāya mārga āvāti mārutaḥ
8.15.19hema-jālākṣa-nirgacchad- dhūmenāguru-gandhinā pāṇḍureṇa praticchanna- mārge yānti sura-priyāḥ
8.15.20muktā-vitānair maṇi-hema-ketubhir nānā-patākā-valabhībhir āvṛtām śikhaṇḍi-pārāvata-bhṛṅga-nāditāṁ vaimānika-strī-kala-gīta-maṅgalām
8.15.21mṛdaṅga-śaṅkhānaka-dundubhi-svanaiḥ satāla-vīṇā-murajeṣṭa-veṇubhiḥ nṛtyaiḥ savādyair upadeva-gītakair manoramāṁ sva-prabhayā jita-prabhām
8.15.22yāṁ na vrajanty adharmiṣṭhāḥ khalā bhūta-druhaḥ śaṭhāḥ māninaḥ kāmino lubdhā ebhir hīnā vrajanti yat
8.15.23tāṁ deva-dhānīṁ sa varūthinī-patir bahiḥ samantād rurudhe pṛtanyayā ācārya-dattaṁ jalajaṁ mahā-svanaṁ dadhmau prayuñjan bhayam indra-yoṣitām
8.15.24maghavāṁs tam abhipretya baleḥ paramam udyamam sarva-deva-gaṇopeto gurum etad uvāca ha
8.15.25bhagavann udyamo bhūyān baler naḥ pūrva-vairiṇaḥ aviṣahyam imaṁ manye kenāsīt tejasorjitaḥ
8.15.26nainaṁ kaścit kuto vāpi prativyoḍhum adhīśvaraḥ pibann iva mukhenedaṁ lihann iva diśo daśa dahann iva diśo dṛgbhiḥ saṁvartāgnir ivotthitaḥ
8.15.27brūhi kāraṇam etasya durdharṣatvasya mad-ripoḥ ojaḥ saho balaṁ tejo yata etat samudyamaḥ
8.15.28śrī-gurur uvāca jānāmi maghavañ chatror unnater asya kāraṇam śiṣyāyopabhṛtaṁ tejo bhṛgubhir brahma-vādibhiḥ
8.15.29ojasvinaṁ baliṁ jetuṁ na samartho ’sti kaścana bhavad-vidho bhavān vāpi varjayitveśvaraṁ harim vijeṣyati na ko ’py enaṁ brahma-tejaḥ-samedhitam nāsya śaktaḥ puraḥ sthātuṁ kṛtāntasya yathā janāḥ
8.15.30tasmān nilayam utsṛjya yūyaṁ sarve tri-viṣṭapam yāta kālaṁ pratīkṣanto yataḥ śatror viparyayaḥ
8.15.31eṣa vipra-balodarkaḥ sampraty ūrjita-vikramaḥ teṣām evāpamānena sānubandho vinaṅkṣyati
8.15.32evaṁ sumantritārthās te guruṇārthānudarśinā hitvā tri-viṣṭapaṁ jagmur gīrvāṇāḥ kāma-rūpiṇaḥ
8.15.33deveṣv atha nilīneṣu balir vairocanaḥ purīm deva-dhānīm adhiṣṭhāya vaśaṁ ninye jagat-trayam
8.15.34taṁ viśva-jayinaṁ śiṣyaṁ bhṛgavaḥ śiṣya-vatsalāḥ śatena hayamedhānām anuvratam ayājayan
8.15.35tatas tad-anubhāvena bhuvana-traya-viśrutām kīrtiṁ dikṣu-vitanvānaḥ sa reja uḍurāḍ iva
8.15.36bubhuje ca śriyaṁ svṛddhāṁ dvija-devopalambhitām kṛta-kṛtyam ivātmānaṁ manyamāno mahāmanāḥ
Donate to Bhaktivedanta Library