Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations
<<
13 - Description of Future Manus
>>
Index
Transliteration
Devanagari
Description
8.13.1
śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu
8.13.2-3
ikṣvākur nabhagaś caiva
dhṛṣṭaḥ śaryātir eva ca
nariṣyanto ’tha nābhāgaḥ
saptamo diṣṭa ucyate
tarūṣaś ca pṛṣadhraś ca
daśamo vasumān smṛtaḥ
manor vaivasvatasyaite
daśa-putrāḥ parantapa
8.13.4
ādityā vasavo rudrā
viśvedevā marud-gaṇāḥ
aśvināv ṛbhavo rājann
indras teṣāṁ purandaraḥ
8.13.5
kaśyapo ’trir vasiṣṭhaś ca
viśvāmitro ’tha gautamaḥ
jamadagnir bharadvāja
iti saptarṣayaḥ smṛtāḥ
8.13.6
atrāpi bhagavaj-janma
kaśyapād aditer abhūt
ādityānām avarajo
viṣṇur vāmana-rūpa-dhṛk
8.13.7
saṅkṣepato mayoktāni
sapta-manvantarāṇi te
bhaviṣyāṇy atha vakṣyāmi
viṣṇoḥ śaktyānvitāni ca
8.13.8
vivasvataś ca dve jāye
viśvakarma-sute ubhe
saṁjñā chāyā ca rājendra
ye prāg abhihite tava
8.13.9
tṛtīyāṁ vaḍavām eke
tāsāṁ saṁjñā-sutās trayaḥ
yamo yamī śrāddhadevaś
chāyāyāś ca sutāñ chṛṇu
8.13.10
sāvarṇis tapatī kanyā
bhāryā saṁvaraṇasya yā
śanaiścaras tṛtīyo ’bhūd
aśvinau vaḍavātmajau
8.13.11
aṣṭame ’ntara āyāte
sāvarṇir bhavitā manuḥ
nirmoka-virajaskādyāḥ
sāvarṇi-tanayā nṛpa
8.13.12
tatra devāḥ sutapaso
virajā amṛtaprabhāḥ
teṣāṁ virocana-suto
balir indro bhaviṣyati
8.13.13
dattvemāṁ yācamānāya
viṣṇave yaḥ pada-trayam
rāddham indra-padaṁ hitvā
tataḥ siddhim avāpsyati
8.13.14
yo ’sau bhagavatā baddhaḥ
prītena sutale punaḥ
niveśito ’dhike svargād
adhunāste sva-rāḍ iva
8.13.15-16
gālavo dīptimān rāmo
droṇa-putraḥ kṛpas tathā
ṛṣyaśṛṅgaḥ pitāsmākaṁ
bhagavān bādarāyaṇaḥ
ime saptarṣayas tatra
bhaviṣyanti sva-yogataḥ
idānīm āsate rājan
sve sva āśrama-maṇḍale
8.13.17
devaguhyāt sarasvatyāṁ
sārvabhauma iti prabhuḥ
sthānaṁ purandarād dhṛtvā
balaye dāsyatīśvaraḥ
8.13.18
navamo dakṣa-sāvarṇir
manur varuṇa-sambhavaḥ
bhūtaketur dīptaketur
ity ādyās tat-sutā nṛpa
8.13.19
pārā-marīcigarbhādyā
devā indro ’dbhutaḥ smṛtaḥ
dyutimat-pramukhās tatra
bhaviṣyanty ṛṣayas tataḥ
8.13.20
āyuṣmato ’mbudhārāyām
ṛṣabho bhagavat-kalā
bhavitā yena saṁrāddhāṁ
tri-lokīṁ bhokṣyate ’dbhutaḥ
8.13.21
daśamo brahma-sāvarṇir
upaśloka-suto manuḥ
tat-sutā bhūriṣeṇādyā
haviṣmat pramukhā dvijāḥ
8.13.22
haviṣmān sukṛtaḥ satyo
jayo mūrtis tadā dvijāḥ
suvāsana-viruddhādyā
devāḥ śambhuḥ sureśvaraḥ
8.13.23
viṣvakseno viṣūcyāṁ tu
śambhoḥ sakhyaṁ kariṣyati
jātaḥ svāṁśena bhagavān
gṛhe viśvasṛjo vibhuḥ
8.13.24
manur vai dharma-sāvarṇir
ekādaśama ātmavān
anāgatās tat-sutāś ca
satyadharmādayo daśa
8.13.25
vihaṅgamāḥ kāmagamā
nirvāṇarucayaḥ surāḥ
indraś ca vaidhṛtas teṣām
ṛṣayaś cāruṇādayaḥ
8.13.26
āryakasya sutas tatra
dharmasetur iti smṛtaḥ
vaidhṛtāyāṁ harer aṁśas
tri-lokīṁ dhārayiṣyati
8.13.27
bhavitā rudra-sāvarṇī
rājan dvādaśamo manuḥ
devavān upadevaś ca
devaśreṣṭhādayaḥ sutāḥ
8.13.28
ṛtadhāmā ca tatrendro
devāś ca haritādayaḥ
ṛṣayaś ca tapomūrtis
tapasvy āgnīdhrakādayaḥ
8.13.29
svadhāmākhyo harer aṁśaḥ
sādhayiṣyati tan-manoḥ
antaraṁ satyasahasaḥ
sunṛtāyāḥ suto vibhuḥ
8.13.30
manus trayodaśo bhāvyo
deva-sāvarṇir ātmavān
citrasena-vicitrādyā
deva-sāvarṇi-dehajāḥ
8.13.31
devāḥ sukarma-sutrāma-
saṁjñā indro divaspatiḥ
nirmoka-tattvadarśādyā
bhaviṣyanty ṛṣayas tadā
8.13.32
devahotrasya tanaya
upahartā divaspateḥ
yogeśvaro harer aṁśo
bṛhatyāṁ sambhaviṣyati
8.13.33
manur vā indra-sāvarṇiś
caturdaśama eṣyati
uru-gambhīra-budhādyā
indra-sāvarṇi-vīryajāḥ
8.13.34
pavitrāś cākṣuṣā devāḥ
śucir indro bhaviṣyati
agnir bāhuḥ śuciḥ śuddho
māgadhādyās tapasvinaḥ
8.13.35
satrāyaṇasya tanayo
bṛhadbhānus tadā hariḥ
vitānāyāṁ mahārāja
kriyā-tantūn vitāyitā
8.13.36
rājaṁś caturdaśaitāni
tri-kālānugatāni te
proktāny ebhir mitaḥ kalpo
yuga-sāhasra-paryayaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library