Śrīmad-Bhāgavatam
Canto 8 - Withdrawal of the Cosmic Creations

<< 13 - Description of Future Manus >>

    Index        Transliteration        Devanagari        Description    
8.13.1śrī-śuka uvāca manur vivasvataḥ putraḥ śrāddhadeva iti śrutaḥ saptamo vartamāno yas tad-apatyāni me śṛṇu
8.13.2-3ikṣvākur nabhagaś caiva dhṛṣṭaḥ śaryātir eva ca nariṣyanto ’tha nābhāgaḥ saptamo diṣṭa ucyate tarūṣaś ca pṛṣadhraś ca daśamo vasumān smṛtaḥ manor vaivasvatasyaite daśa-putrāḥ parantapa
8.13.4ādityā vasavo rudrā viśvedevā marud-gaṇāḥ aśvināv ṛbhavo rājann indras teṣāṁ purandaraḥ
8.13.5kaśyapo ’trir vasiṣṭhaś ca viśvāmitro ’tha gautamaḥ jamadagnir bharadvāja iti saptarṣayaḥ smṛtāḥ
8.13.6atrāpi bhagavaj-janma kaśyapād aditer abhūt ādityānām avarajo viṣṇur vāmana-rūpa-dhṛk
8.13.7saṅkṣepato mayoktāni sapta-manvantarāṇi te bhaviṣyāṇy atha vakṣyāmi viṣṇoḥ śaktyānvitāni ca
8.13.8vivasvataś ca dve jāye viśvakarma-sute ubhe saṁjñā chāyā ca rājendra ye prāg abhihite tava
8.13.9tṛtīyāṁ vaḍavām eke tāsāṁ saṁjñā-sutās trayaḥ yamo yamī śrāddhadevaś chāyāyāś ca sutāñ chṛṇu
8.13.10sāvarṇis tapatī kanyā bhāryā saṁvaraṇasya yā śanaiścaras tṛtīyo ’bhūd aśvinau vaḍavātmajau
8.13.11aṣṭame ’ntara āyāte sāvarṇir bhavitā manuḥ nirmoka-virajaskādyāḥ sāvarṇi-tanayā nṛpa
8.13.12tatra devāḥ sutapaso virajā amṛtaprabhāḥ teṣāṁ virocana-suto balir indro bhaviṣyati
8.13.13dattvemāṁ yācamānāya viṣṇave yaḥ pada-trayam rāddham indra-padaṁ hitvā tataḥ siddhim avāpsyati
8.13.14yo ’sau bhagavatā baddhaḥ prītena sutale punaḥ niveśito ’dhike svargād adhunāste sva-rāḍ iva
8.13.15-16gālavo dīptimān rāmo droṇa-putraḥ kṛpas tathā ṛṣyaśṛṅgaḥ pitāsmākaṁ bhagavān bādarāyaṇaḥ ime saptarṣayas tatra bhaviṣyanti sva-yogataḥ idānīm āsate rājan sve sva āśrama-maṇḍale
8.13.17devaguhyāt sarasvatyāṁ sārvabhauma iti prabhuḥ sthānaṁ purandarād dhṛtvā balaye dāsyatīśvaraḥ
8.13.18navamo dakṣa-sāvarṇir manur varuṇa-sambhavaḥ bhūtaketur dīptaketur ity ādyās tat-sutā nṛpa
8.13.19pārā-marīcigarbhādyā devā indro ’dbhutaḥ smṛtaḥ dyutimat-pramukhās tatra bhaviṣyanty ṛṣayas tataḥ
8.13.20āyuṣmato ’mbudhārāyām ṛṣabho bhagavat-kalā bhavitā yena saṁrāddhāṁ tri-lokīṁ bhokṣyate ’dbhutaḥ
8.13.21daśamo brahma-sāvarṇir upaśloka-suto manuḥ tat-sutā bhūriṣeṇādyā haviṣmat pramukhā dvijāḥ
8.13.22haviṣmān sukṛtaḥ satyo jayo mūrtis tadā dvijāḥ suvāsana-viruddhādyā devāḥ śambhuḥ sureśvaraḥ
8.13.23viṣvakseno viṣūcyāṁ tu śambhoḥ sakhyaṁ kariṣyati jātaḥ svāṁśena bhagavān gṛhe viśvasṛjo vibhuḥ
8.13.24manur vai dharma-sāvarṇir ekādaśama ātmavān anāgatās tat-sutāś ca satyadharmādayo daśa
8.13.25vihaṅgamāḥ kāmagamā nirvāṇarucayaḥ surāḥ indraś ca vaidhṛtas teṣām ṛṣayaś cāruṇādayaḥ
8.13.26āryakasya sutas tatra dharmasetur iti smṛtaḥ vaidhṛtāyāṁ harer aṁśas tri-lokīṁ dhārayiṣyati
8.13.27bhavitā rudra-sāvarṇī rājan dvādaśamo manuḥ devavān upadevaś ca devaśreṣṭhādayaḥ sutāḥ
8.13.28ṛtadhāmā ca tatrendro devāś ca haritādayaḥ ṛṣayaś ca tapomūrtis tapasvy āgnīdhrakādayaḥ
8.13.29svadhāmākhyo harer aṁśaḥ sādhayiṣyati tan-manoḥ antaraṁ satyasahasaḥ sunṛtāyāḥ suto vibhuḥ
8.13.30manus trayodaśo bhāvyo deva-sāvarṇir ātmavān citrasena-vicitrādyā deva-sāvarṇi-dehajāḥ
8.13.31devāḥ sukarma-sutrāma- saṁjñā indro divaspatiḥ nirmoka-tattvadarśādyā bhaviṣyanty ṛṣayas tadā
8.13.32devahotrasya tanaya upahartā divaspateḥ yogeśvaro harer aṁśo bṛhatyāṁ sambhaviṣyati
8.13.33manur vā indra-sāvarṇiś caturdaśama eṣyati uru-gambhīra-budhādyā indra-sāvarṇi-vīryajāḥ
8.13.34pavitrāś cākṣuṣā devāḥ śucir indro bhaviṣyati agnir bāhuḥ śuciḥ śuddho māgadhādyās tapasvinaḥ
8.13.35satrāyaṇasya tanayo bṛhadbhānus tadā hariḥ vitānāyāṁ mahārāja kriyā-tantūn vitāyitā
8.13.36rājaṁś caturdaśaitāni tri-kālānugatāni te proktāny ebhir mitaḥ kalpo yuga-sāhasra-paryayaḥ
Donate to Bhaktivedanta Library